2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के गूगल-संस्थायाः गूगल-अर्थ्-सेवायाः उन्नयनं कृतम् इति ज्ञापितम् ।उपयोक्तारः "समययन्त्रं" गृहीत्वा ८० वर्षपूर्वस्य उपग्रहस्य विमानस्य च चित्राणि द्रष्टुं कालान्तरे गच्छन्तु ।
अद्यतनघोषणाम् उद्धृत्य it home इत्यनेन उक्तं यत् एतत् "समयपृष्ठगमनम्" केवलं लण्डन्, बर्लिन, वार्सा, पेरिस् इत्यादिषु कतिपयेषु नगरेषु एव प्रयोज्यम् अस्ति, उपयोक्तारः १९३० तमे दशके गन्तुं शक्नुवन्ति
गूगल अर्थ् इत्यनेन "कालान्तरे गन्तुं" ऐतिहासिकचित्रस्य वर्तमानचित्रैः सह तुलनां कर्तुं च शक्यते । गूगलः एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये १९३८ तमे वर्षे २०२४ तमे वर्षे च सैन्फ्रांसिस्को-संस्थायाः तुलनां कृतवान् यत् अस्य प्रदेशस्य भूगोले कियत् परिवर्तनं जातम् इति ।
गूगलेन प्रदत्तेषु नमूनाचित्रेषु भवन्तः द्रष्टुं शक्नुवन्ति यत् १९३८ तमे वर्षे प्रकाशितस्य छायाचित्रे सैन्फ्रांसिस्को-नगरस्य बन्दरगाहस्य मुख्यतया जहाजयानार्थं उपयोगः आसीत् । अद्यतनचित्रेषु तदेव स्थानं भोजनालयैः, क्रूज-जहाजैः च पूरितम् अस्ति ।