समाचारं

सांस्कृतिक अवलोकन丨राष्ट्रीयदिवसस्य कुल बक्स् आफिसः १ अर्बं अतिक्रान्तवान्।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुल्यकालिकरूपेण दुर्बलस्य ग्रीष्मकालस्य ऋतुस्य तुलने राष्ट्रियदिवसस्य चलच्चित्रविपण्यं अपेक्षां अतिक्रान्तं दृश्यते ।
बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानि दर्शयन्ति यत् अक्टोबर् ३ दिनाङ्के १२:२० वादनपर्यन्तं केवलं सार्धद्वयदिनेषु २०२४ तमे वर्षे राष्ट्रियदिवसस्य कालखण्डे कुलबक्स् आफिस (विक्रयपूर्वं सहितम्) १ अरब युआन् अतिक्रान्तम्, बक्स् आफिस च अवधिमध्ये गतवर्षस्य राष्ट्रियदिवसस्य स्तम्भानां अपेक्षया १ अरब युआन् शीघ्रं अतिक्रान्तवान्। तेषु चेन् कैगे इत्यनेन निर्देशितं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धं" अस्थायीरूपेण ३६४ मिलियन युआन् इत्यनेन बक्स् आफिस सूचीयां शीर्षस्थाने अभवत्, लु चुआन् इत्यनेन निर्देशितं वाङ्ग जुङ्काई इत्यनेन अभिनीतं विज्ञानकथाचलच्चित्रं "७४९ ब्यूरो" २७ कोटि युआन् इत्यनेन द्वितीयस्थानं प्राप्तवान् .
१० नूतनानि चलच्चित्राणि राष्ट्रियदिवसस्य स्पर्धां कुर्वन्ति, यत्र समृद्धाः विविधाः च विधाः सन्ति
अत्यन्तं प्रत्याशितस्य ग्रीष्मकालस्य प्रदर्शनं यथा अपेक्षितं तथा उत्तमं नासीत् ततः परं राष्ट्रियदिवसस्य ऋतुस्य प्रदर्शनं विशेषतया महत्त्वपूर्णम् अस्ति
२०२३ तमस्य वर्षस्य तुलने अस्मिन् वर्षे राष्ट्रियदिवसस्य चलच्चित्रेषु परिमाणे लाभः अस्ति, यथा "संकटरेखा", "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्", "सुरक्षा", "७४९ ब्यूरो", "अग्निमार्गः", "पाण्डा परियोजना" इति । , "only green" ”, “breaking good guys” तथा च एनिमेटेड् चलच्चित्रं “new big head son and little head dad 6: mini adventure” तथा “pipiru and lu xixi: 309 dark room” इति चलच्चित्रं प्रदर्शितम्, यत् गतवर्षस्य अपेक्षया द्वौ अधिकौ।
समृद्धः विविधः च चलच्चित्रस्य आपूर्तिः अवकाशदिवसस्य चलच्चित्रदर्शनस्य वातावरणं अपि उत्तेजयति । अक्टोबर्-मासस्य प्रथमे द्वितीये च दिनाङ्के न्यू चोङ्गकिङ्ग्-चोङ्गकिङ्ग्-दैनिक-पत्रकाराः विपण्यं गत्वा चोङ्गकिङ्ग्-नगरस्य बहवः नाट्यगृहाणि जनसङ्ख्यायुक्तानि इति ज्ञातवन्तः ।
अक्टोबर्-मासस्य प्रथमदिनाङ्के १४:४५ वादने गुआनिन्किआओ स्टारलाइट्-सिनेमायां नागरिकः झोङ्ग किन् तस्याः मित्राणि च पङ्क्तिं कृत्वा पोप्कॉर्न्-कोक्-इत्यनेन सह नाट्यगृहे प्रवेशं कर्तुं पङ्क्तिं कृतवन्तः आसन् । "अहं बहुकालात् अस्य चलच्चित्रस्य प्रतीक्षां करोमि, चलचित्रं द्रष्टुं पूर्वं च किञ्चित् गृहकार्यं कृतवान्। एतत् निष्पद्यते यत् ब्यूरो ७४९ वस्तुतः अस्ति, अतः अवकाशस्य अनन्तरं ज्ञातुं सिनेमागृहं गन्तुं प्रतीक्षां कर्तुं न शक्तवान् ." झोङ्ग किन् अवदत्।
अक्टोबर्-मासस्य २ दिनाङ्के प्रातःकाले नागरिकः क्षियाङ्ग यान् स्वपत्न्याः पुत्रीं च टिकटं संग्रहीतुं दादुकोउ वाण्डा-चलच्चित्रगृहं नीतवान् । क्षियाङ्ग यान् न्यू चोङ्गकिङ्ग्-चोङ्गकिंग् दैनिकस्य संवाददात्रे अवदत् यत् यदा "स्वयंसेना" इति श्रृङ्खलायाः प्रथमः भागः प्रकाशितः तदा सः स्वपुत्रीं तत् द्रष्टुं नीतवान् तस्य मतेन राष्ट्रदिवसस्य अवकाशकाले नाट्यगृहं गमनम् न केवलं मातापितृबालयोः भ्रमणं, अपितु देशभक्तिशिक्षा अपि भवति ।
परिमाणस्य अतिरिक्तं निर्माणस्य दृष्ट्या २०२४ तमे वर्षे राष्ट्रियदिवसस्य प्रदर्शने बहवः चलच्चित्राः औसतात् उपरि निर्माणस्तरस्य सन्ति ।
यथा, "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः" त्रयीयाः द्वितीयः भागः अस्ति । अन्तर्राष्ट्रीयस्थितेः क्रीडायाः वर्णनं कृत्वा प्रथमभागस्य आधारेण द्वितीयः भागः स्वयंसेनासेनायाः ६३ तमे सेनायाः प्रति ध्यानं प्रेषयिष्यति, या अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य सहायतायै च प्रमुखयुद्धे पतति - चेओर्वोन्-नाकाबन्दी भव्यदृश्यानि, पारिवारिक-देश-भावनानां सुकुमार-अभिव्यक्तिः च राष्ट्रिय-दिवस-सदृशे काले अस्य चलच्चित्रस्य ध्यानं आकर्षयति ।
"७४९ ब्यूरो" इति विज्ञानकथाचलच्चित्रं २०३० तमस्य वर्षस्य "निकटभविष्यत्काले" स्थापितं अस्ति ।रहस्यपूर्णजीवानां समूहः सहसा प्रादुर्भूतः, येन सम्पूर्णं नगरं संकटग्रस्तं जातम्, बहुवर्षेभ्यः गुप्तयोजना च उपरि आगता चलचित्रस्य एकं मुख्यविषयं निर्देशकः लु चुआन् अस्ति यत् सः कीदृशं "व्यञ्जनं" परोक्ष्यति। अन्यः मुख्यविषयः अस्ति वाङ्ग जुङ्काई, यः चलच्चित्रनिर्माणकाले केवलं १९ वर्षीयः आसीत् उच्चभावनायुक्तः युवकः विज्ञानकथाविषये विश्वं रक्षति, यत् चलच्चित्रप्रशंसकानां अपेक्षां बहु पूरयति
यथार्थविषयकं चलच्चित्रं "द रोड् टु फायर" इति दुःखदचलच्चित्रात् भिन्नम् अस्ति तथा च दूरदर्शनं सार्वजनिकप्रतिबिम्बे बालकं अन्वेष्टुं कार्यं करोति, साहसेन त्रयः "निर्दयमातापितरौ" चित्रयति अधुना एव उत्कृष्टा अभिनेत्री इति ३४ तमे चीनीयटीवीनाटकस्य "फेइटियनपुरस्कारं" प्राप्तवान् झाओ लियिंग् इत्ययं चलच्चित्रे प्रमुखभूमिकां निर्वहति । टीवी-श्रृङ्खलातः चलच्चित्रपर्यन्तं झाओ लियिङ्ग् इत्यस्य परिवर्तनं चलच्चित्रस्य प्रमुखं आकर्षणम् अस्ति । सम्प्रति अस्य चलच्चित्रस्य बक्स् आफिसः १४ कोटि युआन् यावत् अभवत् ।
गभीरतायाः अभावः, अव्यवस्थितकथनानि च अनेकेषां चलच्चित्रेषु प्रतिष्ठासंकटेन पीडिताः अभवन् ।
बक्स् आफिस-प्रदर्शनस्य उल्लासस्य विपरीतम्, प्रेक्षकाणां कृते राष्ट्रियदिवसस्य अनेकानाम् चलच्चित्रेषु नकारात्मकसमीक्षा प्राप्ता अस्ति ।
"कदाचित् एतत् चलच्चित्रं किञ्चित् अतिपूर्वं चलच्चित्रं कृतम्। अद्यत्वे केचन विशेषप्रभावाः अप्रगताः इव दृश्यन्ते, तथा च दृश्यप्रदर्शनं किञ्चित् विवर्णम् अस्ति, प्रशंसकः ज़ोङ्गजी "७४९ ब्यूरो" इति चलच्चित्रस्य विषये किञ्चित् शिकायत। ज़ोङ्गजी इत्यनेन उक्तं यत् सः मूलतः अलौकिकघटनानां मानवस्वभावस्य गभीरतायाः च अन्वेषणं कृत्वा कार्यं द्रष्टुम् इच्छति स्म, परन्तु चलच्चित्रस्य उत्तरार्धे तत् राक्षसविज्ञानकथाचलच्चित्रे परिणतम्, यत् महती निराशा अभवत्
"७४९ ब्यूरो" इत्येतत् विहाय राष्ट्रदिवसस्य ऋतुकाले प्रदर्शितानां अन्येषां नूतनानां प्रायः सर्वेषां चलच्चित्रेषु प्रेक्षकाणां आलोचना अभवत् । यथा, "ब्रेकिंग बैड्" तथा "द पाण्डा प्रोजेक्ट" इति हास्यप्रहसनयोः अतिशयोक्तिपूर्णशरीरभाषा, रूढिगतचरित्रनिर्माणं, उष्ण-अन्तर्जाल-मीम-सञ्चयः च हास्यतत्त्वानां सतहीत्वस्य प्रवृत्तिं जनयति, यत् प्रेक्षकैः मन्यते बलात् "गुदगुदी" भवतु।
अपराध-सस्पेन्स-चलच्चित्रेषु "डेन्जर-लाइन्", "रोड् टु फायर" च केषाञ्चन दर्शकानां अनुग्रहं प्राप्तवन्तौ, तथापि अन्येभ्यः दर्शकानां "क्रूसेड्"-युद्धानि अपि तेषां सम्मुखीभवितानि सन्ति, तेषां मतं यत् एतौ चलच्चित्रौ द्वय-दबावेन जाते पतितौ बक्स् आफिस तथा प्रतिष्ठां अनुसृत्य "मृत्युपर्यन्तं मनोरञ्जनं" इति भंवरं निर्मितवान्, आपराधिकव्यवहारस्य अतिशयेन सुन्दरीकरणं, न्यायस्य दुष्टस्य च सीमां धुन्धलं कृत्वा, हिंसाद्वारा समस्यानां समाधानं प्रति मौनवृत्तिं च प्रसारितवान् तथ्याधारितानि "सुरक्षा" इत्यादीनि चलच्चित्राणि केचन दर्शकाः भावनात्मकप्रतिनादस्य अभावं मन्यन्ते ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् चलच्चित्रस्य विषये प्रेक्षकाणां शिकायतया ज्ञायते यत् प्रेक्षकाणां कृते चलच्चित्रस्य सामग्रीयाः गुणवत्तायाः च अधिकानि आवश्यकतानि सन्ति एतेन निर्मातारः चलच्चित्रस्य कलात्मकमूल्ये प्रेक्षकाणां भावनात्मकानां आवश्यकतानां विषये अपि अधिकं ध्यानं दातुं बाध्यं कर्तुं शक्नुवन्ति यदा बक्स् आफिस तथा वाणिज्यिकरुचिः अनुसृत्य .
२०२२ तमे वर्षे राष्ट्रियदिवसस्य ऋतुस्य कुल बक्स् आफिसः १.५ अर्ब युआन् भविष्यति ।
प्रतिवेदन/प्रतिक्रिया