समाचारं

peninsula commentary丨अन्तर्जाल-प्रसिद्धाः प्रायः स्व-उत्पादानाम् उल्टावस्थां कुर्वन्ति, तथा च भवन्तः केवलं न्यून-मूल्येन तल-रेखां नष्टुं न शक्नुवन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेनिन्सुला ऑल् मीडिया इत्यस्य मुख्यसम्वादकः सन गुइडोङ्गः

अन्तिमेषु दिनेषु अन्तर्जालस्य प्रसिद्धः "dongbei yujie" इत्यस्य द्विकोटिभ्यः अधिकप्रशंसकैः सह नकलीकारैः प्रश्नः कृतः यत् मधुर आलू वर्मिसेल् इत्यत्र मधुर आलू नास्ति इति। निर्माता माध्यमैः सह साक्षात्कारे अवदत् यत् कसावायाः एकतृतीयभागः वर्मिसेली-मध्ये मिश्रितः भवति । सुपर टॉप इन्टरनेट्-प्रसिद्धाः गुणवत्तायाः गारण्टी न भवन्ति ।

अन्तर्जालस्य प्रसिद्धाः जनाः प्रायः स्वविक्रयं किमर्थं उल्लिखन्ति ? अस्य पृष्ठतः मौलिकं कारणम् अद्यापि हितस्य विषयः एव अस्ति । विशालप्रभावयुक्तः सुपर इन्टरनेट्-सेलिब्रिटी इति नाम्ना सः सर्वदा स्वपरिवारस्य लाभाय नारेण उत्पादानाम् मूल्यं न्यूनीकर्तुं रोचते । उपभोक्तृपक्षे मूल्यानि न्यूनीकृतानि, परन्तु प्रभावशालिनः अधिकं आयोगं ग्रहीतुं अर्हन्ति । अत्र लाभान्तरं कियत् महत् अस्ति इति कल्पयितुं शक्यते । निर्मातारः इति नाम्ना केचन जनाः उत्पादव्ययस्य न्यूनीकरणाय नीचानि उत्पादनानि प्रसारयितुं आरब्धवन्तः ।

सुपर एंकररूपेण विशालं यातायातस्य प्राप्तेः अनन्तरं तस्य मूल्यनिर्धारणशक्तिः आरब्धा, तस्मात् व्यापारिणां कृते सम्पूर्णे जालपुटे न्यूनतमं मूल्यं दातव्यम् इति आवश्यकता आसीत् । ते प्रथमं मालस्य मूल्यं वर्धयितुं ततः लाभाय मूल्यं "कम" कर्तुं अपि न संकोचयन्ति।

एकः व्यापारी इति नाम्ना न केवलं भवन्तः लाइव-प्रसारणस्य कृते उच्चं पिट्-शुल्कं दातव्यम्, अपितु भवन्तः उत्पादात् अधिकांशं लाभं अन्तर्जाल-प्रसिद्धैः हृताः भवन्ति ये मध्यस्थाः सन्ति अनेके व्यापाराः अपि आक्रोशितवन्तः यत् न केवलं लाइव-प्रसारणार्थं शीर्ष-अन्तर्जाल-प्रसिद्धानां नियुक्त्या तेषां धनहानिः सम्भवति, अपितु केचन जनाः तस्य परिणामेण दिवालियाः अपि भवितुम् अर्हन्ति इति उपभोक्तारः अन्तर्जाल-प्रसिद्धानां एंकर-मध्ये विश्वासं कुर्वन्ति, परन्तु ते यत् पुनः क्रीणन्ति तत् नीच-उत्पादाः एव । केचन अन्तर्जालप्रसिद्धाः उभयपक्षं लभन्ते, उद्योगस्य विकासं न प्रवर्धितवन्तः । अन्तर्जाल-प्रसिद्धानां स्व-उत्पादानाम् उल्टावस्थायाः समस्यायाः प्रतिक्रियारूपेण प्रासंगिक-विभागैः पर्यवेक्षणं सुदृढं कृत्वा यथाशीघ्रं समुचित-विकास-मार्गे स्थापयितव्यम् |.

प्रतिवेदन/प्रतिक्रिया