समाचारं

चाओयाङ्ग अग्निशामकः उद्यानं गच्छन्तीनां नागरिकानां सुरक्षायाः पूर्णतया रक्षणं करोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य अवकाशस्य समीपगमनेन उद्यानक्रियाकलापाः वर्धिताः सन्ति यत् महोत्सवस्य समये न्यायक्षेत्रे प्रमुखनिकुञ्जानां अग्निसुरक्षा सुनिश्चित्य चाओयाङ्गजिल्लाअग्निशामकदलेन नागरिकानां पर्यटकानां च सुरक्षायाः पूर्णतया रक्षणार्थं बहुविधाः उपायाः कृताः सन्ति।
रिटनपार्क् इत्यस्मिन् गोल्डन् ऑटम् गार्डन् पार्टी इत्यत्र पर्यटकानाम् अनन्तधारा आसीत् रिटन-अग्निशामक-उद्यान-स्थानकस्य सेनापतयः सैनिकाः च अग्नि-संकटानाम् अन्वेषणं कृतवन्तः, जनानां विशाल-प्रवाहस्य लाभं गृहीत्वा पर्यटकानाम् अग्नि-सुरक्षा-युक्तीनां प्रचारं कृतवन्तः यथा न | गृहे प्रवेशं कर्तुं, विद्युत्साइकिलानि सुरक्षितरूपेण पार्कं कर्तुं चार्जं कर्तुं च, दहनशीलसामग्रीणां समये स्वच्छतां कर्तुं च ज्ञानेन अग्निसुरक्षासंकल्पनाः जनानां हृदयेषु गभीररूपेण जडाः भवन्ति। तदतिरिक्तं सेनापतयः सैनिकाः च प्रतिदिनं उपकरणानां उपकरणानां च विस्तृतं निरीक्षणं कुर्वन्ति, उद्याने परितः च मार्गेषु जलस्रोतानां अग्निशामकसुविधानां च अन्वेषणं परिचयं च कुर्वन्ति, समीचीननियन्त्रणं सुनिश्चितं कुर्वन्ति, सुरक्षायाः गारण्टीं प्रदातुं आपत्कालीन-उद्धारार्थं सर्वदा सज्जाः भवन्ति उद्यानक्रियाकलापानाम् कृते।
maizidian fire rescue station अग्निसुरक्षानिरीक्षणं प्रचारकार्यं च कर्तुं चाओयांग् पार्केन सह सहकार्यं करोति ते मुख्यमार्गेषु निरीक्षणं कुर्वन्ति तथा च दर्शनीयक्षेत्रे एकैकं जनानां विशालप्रवाहयुक्तेषु क्षेत्रेषु, मार्गजलस्रोतेषु, अग्निप्रकोपेषु विस्तृतनिरीक्षणेषु केन्द्रीकृत्य उत्सवस्य समये अग्निसंरक्षणं सुनिश्चित्य दर्शनीयक्षेत्रे संरक्षणसुविधाः अन्ये च पक्षाः सुविधानां सामान्यतया उपयोगः कर्तुं शक्यते, अन्वेषणकाले आविष्कृतानि गुप्तसंकटानि च विस्तरेण अभिलेखितव्यानि, सुरक्षां सुनिश्चित्य तत्क्षणं सुधारयितुम् आवश्यकम्।
ओलम्पिक-उद्याने कर्तव्यं कुर्वन् ओसुन्-अग्निशामक-स्थानकं परितः स्थितेषु बिन्दुषु अग्नि-गस्त्य-निरीक्षणं करोति . तदतिरिक्तं सेनापतयः योद्धाश्च सक्रियरूपेण अग्निसुरक्षाप्रचारस्य प्रशिक्षणस्य च आयोजनं कृतवन्तः यत् परितः यूनिट्-समूहानां आत्म-निवारण-आत्म-उद्धार-क्षमतासु सुधारः, परितः यूनिट्-इत्यस्य लघु-अग्निशामक-स्थानकानाम् संयोजनं, सर्वदा उत्तमं संयुक्त-रसद-सम्बद्धतां च निर्वाहयितुम्
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग यू
प्रतिवेदन/प्रतिक्रिया