2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव हेनान्-प्रान्तस्य एकस्मिन् इष्टकाकारखाने शाण्डोङ्ग-प्रान्तस्य हेज़े-नगरस्य मरम्मतकर्त्ता लियू जुन्शुआइ इत्यनेन स्वस्य कथाकारस्य विडियो ऑनलाइन-रूपेण स्थापितं कथाकारस्य विषयवस्तु "the romance of the three kingdoms" इति कथाकारस्य जर्जरपृष्ठभूमियुक्तं नागरिककारखानाभवनं लियू जुन्शुआइ कथाकारस्य कोटं धारयति वाक्पटुतया च वदति . सः स्वयमेव १०,००० शब्दानां कथाकथनपाण्डुलिपिं लिखितवान्, पाण्डुलिपिं कण्ठस्थं कृत्वा कथाकथनपाण्डुलिपिं च अभिलेखितवान् इति कथ्यते ।
अक्टोबर्-मासस्य ३ दिनाङ्के कथाकारः लियू जुन्शुआइ इत्यनेन क्षियाओक्सियाङ्ग् मॉर्निङ्ग् न्यूज् इत्यस्य संवाददात्रे उक्तं यत् सः हेनान् प्रान्ते इष्टकाकारखाने अनुरक्षणकार्यकर्तारूपेण कार्यं करोति स्म, यत् तस्य गृहनगरस्य हेजे इत्यस्य अत्यन्तं समीपे अस्ति "अहं प्रतिदिनं कार्यं कर्तुं गच्छामि। यदि कश्चन... यन्त्रस्य समस्या अस्ति, मया तस्य मरम्मतं कर्तव्यम्। अहम् अत्र बहुकालात् अस्मि।" वर्षत्रयं गतम् अस्ति, मम कदापि विरामः न अभवत्। यदि अहं गृहं गन्तुम् इच्छामि तर्हि मम स्थानं ग्रहीतुं कञ्चित् अन्वेष्टव्यम् दिनद्वयं यावत्” इति ।
लियू जुन्शुआइ इत्यनेन उक्तं यत् कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः एकवर्षं यावत् तकनीकीविद्यालये गतः ततः जीवनयापनं कर्तुं आरब्धवान् "मम स्पष्टतया स्मर्यते यत् प्रथमवारं अहं कार्यं कर्तुं गतः तदा २००९ तमस्य वर्षस्य जूनमासस्य प्रथमदिनम् आसीत्। यः १९९२ तमे वर्षे जन्म प्राप्नोत्, सः अवदत् यत् सः अकरोत् मम प्रथमं कार्यं गैस-अटेण्डन्ट्-रूपेण आसीत् "अहं सप्त-अष्ट-वर्षं यावत् गैस-अटेण्डन्ट्-रूपेण कार्यं कृतवान्। पश्चात् अहं हॉट्-पॉट्-भोजनागारं उद्घाटितवान्, ततः स्नैक्-बार-मध्ये कार्यं कुर्वन् धनं नष्टवान्। अहं वर्षद्वयं यावत् विक्रेतारूपेण अपि कार्यं कृतवान्” इति ।
लियू जुन्शुआइ इत्यस्य मूलतः कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा उच्चविद्यालयं गन्तुं अवसरः प्राप्तः "ग्रामीणक्षेत्रेषु अहं कनिष्ठ उच्चविद्यालयस्य प्रथमवर्षपर्यन्तं एबीसी इत्यस्य सम्पर्कं न प्राप्तवान्। उच्चविद्यालयस्य प्रवेशपरीक्षायाः समये अहं केवलं आङ्ग्लभाषायां ३० अंकं प्राप्तवान् अहं सम्पूर्णतया भ्रमितः आसम् गैस-स्थानके।’ अहं तदा तस्य आग्रहं न कृतवान्, वस्तुतः अहं तस्य विषये न पश्चातापं करोमि” इति ।
पठनं बाल्यकालात् एव विकसिता आदतिः अस्ति “बाल्यकालात् एव मम पुस्तकपठनं बहु रोचते, अस्मिन् वर्षे मार्चमासे एप्रिलमासे वा ऑनलाइन पठनं आरब्धवान् अपि अहं तानि पठामि स्म .2009 तः 2017 पर्यन्तं अहं पुस्तकानि पठितुं आरब्धवान् अहं बहु न पठितवान्, अहं ज्ञातवान् यत् जनाः अतिशयेन क्षीणाः सन्ति तथा च अहं पुस्तकं उद्घाट्य पठामि तथा जनाः पुस्तकेभ्यः बलं प्राप्तुं शक्नुवन्ति अहं प्रतिदिनं पुस्तकानि पठामि, बहु धनं च प्राप्नोमि।”
कथं सः अद्यापि बृहत् प्रेक्षकवर्गं विना अपि कथाकथनस्य भिडियो ऑनलाइन रिकार्ड् कर्तुं आग्रहं करोति इति वदन् लियू जुन्शुआई अवदत्, "मम "त्रिराज्यम्" द्रष्टुं बहु रोचते। अहं मन्ये एतत् पुस्तकम् अतीव शिक्षाप्रदम् अस्ति। विगतवर्षद्वये, अहं अधिकं अनुभवामि तथा च more "the romance of the three kingdoms" इत्यस्मात् उत्पन्नस्य निष्ठायाः पुत्रधर्मस्य च संस्कृतिं प्रति अहं मन्ये एषा संस्कृतिः अनेकेषां जनानां कृते प्रसारणीया यथा, भ्रातृत्रयेण दर्शिता निष्ठा, पुत्रधर्मः, धर्मः च शिक्षितुं योग्याः सन्ति। यदि अहं वदामि, यदि केवलं एकं व्यक्तिं प्रभावितं करोति अपि, यदि ते मम वचनं श्रुत्वा अधिकं परोपकारी, धर्मिणः च भवन्ति तर्हि मम लक्ष्यं सिद्धं भविष्यति” इति।
लियू जुन्शुआइ इत्यनेन रेकर्ड् कृतेषु कथाकथन-वीडियोषु सः प्रायः दीर्घं कथाकारस्य कोटं धारयति, यत् तस्य पृष्ठतः पृष्ठभूमिना सह असङ्गतम् अस्ति "अन्तर्जाल-माध्यमेन कोटं प्राप्तुं बहु टिप्पणीः दृष्टाः, अतः अहं क्रॉस्-टॉक-प्रशिक्षु-सूटं क्रीतवन् अस्मि" इति अन्तर्जालतः को जानाति स्म यत् एतत् अतीव कठिनम् अस्ति?”
लियू जुन्शुआइ इत्यस्य प्रत्येकं कथाकथन-वीडियो ४० मिनिट्-अधिकं वा एकघण्टा-अधिकं वा यावत् दीर्घं भवितुम् अर्हति "अहं प्रथमं मूलकार्य्ये जडं स्थापयिष्यामि, सूचनां स्वस्य अवगमनं च संयोजयित्वा १०,००० शब्दानां दीर्घं मसौदां लिखिष्यामि।" लोकभाषायां, ततः द्वित्रिवारं पश्यामि, प्रायः सर्वं।" अहम् अयं अध्यायः कण्ठस्थं कर्तुं शक्नोमि” इति ।
"द रोमान्स् आफ् द थ्री किङ्ग्ड्स्" इति समाप्त्वा लियू जुन्शुआइ कथाकथनस्य भिडियाः अन्तर्जालद्वारा रिकार्ड् करणं निरन्तरं करिष्यति, "अहं "साधारणविश्वः" इति वक्तुम् इच्छामि। यदि बहवः जनाः मां सूचयन्ति तर्हि अहं "पश्चिमयात्रा" इति अपि वक्तुं शक्नोमि तथा च " water margin", तथा च "the ordinary world". अन्ते अहं पुनः "dream of red mansions" इत्यस्य विषये वक्तुं इच्छामि। अहम् अद्यापि अस्माकं पारम्परिकसंस्कृतेः अधिकाधिकजनानाम् कृते प्रसारयितुम् इच्छामि।
"अद्यापि मम अवकाशः भवितुं मासाधिकं अवशिष्टम् अस्ति, यतः अस्माकं इष्टकाकारखानम् चीनीयनववर्षपर्यन्तं उत्पादनं स्थगयिष्यति। ततः अन्यकार्यं अन्वेष्टव्यं भविष्यति। परन्तु अस्मिन् वर्षे अहं मन्ये यत् अधः कथाकथनं गन्तुं साधु भविष्यति मम गृहनगरे ओवरपासः।"
जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झांग किन् तथा प्रशिक्षु झू तियानक्सियांग