समाचारं

चीनदेशः चन्द्रे वायरलेस् नेटवर्क् निर्मास्यति! अहं शोधं करोमि यत् अहं शाकं उत्पादयितुं शक्नोमि वा...

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अन्तरिक्ष-प्रशासनेन २४ दिनाङ्के घोषितं यत् चाङ्ग-६-मिशनं सम्पन्नं कृत्वा चीनस्य चन्द्र-अन्वेषण-परियोजना अपि अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य आधारं स्थापयितुं प्रक्षेपण-मिशनद्वयं अपि करिष्यति |. योजनानुसारं मम देशः २०२६ तमे वर्षे चाङ्ग-७, २०२८ तमे वर्षे चाङ्ग-८ च प्रक्षेपयिष्यति ।
चीनस्य चन्द्र अन्वेषणकार्यक्रमः अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकस्य (ilrs) आधारं स्थापयितुं द्वौ अपि प्रक्षेपणमिशनौ करिष्यति इति चीनराष्ट्रीयअन्तरिक्षप्रशासनेन (cnsa) मंगलवासरे घोषितम्। योजनानुसारं चीनदेशः २०२६ तमे वर्षे चाङ्ग'ए ७ मिशनं, २०२८ तमे वर्षे चाङ्ग'ए ८ मिशनं च प्रक्षेपयिष्यति ।
राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् ज़िगाङ्गः अवदत् यत् चाङ्ग-७ चन्द्रस्य दक्षिणध्रुवस्य पर्यावरणस्य संसाधनानाञ्च सर्वेक्षणं कर्तव्यम्, चाङ्ग-८ चन्द्रसंसाधनानाम् स्थले एव उपयोगप्रौद्योगिक्याः सत्यापनम् अस्ति, तथा च तदनन्तरं चन्द्रवैज्ञानिकसंशोधनस्थानकनिर्माणस्य आधारं स्थापयितुं च। २०३५ तमे वर्षे मूलभूतप्रकारस्य चन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं भविष्यति ।
चाङ्ग'ए ७ चन्द्रस्य दक्षिणध्रुवस्य पर्यावरणस्य संसाधनानाञ्च सर्वेक्षणं करिष्यति, यदा तु चाङ्ग'ए ८ मिशनं चन्द्रे स्थानिकसंसाधनस्य उपयोगाय प्रौद्योगिकीनां प्रमाणीकरणे केन्द्रीभवति, येन आईएलआरएसस्य भविष्यस्य निर्माणस्य आधारः स्थापितः भविष्यति, यत्... २०३५ तमे वर्षे प्रायः स्थापितः भविष्यति इति सीएनएसए-संस्थायाः उपनिदेशकः बियन् झीगाङ्गः अवदत् ।
समाचारानुसारं अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनकेन्द्रस्य निर्माणं द्वयोः चरणयोः विभक्तं भविष्यति- १.
चीन-रूसयोः संयुक्तरूपेण आरब्धस्य ilrs इत्यस्य निर्माणं द्वयोः चरणयोः विभक्तं भविष्यति ।
प्रथमः चरणः मूलभूतनिर्माणम् अस्ति, यत् चन्द्रस्य दक्षिणध्रुवक्षेत्रे केन्द्रीकृतं भविष्यति, तस्य वैज्ञानिकसंशोधनक्षमता १०० किलोमीटर् परिधिमध्ये भविष्यति पृथिवी-चन्द्र एकीकृतसूचनाजालस्य माध्यमेन मानवरहितचन्द्रस्य अन्वेषणं, मानवयुक्तचन्द्रस्य अवरोहणं, अन्तर्राष्ट्रीयसहकार्यं च इत्यादीनां बहुविधकार्यस्य मध्ये अन्तरसंयोजनं, अन्तरक्रियाशीलता च साकारं भविष्यति, येन मूलतः पूर्णकार्यं तत्त्वानि च चन्द्राधारितं व्यापकं वैज्ञानिकसंशोधनमञ्चं निर्मास्यति
प्रथमचरणस्य चन्द्रस्य दक्षिणध्रुवक्षेत्रे अस्य स्टेशनस्य मूलभूतं प्रतिरूपं स्थापितं भविष्यति, यत् १०० किलोमीटर् त्रिज्यायाः अन्तः वैज्ञानिककार्यक्रमं कर्तुं समर्थं भविष्यति अस्मिन् चरणे पृथिव्याः चन्द्रस्य च मध्ये एकीकृतसूचनाजालस्य उपयोगः भविष्यति यत् मानवरहितचन्द्रानुसन्धानं, मानवयुक्तचन्द्रस्य अवरोहणं, अन्तर्राष्ट्रीयसहकार्यं च समाविष्टानां विविधमिशनानाम् अन्तरक्रियाशीलतां, अन्तरक्रियाशीलतां च सक्षमं करिष्यति अस्मिन् चरणे अत्यावश्यककार्यैः सह व्यापकं चन्द्रसंशोधनमञ्चं भविष्यति ।
द्वितीयः चरणः विस्तारनिर्माणम् अस्ति २०५० तमे वर्षात् पूर्वं चन्द्रकक्षास्थानकं केन्द्ररूपेण, चन्द्रस्य दक्षिणध्रुवस्थानकं केन्द्ररूपेण, चन्द्रविषुववृत्तं चन्द्रस्य दूरभागं च अन्वेषणग्रन्थिरूपेण कृत्वा व्यापकं चन्द्रस्थानकजालं निर्मितं भविष्यति , forming a long-term unmanned, short-term मानवसंसाधनं, सम्पूर्णकार्यं, निरन्तरं स्थिरं च संचालनं च सहितं बृहत्परिमाणं व्यापकं वैज्ञानिकसंशोधनमञ्चम्।
द्वितीयः चरणः स्टेशनस्य क्षमतायाः विस्तारं प्रति केन्द्रितः भविष्यति, यस्य लक्ष्यं भवति यत् २०५० तमे वर्षे व्यापकं चन्द्रस्थानकजालं स्थापयितुं शक्यते ।एतत् जालं चन्द्रस्य दक्षिणध्रुवस्थानकस्य परितः केन्द्रितं भविष्यति, यत्र चन्द्रकक्षीयस्थानकं केन्द्ररूपेण भवति, अन्वेषणनोडाः च... चन्द्रविषुववृत्तं चन्द्रस्य दूरभागं च। अस्मिन् स्टेशने बृहत्-परिमाणं बहुकार्यात्मकं शोध-मञ्चं भविष्यति यत् दीर्घकालीन-मानव-रहित-अल्पकालिक-मानव-युक्त-मिशनैः सह निरन्तरं कार्यं करोति
अतः, चन्द्रे अन्तर्जालस्य प्रवेशः सम्भवति वा ? किं जीवितुं शक्यते ? राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रस्य निदेशकः गुआन् फेङ्ग् इत्यनेन दर्शितं यत् चाङ्ग-८ चन्द्रे निश्चितरूपेण वायरलेस्-जालम् ऊर्जा च भविष्यति इति , वैज्ञानिकाः अद्यापि तस्य अध्ययनं कुर्वन्ति chang'e-8 has we may conduct scientific research in this area.
अन्तर्जालस्य उपयोगः सम्भवः भविष्यति वा चन्द्रे जीवितुं शक्यते वा इति विषये सीएनएसए चन्द्र अन्वेषणस्य एरोस्पेस् अभियांत्रिकीकेन्द्रस्य उपनिदेशकः गुआन् फेङ्ग् इत्यनेन प्रकटितं यत् चाङ्ग'ए ८ मिशनं संचारक्षमतानां विषये विचारं करिष्यति। "चन्द्रे निश्चितरूपेण वायरलेस् नेटवर्क् ऊर्जा च भविष्यति, वैज्ञानिकाः अद्यापि तत्र शाकस्य उत्पादनस्य व्यवहार्यतायाः विषये शोधं कुर्वन्ति, एषः क्षेत्रः यत्र चाङ्ग'ए ८ मिशनं वैज्ञानिकं अध्ययनं कर्तुं शक्नोति" इति गुआन् अवदत्।
समाचारानुसारं २०१७ तमे वर्षे चीनराष्ट्रीयअन्तरिक्षप्रशासनेन अन्तर्राष्ट्रीयसमुदायस्य कृते अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकसहकार्यस्य उपक्रमः आधिकारिकतया प्रारब्धः, यस्य विषये व्यापकं ध्यानं सकारात्मकप्रतिक्रिया च प्राप्ता अधुना यावत् १० तः अधिकाः देशाः (अन्तर्राष्ट्रीयसंस्थाः) ४० तः अधिकाः अन्तर्राष्ट्रीयसंस्थाः च अस्माकं देशे सम्बद्धपक्षैः सह अन्तर्राष्ट्रीयसहकार्यदस्तावेजेषु हस्ताक्षरं कृतवन्तः।
२०१७ तमे वर्षे चीनराष्ट्रीय-अन्तरिक्ष-प्रशासनेन (cnsa) अन्तर्राष्ट्रीयसमुदायस्य कृते ilrs-सहकार्य-उपक्रमस्य आधिकारिकरूपेण आरम्भः कृतः, येन सहभागितायाः व्यापक-उत्साहः प्रज्वलितः अद्यपर्यन्तं विश्वे १० तः अधिकाः देशाः ४० तः अधिकाः अन्तर्राष्ट्रीयसङ्गठनानि च चीनदेशेन सह सहकार्यदस्तावेजेषु हस्ताक्षरं कृतवन्तः ।
प्रतिवेदन/प्रतिक्रिया