समाचारं

"प्रथमपीढी" दूरदर्शनानि, मोबाईलफोनानि, धौतयन्त्राणि, सङ्गणकानि च कीदृशानि आसन्?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दूरदर्शनानि, मोबाईलफोनानि, धूपपात्राणि, सङ्गणकानि... एतानि सामान्यानि उपकरणानि निरन्तरं अद्यतनं भवन्ति, अधिकं सुन्दरं, अधिकं शक्तिशालिनं च भवन्ति, परन्तु मूलतः ते कीदृशाः आसन्? कथं तस्य आविष्कारः अभवत् ? कालान्तरे गत्वा पश्यामः यत् एते “प्रथमपीढी” उपकरणाः कीदृशाः आसन् ।

अपशिष्टं टीवीरूपेण परिणमयन्तु

१९२५ तमे वर्षे ब्रिटिश-इञ्जिनीयरः जॉन् लॉगी बेर्ड् इत्यनेन परित्यक्तरेडियो-उपकरणानाम्, मिष्टान्न-पेटिकानां, तारानाम् इत्यादीनां सामग्रीनां उपयोगेन विश्वस्य आदिमतमं दूरदर्शन-कॅमेरा, रिसीवरं च विकसितम्

जॉन् लोगी बेयर्ड् इत्यनेन दूरदर्शनस्य आविष्कारः च

सः १९२६ तमे वर्षे जनवरीमासे २७ दिनाङ्के ४० वैज्ञानिकानां समक्षं अस्य आविष्कारस्य प्रदर्शनं कृतवान्, यत् दूरदर्शनस्य जन्मदिवसः अपि इति मन्यते । परन्तु तस्मिन् समये टीवी-इत्येतत् आन्तरिक-कॅमेरा-इत्यस्य उपयोगेन वस्तुनः ग्रहणं भवति स्म, ततः ग्राहकाः युगपत् चित्राणि प्रतिबिम्बेषु पुनः स्थापयन्ति स्म, चित्राणि अतीव धुन्धलीनि आसन्, ते केवलं ३ मीटर्-अन्तरे एव वस्तूनि गृहीतुं शक्नुवन्ति स्म बहुवारं शोधं प्रयोगं च कृत्वा अन्ततः बेयरड् रेडियोतरङ्गानाम् उपयोगेन १९२९ तमे वर्षे इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरात् अमेरिका-देशस्य न्यूयॉर्क-नगरं प्रति दूरदर्शन-चित्रं प्रेषितवान् । "न्यूयॉर्कतः लण्डन्-नगरं दृष्ट्वा" इति कार्यक्रमः सहसा विश्वे सनसनीभूतः अभवत् । ततः परं सम्पूर्णे विश्वे दूरदर्शनं लोकप्रियं जातम् ।

इष्टकासदृशः मोबाईलफोनः

१९७३ तमे वर्षे एकस्मिन् दिने न्यूयोर्क-नगरस्य वीथिकायां स्थित्वा हस्ते इष्टका-सदृशं यन्त्रं भाषितवान् एषा क्रिया राहगीरान् कौतुकेन प्रेक्षणाय आकर्षयति स्म । अयं पुरुषः अमेरिकादेशस्य अस्तिमोटोरोला निगमअभियंता मार्टिन् कूपरः एकेन प्रतियोगिना सह वार्तालापं कुर्वन् आसीत् यः हस्तगतं मोबाईल-फोनम् अपि विकसितवान् आसीत् । दूरभाषे सः गर्वेण अवदत् यत् "अहं भवन्तं 'वास्तविक' मोबाईलफोनतः आह्वयामि।"

मार्टिन् कूपरः विश्वस्य प्रथमं मोबाईलफोनं धारयन्

सः आह्वानः केवलं परीक्षा एव आसीत्, मोटोरोला-संस्थायाः विश्वस्य प्रथमः मोबाईल-फोनः विपण्यां स्थापयितुं पूर्वं विकासस्य अपरं दशकं यावत् समयः अभवत् । वर्तमानस्य मोबाईल-फोनस्य तुलने प्रथमस्य मोबाईल-फोनस्य मूल्यं ७,००० युआन्-अधिकं आसीत्, तथापि सः विशालः, गुरुः च (१.१ किलोग्रामः) आसीत्, केवलं आह्वानार्थं उपयोक्तुं शक्यते स्म, "१० घण्टाः यावत् शुल्कं गृहीतवान्," इति । तथा च दूरभाषस्य उपयोगः आह्वानार्थं कर्तुं शक्यते।" अर्धघण्टा”।

यांत्रिकधौतयन्त्रात् विद्युत्धौतयन्त्रपर्यन्तं

विश्वस्य प्रथमं धूपपात्रं १८५८ तमे वर्षे प्रादुर्भूतम्, तस्य हस्तचलनस्य आवश्यकता आसीत् । तदनन्तरं दशकेषु क्रमेण विविधाः यांत्रिकधौतयन्त्राणि प्रादुर्भूताः । वाष्पयन्त्राणां लोकप्रियतायाः कारणात् १८८० तमे वर्षे अमेरिकादेशे वाष्पधौतयन्त्राणि प्रादुर्भूताः, वस्त्रप्रक्षालनार्थं जनानां हस्ताः क्रमेण मुक्ताः अभवन् । किञ्चित्कालं यावत् अमेरिकादेशस्य वीथीः, गल्ल्याः च धूपपात्रैः पूरिताः आसन्, जनाः च आलस्यं कर्तुं अल्पं धनं व्ययितुं इच्छन्ति स्म

१९०७ तमे वर्षे अमेरिकन-इञ्जिनीयरः आल्वा जे फिशर् इत्यनेन विश्वस्य प्रथमं विद्युत्-धौत-यन्त्रम् आविष्कृतम् । अस्मिन् विद्युत्मोटरेन, ब्रशयुक्तेन धुरीना च भवति यदा ब्रशः प्रज्वलितः भवति तदा वर्तमानस्य ढोलकप्रक्षालनयन्त्रस्य सदृशं जलं क्षोभयितुं वस्त्राणि च प्रक्षालितुं शक्नोति विद्युत्धौतयन्त्राणां उद्भवेन मानवीयगृहकार्यस्य स्वचालनस्य आरम्भः अभवत् ।

गृहद्वयं यावत् विशालाः सङ्गणकाः

१९४६ तमे वर्षे प्रथमः इलेक्ट्रॉनिकसङ्गणकः "eniak" इति अमेरिकादेशे जन्म प्राप्नोत् । सङ्गणकस्य "पूर्वजः" इति नाम्ना एषः बहिः-बहिः विशालः, १७० वर्गमीटर् क्षेत्रं व्याप्नोति, ३० टनभारः, केवलं ५,००,००० तारानाम् उपयोगं करोति अतीव शक्ति-क्षुधार्तं किन्तु प्रति सेकण्ड् ५,००० परिवर्तनं कर्तुं शक्नोति । अस्य आगमनेन सङ्गणकयुगस्य आगमनं जातम् ।

सङ्गणकसञ्चालकः एग्नाक् इत्यस्य त्रुटिनिवारणं करोति ।

प्रथमं व्यक्तिगतसङ्गणकं अन्तर्निर्मितफ्लॉपीडिस्कयुक्तम्

अवश्यं एतादृशं महत् वस्तु लोकप्रियं भवितुं असम्भवं, वैज्ञानिकाः च सङ्गणकानां संकोचनं कृत्वा पुनः संकोचनं कर्तुं परिश्रमं कुर्वन्ति । १९७५ तमे वर्षे इटलीदेशे प्रथमः व्यक्तिगतसङ्गणकः अन्तर्निर्मित-फ्लॉपी-डिस्क-युक्तः प्रारब्धः । अस्मिन् यन्त्रे अन्तःनिर्मितः मुद्रकः कीबोर्डः च अस्ति, तथा च बाह्यनिरीक्षकेन सह अपि सम्बद्धं कर्तुं शक्नोति, परन्तु अस्य कार्याणि परवर्ती व्यक्तिगतसङ्गणकानां कार्याणि अत्यन्तं समीपे सन्ति, परन्तु अस्य चालितस्मृतिः वर्तमानस्य मुख्यधारासङ्गणकविन्यासस्य दशसहस्रभागः एव अस्ति