समाचारं

राष्ट्रदिवसस्य अवकाशकाले बीजिंगनगरस्य चत्वारि उच्चगतिसेवाक्षेत्राणि मोबाईलचार्जिंग्-ढेरैः सुसज्जितानि भविष्यन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति उच्चगतिसेवाक्षेत्रचार्जिंगस्थानकानाम् स्थापना मार्गदर्शनचिह्नानि, चलचार्जिंगसुविधानां योजनं च इत्यादयः उपायाः नागरिकानां पर्यटकानां च कृते हरितयात्रायाः सेवां करिष्यन्ति।

३ नवीनाः सुपर चार्जिंग स्टेशनाः निर्मिताः

राष्ट्रीयदिवसस्य पूर्वसंध्यायां राज्य ग्रिड् बीजिंग इलेक्ट्रिक पावर इत्यनेन त्रीणि नवीनाः सुपर चार्जिंग स्टेशनाः कार्यान्विताः, यथा टोङ्गझौ जिला चाइवु सुपर चार्जिंग स्टेशन, यिझुआंग टोंगनिङ्ग, जिंगहाई सुपर चार्जिंग स्टेशन च ते मुख्यतया उच्च-सटीक-औद्योगिक-उद्यानेषु, बीजिंग-नगरे च स्थिताः सन्ति उच्चस्तरीय स्वायत्तवाहनस्थानकानि प्रदर्शनक्षेत्रं तथा रसदपार्कादिक्षेत्राणि। त्रयः सुपर चार्जिंग स्टेशनाः सर्वे ६४०-किलोवाट् सुपर चार्जिंग मुख्यमन्त्रिमण्डलैः सुसज्जिताः सन्ति, यत्र कुलम् २२ चार्जिंग-ढेरैः ४४ चार्जिंग-बन्दूकैः च सुसज्जिताः सन्ति एकस्य बन्दुकस्य अधिकतमं उत्पादनशक्तिः ६०० किलोवाट् यावत् प्राप्तुं शक्नोति, तथा च औसतदैनिकसेवाक्षमता अस्ति २००० वाहनैः वर्धितम् ।

राज्य ग्रिड् (बीजिंग) नवीन ऊर्जा वाहन सेवा कं, लिमिटेड इत्यस्य संचालनं अनुरक्षणं च कर्मचारिणः tongning superchargeing station इत्यत्र चार्जिंगसुविधानां निरीक्षणं कुर्वन्ति। qu chuanhe द्वारा फोटो

“पर्यटनव्यापारजिल्हेषु, हरितपार्केषु, विज्ञान-प्रौद्योगिकी-उद्यानेषु च वाहन-चार्जिंग-आवश्यकतानां विषये वयं पूर्णतया विचारं कृतवन्तः, एतानि नूतनानि सुपर-चार्जिंग-स्थानकानि च निर्मितवन्तः |.एवं प्रकारेण वयं बीजिंग-नगरे कुलम् ५ सुपर चार्जिंग्-स्थानकानि निर्मितवन्तः ।सुपर फास्ट चार्जिंग बैटरी प्रौद्योगिक्याः वाहनानां कृते,एतत् १० निमेषेषु शीघ्रं विद्युत्पुनर्पूरणस्य माङ्गं पूरयितुं शक्नोति ।"राज्य ग्रिड् (बीजिंग) नवीन ऊर्जा वाहन सेवा कं, लि.

तेषु चाइवु सुपर चार्जिंग स्टेशन टोङ्गझौ मण्डलस्य मा झू रोड् तथा चाइफाङ्ग रोड् इत्येतयोः चौराहस्य पूर्वदिशि स्थितम् अस्ति अस्मिन् ८ चार्जिंग ढेराः स्थापिताः सन्ति तथा च एकस्मिन् समये १६ विद्युत् वाहनानि चार्जं कर्तुं शक्नुवन्ति, येन विद्युत् वाहनानां कृते सुविधा भवति परितः रसद उद्यानेषु स्वामिनः शुल्कं ग्रहीतुं। बीजिंग-राज्यस्य यिझुआङ्ग-नगरे टोङ्गनिङ्ग्-सुपरचार्जिंग-स्थानकं जिंगहाई-५-मार्गस्य केचुआङ्ग-१४-वीथियोः च चौराहस्य वायव्य-कोणे स्थितम् अस्ति, जिंगहाई-सुपरचार्जिंग-स्थानकं केचुआङ्ग-सप्तम-मार्गस्य, जिंगहाई-प्रथम-गति-प्रत्येकस्य च चौराहस्य दक्षिणपूर्वकोणे स्थितम् अस्ति सुपरचार्जिंग स्टेशन ७ चार्जिंग ढेरैः सुसज्जितं भवति यत् एकस्मिन् समये १४ विद्युत्वाहनानि चार्ज कर्तुं शक्नोति।

४ उच्चगतिसेवाक्षेत्रेषु मोबाईल चार्जिंग ढेरं स्थापयन्तु

राष्ट्रियदिवसस्य पूर्वसंध्यायां स्टेट् ग्रिड् बीजिंग इलेक्ट्रिक पावर इत्यनेन अवकाशदिने चार्जिंग-पिल्स् इत्यस्य उपयोगस्य पूर्वमेव विश्लेषणं कृतम् ।गहनचार्जिंगयुक्ताः ९७ चार्जिंगस्थानकानि प्रमुखगारण्टीबिन्दुरूपेण सूचीबद्धानि सन्ति, येषु मुख्यतया राजमार्गसेवाक्षेत्राणि, परिवहनकेन्द्राणि, पर्यटनस्थलानि, बृहत्सुपरमार्केट् इत्यादीनि दृश्यानि सन्ति

बीजिंगनगरस्य १० द्रुतमार्गेषु २२ सेवाक्षेत्रेषु चार्जिंगस्थानकानाम् कृते राज्यग्रिड् बीजिंगविद्युत्शक्तिः "शारीरिकपरीक्षाणां" द्वौ दौरौ सम्पन्नवती यत् चार्जिंगसाधनं सामान्यप्रयोगे अस्ति इति सुनिश्चितं भवति प्रत्येकं चार्जिंग-स्थानकं "परिसरस्य अनुशंसित-चार्जिंग-स्थानक"-मार्गदर्शक-फलकेन सुसज्जितं भवति, यत् समीपस्थं चार्जिंग-स्थानकं, चार्जिंग-मार्गदर्शकं, स्थले स्थितानां कार्मिक-सम्पर्क-सूचनाः इत्यादीनां चिह्नं करोति, येन कार-स्वामिनः शिखर-चार्जिंग-अवधिषु समीपस्थं चार्जं कर्तुं सुविधापूर्वकं मार्गदर्शनं कुर्वन्ति

राज्य ग्रिड् (बीजिंग) नवीन ऊर्जा वाहन सेवा कं, लिमिटेडस्य संचालनं अनुरक्षणं च कर्मचारिणः डैक्सिंग अन्तर्राष्ट्रीयविमानस्थानकस्य चार्जिंग स्टेशने चार्जिंगकारस्वामिनः स्थले एव सेवां प्रदास्यन्ति। qu chuanhe द्वारा फोटो

“अस्माभिः दगुआङ्ग-द्रुतमार्गस्य मियुन् सेवाक्षेत्रं, दगुआङ्ग-द्रुतमार्गस्य ताइशितुन्-सेवाक्षेत्रं, बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गस्य डौडियनसेवाक्षेत्रं, बीजिंग-तिब्बत-द्रुतमार्गस्य बैगे-सेवाक्षेत्रं च चयनं कृतम्, यत्... have intensive charging needs, and installed 10 additional mobile dc charging piles , राष्ट्रियदिवसस्य अवकाशस्य समये चार्जिंगसेवाक्षमतासु सुधारं कर्तुं।”.राज्यजालस्य बीजिंगविद्युत्विपणनविभागस्य विपणनविभागस्य निदेशकः वाङ्ग होङ्गबियाओ अवदत्।

राष्ट्रीयदिवसस्य अवकाशस्य समये राज्य ग्रिड् बीजिंग इलेक्ट्रिक पावर इत्यनेन सर्वमौसमसञ्चालनस्य अनुरक्षणस्य च समर्थनं कर्तुं तथा कारस्वामिनः चार्जिंगसेवायाः आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं १६० परिचालन-रक्षण-कर्मचारिणः ४० तः अधिकाः परिचालन-रक्षण-वाहनानि च नियोजिताः

राष्ट्रदिवसस्य अवकाशे निर्धारितस्थानकेषु शुल्कं ग्रहीतुं छूटः भवति

२०२४ तमे वर्षे सुपर चार्जिंग-स्थानकानाम् निर्माणकाले राज्य-ग्रिड् बीजिंग-विद्युत्-शक्तिः राजधानीयां चार्जिंग-अन्तर्निर्मित-संरचनानां उच्च-गुणवत्ता-विकासस्य सेवायै आवासीय-क्षेत्रेषु ग्रामीण-क्षेत्रेषु च सार्वजनिक-चार्जिंग-स्थानकानाम् निर्माणस्य प्रचारं निरन्तरं करिष्यति

राज्यस्य ग्रिड् राजधानी विद्युत् विद्युत् (चाङ्गपिंग) साम्यवादी सेवादलस्य सदस्याः चाङ्गपिङ्ग-नगरस्य चेंगनान्-वीथिकायां लेडुओगाङ्ग-चार्जिंग-स्थानके कार-स्वामिभ्यः चार्जिंग्-सेवाः प्रदास्यन्ति फोटो लियू जिओजुन् द्वारा

वर्तमान समये फेङ्गताई जियायुआन माइल, मेन्टोउगौ थिएटर ईस्ट स्ट्रीट, सिन्कियाओ स्ट्रीट, फांगशान चांगयांग् होम, शुइमो लिंक्सी, मियुन बैलोङ्गटन न्यू विलेज सी तथा डी क्षेत्रेषु सार्वजनिकचार्जिंग स्टेशनाः कार्यान्विताः सन्ति ग्राम्यक्षेत्रेषु नवीन ऊर्जावाहनानि आनयितुं सहायतार्थं राज्यग्रिड् बीजिंगविद्युत्शक्तिः मेन्टौगौ-नगरस्य शुइयुजुइ-ग्रामं, लुचेन्ग् यिंग्-३ ग्रामं, डाक्सिङ्ग्-नगरस्य ज़ाइचेन्-यिंग्-१-ग्रामं च, बोहाई-नगरस्य बेइगौ-ग्रामं, हुआइरो-नगरे, डाचेन्जी-नगरे बेइगौ-ग्रामं च सम्पन्नवती अस्ति , miyun, and gaoli village in shunyi यिंगकुन् इत्यादिषु ग्रामीणक्षेत्रेषु चार्जिंगस्थानकनिर्माणेन ग्रामीणक्षेत्रेषु निवासिनः हरितयात्रायाः सुविधा भविष्यति।

राष्ट्रीयदिवसस्य अवकाशदिनात् अक्टोबर् २४ पर्यन्तं यदि भवान् स्टेट् ग्रिड् बीजिंग विद्युत् विद्युत् कम्पनीयाः २८७ निर्दिष्टेषु स्टेशनेषु शुल्कं गृह्णाति तर्हि सेवाशुल्कं ग्रहीतुं तत्कालं छूटं प्राप्तुं शक्नोति, अधिकतमं ६२.५% पर्यन्तं छूटं प्राप्नुयात्

चार्जिंग युक्तयः : १.

यदि चार्जिंग-बन्दूकं ताडितम् अस्ति तर्हि आतङ्कितः मा भवतु

राष्ट्रीयदिवसस्य अवकाशस्य समये विद्युत्वाहनस्य शिखरयात्रायाः सामना कर्तुं राज्यग्रिड् बीजिंगविद्युत्शक्तिः कारस्वामिनः स्मरणं करोति यत् कारस्वामिनः अवकाशयात्रायाः प्रभावं न कर्तुं वाहनस्य वास्तविकप्रयोगस्य आधारेण पूर्वमेव विद्युत्पुनर्पूरणयोजनानां व्यवस्थां कर्तुं शक्नुवन्ति।यात्रायाः पूर्वं कारस्वामिनः "echarging" app मध्ये प्रवेशं कृत्वा "trip planning" इति कार्यस्य उपयोगेन आरम्भबिन्दुं गन्तव्यस्थानं च प्रविष्टुं, मार्गे चार्जिंगस्थानकानां वितरणं पश्यितुं, सेवायाः आधारेण पूर्वमेव चार्जिंगमार्गस्य योजनां कर्तुं च शक्नुवन्ति चार्जिंग स्टेशनानाम् क्षमताम्।

यदि कारस्वामिनः राज्यग्रिड् बीजिंगविद्युत्शक्तिद्वारा संचालितं परिपालितं च चार्जिंगस्थानके तालाबद्धं चार्जिंगबन्दूकं सम्मुखीभवन्ति तर्हि ते निम्नलिखितत्रयं समाधानं स्वीकुर्वन्ति: प्रथमं वाहनस्य तालान् अनलॉक् कुर्वन्तु। केषुचित् विद्युत्वाहनेषु कारपार्श्वे बन्दुकतालाकारकार्यं भवति, स्वामिना वाहनस्य तालान् उद्घाट्य पुनः बन्दुकं आकर्षितुं प्रयतितुं शक्यते । द्वितीयं बन्दुकशिरः अनलॉक् करणीयम्। चार्जिंग-बन्दूकस्य आपत्कालीन-अनलॉकिंग्-कार्यं भवति, कार-स्वामिना बन्दुकेन सह प्रदत्तं अनलॉक्-उपकरणं वा स्क्रूड्राइवरं वा आपत्कालीन-अनलॉकिंग्-छिद्रे अनलॉक्-करणाय प्रविष्टुं शक्नोति । तृतीयः मानवसेवायाम् अन्वेषणम् । यदि उपर्युक्तेषु कोऽपि विधिः कारस्य तालान् अनलॉक् कर्तुं न शक्नोति तर्हि कारस्य स्वामी समस्यायाः समाधानार्थं स्टेशने "चार्जिंग गाइड्" इत्यत्र स्थापितान् कर्तव्यनिष्ठान् कर्मचारिणः आह्वयितुं शक्नोति।

स्रोतः - बीजिंग दैनिक ग्राहक

लेखकः ली यान्ना, चेंग वी, हुआंग रेनहुआई

संवाददाता : वांग तियानकी

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया