2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति रोल्स्-रॉयस्-संस्थायाः विक्रयणार्थं केवलं एकः एव मॉडलः शाइनिंग् इति शुद्धविद्युत्-माडलः अस्ति, वर्तमान-आदेशाः २०२५ पर्यन्तं निर्धारिताः सन्ति ।
रोल्स-रॉयस्-संस्थायाः अद्यैव उक्तं यत् भविष्ये द्वौ नूतनौ शुद्धविद्युत्-माडलौ प्रक्षेपणं करिष्यति, यत् कार-एसयूवी-इत्येतयोः रूपेण स्थितौ स्तः । अपेक्षा अस्ति यत् अस्य शुद्धस्य विद्युत् suv मॉडलस्य समग्रः आकारः cullinan इत्यस्य अपेक्षया लघुः भविष्यति, परन्तु अद्यापि एतत् विशालं suv भविष्यति यत् इदं 2027 तमस्य वर्षस्य आरम्भे एव विमोचितं भविष्यति। शुद्धविद्युत्सेडान् २०२८ तमस्य वर्षस्य अन्ते प्रक्षेपणं भविष्यति, तत् च फॅन्टम् इत्यस्य स्थाने नूतनं प्रमुखं सेडान् इति स्थास्यति ।
अस्पष्टं यत् द्वयोः नूतनयोः कारयोः निर्माणं नूतने मञ्चे भविष्यति वा वर्तमानस्य shining आर्किटेक्चरस्य उपयोगः निरन्तरं भविष्यति वा। परन्तु तस्य क्रूजिंग् रेन्जः शाइनिंग् इत्यस्य अपेक्षया दीर्घः भवेत् इति प्रकाशितम् अस्ति । बीएमडब्ल्यू इत्यनेन पूर्वं घोषितं यत् नूतनपीढीयाः विद्युत्-माडलस्य उपयोगः भविष्ये रोल्स-रॉयस्-माडल-इत्यस्य उपयोगः भविष्यति वा इति ।
तदतिरिक्तं रोल्स-रॉयस्-कम्पनी २०२५ तमे वर्षे शाइनिंग्-इत्यस्य ब्ल्याक्-बैड्ज्-प्रदर्शन-संस्करणं प्रक्षेपयिष्यति, २०२७ तमे वर्षे च अस्य वाहनस्य मध्यावधि-रूपान्तरणस्य आरम्भं करिष्यति इति अपेक्षा अस्ति स्पष्टतया रोल्स्-रॉयस् इत्यादीनां प्रतिष्ठितानां ब्राण्ड्-संस्थानां अपि नूतन-ऊर्जा-स्रोतेषु अधिकं निवेशः आरब्धः अस्ति ।