2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने आन्तरिक-मङ्गोलिया-स्वायत्त-क्षेत्रे हीरोज-एसोसिएशन आफ् अल्क्सा-लेफ्ट्-बैनर-अल्क्सा-लीग्-इत्यस्मिन् वालुकायां क्रीडन् यात्रिकाणां वहनेन विशालेन सायकलेन एकः बालकः आहतः इति कथ्यते, यत् नेटिजन-जनानाम् ध्यानं आकर्षितवान् तृतीयदिनस्य अपराह्णे अल्क्सा लेफ्ट् बैनर कल्चर एण्ड् टूरिज्म ब्यूरो इत्यस्य कर्मचारिणः रेड स्टार न्यूज् इत्यस्य संवाददातृभ्यः अवदन् यत् आहतस्य स्थितिः सम्प्रति स्थिरः अस्ति तथा च तत्र सम्बद्धं परिचालनक्षेत्रं निरुद्धम् अस्ति।
▲ऑनलाइन विडियो के स्क्रीनशॉट
अन्तर्जालद्वारा प्रकाशितेन भिडियोमध्ये ज्ञातं यत् एकस्य विशालस्य हरितस्य द्विचक्रिकायाः पृष्ठतः जनाः वालुकायाम् एकस्य आहतस्य व्यक्तिस्य परितः समागताः आसन्, ततः आहतः व्यक्तिः घटनास्थलात् दूरं नीतः। भिडियोस्य छायाचित्रकारः अवदत् यत्, "बृहत् द्विचक्रिकायाः चक्राणि बालकस्य उपरि आवर्तन्ते स्म। बृहत् द्विचक्रिकाणां अतिरिक्तं अत्र वालुकायां मोटरसाइकिलाः, पर्यटनकाराः च सन्ति। तदतिरिक्तं वालुकायां खनन्तः बालकाः सन्ति, सर्वे जनसङ्ख्यायुक्ताः।" एकत्र प्रबन्धनम् अति अराजकम् अस्ति।”
अक्टोबर्-मासस्य ३ दिनाङ्के अपराह्णे अल्क्सा-वाम-बैनर-संस्कृति-पर्यटन-ब्यूरो-संस्थायाः एकः कर्मचारी रेड-स्टार-न्यूज-संस्थायाः संवाददातृणा सह साक्षात्कारे अवदत् यत्, अवगमनस्य सत्यापनस्य च अनन्तरं अक्टोबर्-मासस्य १ दिनाङ्के सायं ४ वादने एषा घटना अभवत् ।७ वर्षीयः -वृद्धा बालिका महता द्विचक्रिकायाः कारणेन हता। घटनायाः अनन्तरं तत्क्षणमेव आहतानाम् चिकित्सायै निङ्ग्क्सिया-नगरस्य एकस्मिन् चिकित्सालये प्रेषितम्, ततः शल्यचिकित्सायै अस्थिरोगचिकित्सालये स्थानान्तरितम्
कर्मचारी अवदत् यत् सांस्कृतिकपर्यटनविभागाः, जनसुरक्षाविभागाः सम्प्रति आहतपरिवारस्य सदस्यैः सह पूर्णतया सहकार्यं कुर्वन्ति, अधुना बालस्य स्थितिः स्थिरः अस्ति। तत्र सम्बद्धं परिचालनक्षेत्रं निरुद्धम् अस्ति।
सार्वजनिकसूचनाः दर्शयति यत् २०२४ तमस्य वर्षस्य अल्क्सा-नायक-समागमः अल्क्सा-ड्रीम-मरुभूमि-उद्याने १ अक्टोबर्-दिनाङ्के उद्घाट्यते, यस्मिन् काले मोटरसाइकिल-स्टन्ट्-प्रदर्शनम्, यूटीवी-साइकिल-अनुभवः इत्यादयः अनेके क्रियाकलापाः क्रियन्ते
रेड स्टार न्यूज रिपोर्टर गु ऐगङ्ग