2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मन-माध्यमानां समाचारानुसारं जर्मनी-देशस्य हैम्बर्ग्-नगरस्य मुख्यरेलस्थानके प्रमुखं आपत्कालीन-अलार्म-प्रसारणं कृतम् ।संघीयपुलिसः हैम्बर्ग्-स्थानकं घण्टाभिः यावत् नाकाबन्दी करोति, यत्र ७, ८ च पटलाः अस्थायीरूपेण स्थगिताः सन्ति, यात्रिकाणां मञ्चात् निर्गन्तुं अनुमतिः नास्ति ।
पुलिसेन उक्तं यत् फ्रैंकफर्टतः हैम्बर्ग्नगरं यावत् ice रेलयाने,संक्रमणस्य शङ्कायाः द्वौ प्रकरणौ उद्भूतौmarburg वायरसःप्रकरणानाम्, एषः घातकः वायरसः अस्ति, इबोला इव प्रसिद्धः, यस्य केस-मृत्यु-दरः ८८% यावत् अधिकः अस्ति!
रेलयाने प्रायः २०० यात्रिकाः आसन्, पुलिसैः रोगी निकटसम्पर्कस्य जाँचः क्रियते।
मार्बर्ग्-वायरसेन संक्रमितत्वस्य पुष्टिः कृताः द्वौ जनाः फ्रैंकफर्ट्-नगरात् हैम्बर्ग्-नगरं प्रति ice-रेलयानेन गतवन्तौ इति कथ्यते ।द्वौ प्रकरणौ दम्पती अस्ति।。
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के रवाण्डादेशस्य स्वास्थ्यमन्त्रालयेन 28 सितम्बर् २०१९ दिनाङ्के उक्तम्।देशे अद्यतनकाले मार्बर्ग्-वायरस-रोगस्य प्रकोपेण ६ रोगिणः मृताः, अन्ये च प्रायः २० पुष्टिकृतसंक्रमणानां चिकित्सा क्रियते ।。
रवाण्डादेशस्य स्वास्थ्यमन्त्री सबीन न्सान्जिमाना सामाजिकमाध्यमेषु विडियोवक्तव्ये उक्तवती यत् "संक्रमणानां मृत्योः च विशालः बहुभागः स्वास्थ्यसेवाकर्मचारिणां मध्ये भवति, मुख्यतया ये गहनचिकित्सा-एककेषु कार्यं कुर्वन्ति । "सम्बद्धाः एजेन्सीः पुष्टानां प्रकरणानाम् निकटसम्पर्कस्य अन्वेषणं कुर्वन्ति।"
विश्वस्वास्थ्यसङ्गठनस्य अनुसारं मार्बर्ग्-वायरस-रोगः मार्बर्ग्-वायरसस्य कारणेन उत्पद्यमानः तीव्रः वायरल-रक्तस्राव-ज्वरः अस्ति । मार्बर्ग्-वायरसः इबोला-वायरसः च द्वौ अपि फिलोवायरसौ स्तः, ते शारीरिक-संपर्कस्य, शरीरस्य द्रव-संपर्कस्य च माध्यमेन प्रसारिताः भवन्ति । विद्यमानसंशोधनं तत् मन्यतेप्रारम्भे एषः विषाणुः स्वस्य प्राकृतिकगणस्य उत्तराफ्रिकादेशस्य फलबल्लालात् मनुष्येभ्यः संक्रमितः, व्यक्तितः व्यक्तिं प्रति च प्रसृतः。
यतः १९६७ तमे वर्षे प्रथमवारं मार्बर्ग्-विषाणुः आविष्कृतः ।अद्यपर्यन्तं कोऽपि टीका वा प्रभावी चिकित्सा वा उपयोगाय अनुमोदितः नास्ति, किन्तु केचनप्रतिरक्षा चिकित्सातथा औषधानि विकासे सन्ति। अस्य रोगस्य औसतमृत्युदरः प्रायः ५०% भवति, केस-मृत्युदरः २४% तः ८८% पर्यन्तं भवति, यत् तनावस्य, केस-प्रबन्धनस्य च आधारेण भवति
रवाण्डादेशस्य प्रतिवेशिनः तंजानिया-युगाण्डा-देशयोः क्रमशः २०२३, २०१७ च वर्षेषु मार्बर्ग्-वायरसस्य पुष्टिः अभवत् ।
स्रोतः - चेङ्गशी अन्तरक्रियाशील व्यापक प्रतिवेदन