समाचारं

९१ वर्षीयः एकः दिग्गजः स्वस्य प्राङ्गणे ३८ वर्षाणि यावत् राष्ट्रध्वजं उत्थापितवान् अस्ति।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने ९१ वर्षीयः सेवानिवृत्तः दिग्गजः फाङ्ग दहाई तस्य परिवारेण सह राष्ट्रध्वजं उत्थाप्य स्वप्राङ्गणे राष्ट्रगीतं वादयित्वा झेजियांग-प्रान्तस्य कुझौ-नगरे राष्ट्रियदिवसस्य उत्सवं कृतवान् प्रतिवर्षं सेनादिवसः, राष्ट्रदिवसः, वसन्तमहोत्सवः इत्यादिषु महत्त्वपूर्णेषु उत्सवेषु सः स्वगृहस्य पुरतः राष्ट्रध्वजं उत्थापयति स्म । अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् फाङ्ग-दहाई १९५६ तमे वर्षे सेनायाः सदस्यः अभवत्, १९६० तमे वर्षे निवृत्तः च अभवत् ।सैन्यजीवनेन सः मातृभूमिं प्रति अधिकं प्रेम्णा कृतवान्, अपि च सः स्वगृहस्य अग्रभागे "मातृभूमिं प्रेम्णा" इति अपि लिखितवान् . तस्य प्रभावेण तस्य कुटुम्बे कुलम् पञ्च जनाः सेनायाम् आगताः । सः बहुधा स्वपरिवारं वदति स्म यत् "देशस्य कुटुम्बं भवति, जनाः पतन्ति चेत् ध्वजः न पतति" इति ।

अक्टोबर्-मासस्य प्रथमे दिने प्रातः ७ वादने झेजियांग-प्रान्तस्य कुझौ-नगरस्य कुजियाङ्ग-मण्डलस्य एकस्य ग्रामस्य प्राङ्गणे ९१ वर्षीयः सेवानिवृत्तः दिग्गजः फाङ्ग-दहाई ध्वजस्तम्भस्य समीपं गतः the middle of the courtyard with the support of his family , रज्जुं मन्दं किन्तु दृढतया आकृष्य, तस्य परिवारः सङ्गीतेन सह गम्भीरतापूर्वकं राष्ट्रगीतं गायति स्म, आकाशे च एकः नूतनः राष्ट्रध्वजः निरन्तरं उत्थितः विगत ३८ वर्षेभ्यः एतादृशः उज्ज्वलः रक्तवर्णः फङ्गदहाई इत्यस्य प्राङ्गणे सर्वदा उच्चैः प्लवति ।

१९५६ तमे वर्षे २३ वर्षीयः फाङ्ग दहाई सेनायाः सदस्यः भूत्वा झेजियाङ्गतः वायव्यदिशि गत्वा स्वस्य सैन्यजीवनस्य आरम्भं कृतवान् । फाङ्ग दहाई इत्यस्य ज्येष्ठः पुत्रः फाङ्ग युएपिङ्गः अवदत् यत्, “यदा अहं युवा आसम् तदा मम पिता बहुधा मां लान्झौ-तिब्बत-देशयोः सैनिकत्वेन स्वस्य समयस्य विषये कथयति स्म, तस्मिन् समये फाङ्ग दहाई रेलमार्गस्य सैनिकः आसीत्, तस्य स्कन्धे च... भारं सहचरैः सह रेलमार्गनिर्माणस्य परिस्थितयः कठिनाः आसन्, परन्तु सः कदापि श्रान्तः न अभवत् । तत्कालीनस्य तनावपूर्णस्य अन्तर्राष्ट्रीयराजनैतिकस्थितेः कारणात् सः स्वसहचरैः सह स्वदेशस्य देशस्य च रक्षणार्थं कदापि युद्धक्षेत्रं प्रति त्वरितम् आगन्तुं सज्जः आसीत् फाङ्ग दहाई कठिनतया प्रशिक्षणं करोति, स्वस्य युद्धकौशलं च निखारयति, सः अद्यापि ५०० मीटर् दूरतः शूटिंग् करणसमये लक्ष्यं मारयितुं शक्नोति ।

१९६० तमे वर्षे फङ्ग दहाई निवृत्तः भूत्वा कृषिकार्यं कर्तुं स्वगृहनगरं प्रत्यागतवान् । यद्यपि सः कदापि साक्षात् युद्धक्षेत्रं न गतः तथापि सैन्यजीवनेन दत्तशिक्षणानुभवेन तस्य मातृभूमिप्रेमस्य शाश्वतता कृता । "तस्मिन् समये गृहे स्थितिः उत्तमः नासीत्, वातावरणम् अपि उत्तमम् नासीत्" इति फाङ्ग युएपिङ्ग् इत्यनेन उक्तं यत् तस्य पितुः गृहस्य द्वारे पञ्चतारकं रक्तध्वजं लम्बयितुं इच्छा साकारिता नासीत् १९६६ तमे वर्षे यदा फाङ्ग दहाई इत्यस्य परिवारेण नूतनं गृहं निर्मितम् तदा सः ५८ वर्षाणाम् अनन्तरं "मातृभूमिं प्रेम्णा" इति चत्वारि पात्राणि लिखितुं राजमिस्त्रकान् आह, एतानि शब्दानि अद्यापि स्पष्टानि सन्ति

फाङ्ग युएपिङ्गः अवदत् यत्, "मम पित्रा प्रेरिता मम परिवारे बहवः जनाः सैन्यसेवायां सम्मिलितुं चितवन्तः, अहं च प्रथमः अभवम्।" यदा सः नामाङ्कनं कृतवान् तदा तस्य पितुः समानवयसः । तस्मिन् समये सर्वेषु पक्षेषु परिस्थितयः सुदृढाः अभवन्, तस्य पुत्रः यथा इच्छति तथा सेनायाः सदस्यः अभवत्, उत्साहेन राष्ट्रध्वजं क्रीतवन्, प्राङ्गणे वेणुस्तम्भं स्थापयित्वा, परिवारेण सह प्रथमं ध्वज-उत्थापनं सम्पन्नवान्

ततः परं सेनादिवसः, राष्ट्रियदिवसः, वसन्तमहोत्सवः इत्यादिषु विविधेषु महत्त्वपूर्णेषु उत्सवेषु वर्षा वा प्रकाशः वा न कृत्वा गृहे एव राष्ट्रध्वजं उत्थापयिष्यति। फाङ्ग दहाई इत्यस्य परिवारस्य सैन्यस्थित्या सह बन्धनं गभीरं गभीरं भवति। तस्य पत्नी जियाङ्गमहोदया गर्वेण अवदत्, "मम भार्यायाः, मम ज्येष्ठपुत्रस्य च अतिरिक्तं मम पौत्रः, जामाता, पौत्रः च सैनिकाः अपि सन्ति । कुलम् अस्माकं कुटुम्बे पञ्च सैनिकाः सन्ति।" ." अधुना "मातृभूमिं प्रेम करोतु" इति शब्दस्य अधः, lintel there अपि "honorable home" इति चिह्नं भूतपूर्वसैनिककार्यप्रशासनेन पुरस्कृतम् अस्ति।

यदा पृष्टः यत् सः गृहे राष्ट्रध्वजं किमर्थं उत्थापितवान् तदा फाङ्ग दहाई अवदत् यत्, "राष्ट्रध्वजस्य उड्डयनं द्रष्टुं मम रोचते। राष्ट्रध्वजः देशस्य प्रतिनिधित्वं करोति। यदा देशः भवति तदा एव परिवारः भवति a smile that her husband always teaches lessons to the family "यदा भवन्तः युद्धक्षेत्रं गच्छन्ति तदा भवन्तः राष्ट्रध्वजस्य, दलस्य ध्वजस्य, सैन्यध्वजस्य च रक्षणं कुर्वन्तु।

अधुना फङ्गदहाई इत्यस्य बालकाः स्वपरिवारस्य आरम्भं कृतवन्तः एव स्वपितुः मार्गदर्शनेन स्वगृहेषु राष्ट्रध्वजम् अपि उड्डीयन्ते । फाङ्ग युएपिङ्ग् स्वपितुः तुल्यकालिकरूपेण समीपे एव निवसति "यदा सः ध्वजं उत्थापयितुम् इच्छति तदा वयं सर्वे तस्य सूचनां विना जानीमः। अहम् अस्मिन् वर्षे अक्टोबर्-मासस्य प्रथमे दिने फङ्ग युएपिङ्ग् अपि स्वस्य पौत्रद्वयं नीतवान् पितुः ध्वजरोहणसमारोहे उपस्थितः भवति। "ज्येष्ठपौत्री बालवाड़ीं प्रविष्टा एव, पञ्चतारकं रक्तध्वजं किम् इति पूर्वमेव जानाति। ते स्वप्रपितामहं ध्वजं उत्थापयन्तं दृष्ट्वा अतीव प्रसन्नाः सन्ति।

फाङ्ग युएपिङ्ग् इत्यनेन उक्तं यत् पूर्वं तस्य पिता सर्वदा अष्टनवमीटर् ऊर्ध्वं वेणुस्तम्भं प्रयुज्यते स्म यदा वायुः वर्षा वा भवति तदा सहजतया पतति स्म, पुनः तस्य उत्थापनं अतीव कठिनं भवति स्म २०२० तमे वर्षे सः तस्य भ्रातृभगिनीभिः सह स्वपितुः स्थाने नूतनं मानकं स्टेनलेस स्टील-ध्वजस्तम्भं स्थापितवान्, यत् दृढं, सीधा च अस्ति । फाङ्ग युएपिङ्ग् इत्यनेन उक्तं यत् सः ग्राममार्गे राष्ट्रध्वजं उड्डीयमानं पश्यति स्म ग्रामस्य जनाः तस्य पितुः शारीरिकशक्तिं प्रशंसन्ति स्म, तस्य भावुकदेशभक्त्या च भावविह्वलाः भवन्ति स्म ।

प्रत्येकं राष्ट्रियदिवसः सः समयः भवति यदा फाङ्गदहाई राष्ट्रध्वजं नूतनध्वजं परिवर्तयति । अस्मिन् वर्षे राष्ट्रियदिवसात् पूर्वं फाङ्गदहाई इत्यस्य ज्येष्ठा कन्या नूतनं ध्वजं प्रेषितवती राष्ट्रियदिवसस्य प्रातःकाले फाङ्गदहाई इत्यनेन प्रथमं पुरातनं ध्वजं अवतारितं ततः नूतनं ध्वजं उत्थापितं। गृहं प्रत्यागत्य सः पुरातनध्वजान् सावधानीपूर्वकं सुव्यवस्थितैः "टोफू-घनैः" कृत्वा मन्त्रिमण्डले स्थापितवान् । जियाङ्गमहोदया अवदत् यत् "पूर्वं ये ध्वजाः वायुवृष्ट्या च क्षतिग्रस्ताः आसन् ते एवं सुसंरक्षिताः आसन्। तेषु दशकशः एव सन्ति।"

अधुना फाङ्ग दहाई, यः पूर्वमेव प्रारम्भिकवर्षेषु अस्ति, सः अद्यापि सैन्यचैनलानि, युद्धचलच्चित्रं च द्रष्टुं रोचते, यथा "शाङ्ग्गान्लिंग्", "ग्रेट् शाङ्घाई", "दक्षिण-उत्तर-युद्धानि" च "सः (फाङ्ग दहाई) प्रायः अस्मान् वदति यत् तस्य हृदये राष्ट्रध्वजः अतीव महत्त्वपूर्णः अस्ति, तथा च सः राष्ट्रध्वजस्य, मातृभूमिस्य च रक्षणं कर्तुं आशास्ति। नवप्रतिस्थापितः राष्ट्रध्वजः चिरकालं यावत् प्राङ्गणे उड्डीयमानः भविष्यति।

प्रशिक्षु लियू जिओनुओ

पाठ/बीजिंग युवा दैनिक संवाददाता dai youqing

प्रतिवेदन/प्रतिक्रिया