समाचारं

फैराडे फ्यूचर इत्यनेन घोषितं यत् कार्यकारीणां कम्पनीयाः साधारणं स्टॉक् क्रीणन्ति तथा च स्टॉक् धारणा न्यूनातिन्यूनं मासत्रयं यावत् निरन्तरं भविष्यति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on october 3, 2019 दिनाङ्के।फरादय भविष्य(faraday future) इत्यनेन स्थानीयसमये २ अक्टोबर् दिनाङ्के घोषितं यत् वैश्विक-सीईओ मथियस आयड्ट् तथा संस्थापकः, मुख्योत्पादः, उपयोक्तृपारिस्थितिकीतन्त्रस्य च अधिकारी जिया युएटिङ्ग् इत्यनेन सितम्बरमासे स्वस्य स्टॉक-धारकता वर्धिता।$३५,७९९ मूल्यस्य कवर्गस्य साधारणस्य स्टॉकस्य कुलम् १०,४५५ भागाः(it house note: सम्प्रति प्रायः २५२,००० युआन्):

  • मथियसः १८,१९२ अमेरिकी-डॉलर् (वर्तमानं प्रायः १२८,००० आरएमबी) मूल्यस्य ५३१३ भागाः क्रीतवान् ।

  • जिया युएटिंगus$17,606 मूल्यस्य 5142 भागाः क्रीतवन्तः (वर्तमानं प्रायः rmb 124,000) ।

पूर्वं प्रकटितवेतनकटौती तथा स्टॉकक्रयणसमझौतेः अनुसारं स्टॉकक्रयणं कृतम्।

मथियस आयड्ट् तथा जिया युएटिङ्ग् इत्येतयोः द्वयोः अपि पूर्वं कम्पनीं सूचितं यत् ते २०२४ तमस्य वर्षस्य सितम्बरतः नवम्बरपर्यन्तं त्रिमासानां कालखण्डे स्वस्य आधारवेतनस्य बहुमतस्य प्रत्येकस्य (मैथियसस्य प्रारम्भिकस्य आनुपातिक आधारवेतनस्य $५५०,००० इत्यस्य प्रायः ५०%) उपयोगं कर्तुं योजनां कुर्वन्ति %, जिया युएटिङ्ग् इत्यनेन कम्पनीयाः ए वर्गस्य साधारणं स्टॉकं क्रेतुं पूर्वं प्रकटितस्य "वेतनकटौती तथा स्टॉकक्रयणसमझौते" अनुसारं निष्पादयितुं स्वस्य प्रारम्भिकस्य आनुपातिक आधारवेतनस्य प्रायः ५६% अमेरिकी-डॉलर् ६१२,०००, सर्वाणि कर-पश्चात् राशिः) क्रीतवती

मुक्तव्यापारविण्डोमध्ये स्वस्य स्टॉकक्रयणस्य विस्तारस्य विकल्पः अपि युगलस्य अस्ति । तदतिरिक्तं क्रीतभागाः १८० दिवसान् यावत् पुनः विक्रेतुं न शक्यन्ते ।