समाचारं

openai वित्तपोषणस्य अन्तः रहस्यम् : निवेशकानां कृते xai इत्यादिषु प्रतिस्पर्धात्मकेषु उत्पादेषु निवेशः निषिद्धः अस्ति, अग्रिमः सोपानः च सूचीकरणं भवितुम् अर्हति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे स्थानीयसमये कृत्रिमबुद्धिक्षेत्रे विशालकायः ओपनएआइ इत्यनेन घोषितं यत् सः ६.६ अरब अमेरिकीडॉलर् यावत् वित्तपोषणं सफलतया सम्पन्नवान्, तस्य मूल्याङ्कनं १५७ अरब अमेरिकीडॉलर् यावत् वर्धयित्वा सिलिकॉन् इत्यस्मिन् नूतनं मूल्याङ्कनविक्रमं स्थापितवान् उपत्यका इतिहास। इदं वित्तपोषणं न केवलं openai इत्यस्य अद्यपर्यन्तं बृहत्तमः उद्यमपुञ्जव्यवहारः अस्ति, अपितु कम्पनीयाः लाभार्थी उद्यमरूपेण सफलरूपान्तरणं अपि चिह्नयति

परन्तु अस्य वित्तपोषणस्य विषये बहवः विवरणाः अद्यापि पूर्णतया न प्रकाशिताः । यथा, openai इत्यनेन कर्मचारिभ्यः अस्मिन् वित्तपोषणे भागविक्रयणस्य अवसरः प्रदत्तः, निवेशकानां कृते xai इत्यादिषु प्रतिस्पर्धात्मकेषु उत्पादेषु निवेशं न कर्तुं प्रतिबन्धाः निर्धारिताः केचन निवेशकाः मन्यन्ते यत् एतस्याः कदमस्य श्रृङ्खलायाः अनन्तरं ओपनएआइ सार्वजनिकरूपेण गन्तुं लक्ष्यं प्रति गन्तुं आवश्यकम् अस्ति ।

01 openai निवेशस्य सीमां निर्धारयति : निवेशकाः पञ्च प्रतियोगिनां समर्थनं कर्तुं निषिद्धाः सन्ति

ओपनएआई इत्यनेन निवेशकान् प्रतियोगिभ्यः वित्तीयसमर्थनं न दातुं कथितं, यत्र एन्थ्रोपिक्, एलोन् मस्कस्य xai, आर्टिफिशियल इन्टेलिजेन्स् अन्वेषणस्टार्टअपः परप्लेक्सिटी, उद्यमसन्धानकम्पनी लीनः तथा च ओपनएआइ सहसंस्थापकस्य इलिया इल्या सुत्स्केवरस्य नूतनकम्पनी सेफ सुपरइन्टेलिजेन्स् इत्यादयः 1990 तमे वर्षे स्वस्य प्रारम्भिकस्य अग्रतायाः रक्षणं कर्तुं उद्दिश्यन्ते जननात्मककृत्रिमबुद्धेः क्षेत्रं कृत्वा सम्भाव्यचुनौत्यस्य उदयं निवारयति।

विषये परिचितानाम् त्रयः जनानां मतेवित्तपोषणम्वार्ताप्रक्रियायाः कालखण्डे .openaiनिवेशकैः सह अनन्यसम्बन्धं स्थापयित्वा प्रतियोगिनां पूंजीपर्यन्तं सामरिकसहकार्यस्य अवसरान् च सीमितं कर्तुं अभिप्रायेन अनन्यवित्तपोषणव्यवस्थाः प्राप्तुं इच्छायाः स्पष्टा अभिव्यक्तिः एतत् कदमः प्रतियोगिभिः सह तनावान् अधिकं तीव्रं कर्तुं शक्नोति, विशेषतः मस्कः, यः ओपनएआइ विरुद्धं मुकदमान् दातवान् अस्ति ।

उद्यमपुञ्जसंस्थाः प्रायः तेषां निवेशितानां कम्पनीनां विषये संवेदनशीलसूचनाः धारयन्ति ।कस्मिंश्चित् कम्पनीयाः निकटसहकार्यं प्रायः तेषां कृते एकस्मिन् समये अन्यस्य प्रत्यक्षप्रतियोगिनः प्रभावीरूपेण समर्थनं कर्तुं कठिनं भवति, उद्योगस्य अन्तः विवादः अपि जनयितुं शक्नोति

परन्तु उद्यमपुञ्जक्षेत्रस्य दृष्टिकोणानुसारं प्रायः अनन्यतायाः आवश्यकताः सख्यं न प्रवर्तन्ते, अनेके उद्योगस्य अग्रणी उद्यमपुञ्जसंस्थाः जोखिमानां प्रसारणार्थं बहुक्षेत्रेषु स्वनिवेशस्य विविधतां कृतवन्तः उदाहरणतया,सिकोइया राजधानीआन्द्रेस्सेन् होरोवित्ज् इत्यादीनां सुप्रसिद्धानां उद्यमपुञ्जसंस्थानां ओपनएआइ, मस्कस्य xai इत्यादिषु अनेककम्पनीषु निवेशः कृतः अस्ति ।स्टार्ट-अप्स।

openai असामान्यशर्ताः प्रदातुं समर्थः आसीत् तथा च आकाशगतं मूल्याङ्कनं आज्ञापयितुं समर्थः आसीत् यतोहि निवेशकाः कृत्रिमबुद्धिमत्तानवाचारस्य अग्रिमतरङ्गस्य नेतृत्वं कर्तुं कम्पनीयाः क्षमतायां विश्वासं कुर्वन्ति स्म, यत् अन्तर्जालस्य अथवा मोबाईलयन्त्राणां परिवर्तनस्य उपभोक्तृव्यवहारस्य इव गहनम् इति विश्वासः अस्ति

वित्तपोषणव्यवहारेन परिचितः एकः व्यक्तिः प्रकटितवान् यत् "यतो हि वित्तपोषणस्य अयं दौरः अत्यन्तं अतिसदस्यतां प्राप्तवान् आसीत्, ओपनएआइ निवेशकान् अवदत् यत् 'यद्यपि वयं भवद्भ्यः धनं आवंटयिष्यामः तथापि वयं अपेक्षामहे यत् भवान् अस्माकं व्यवसाये सारभूतरूपेण भागं गृह्णीयात्। , तस्मात् वित्तीयकरणं परिहरति अस्माकं प्रतियोगिभ्यः प्रतिबद्धताः।'"

एकस्य शीर्ष उद्यमपुञ्जसंस्थायाः भागीदारः दर्शितवान् यत् सवारी-प्रशंसक-विशालकायः उबेर्-इत्यनेन तदा एव एतादृशी रणनीतिः प्रयुक्ता यदा सः "वैश्विक-विपण्ये पूर्णतया वर्चस्वं कृतवान्", तदा अपि च - "यदा कस्यापि कम्पनीयाः सर्वाणि चिप्स् भवन्ति तदा ते पूर्णतया समर्थाः भवन्ति "सर्वं बाध्यं कुर्वन्ति पक्षेभ्यः केचन असाधारणाः विकल्पाः कर्तुं।"

विशेषप्रयोजनवाहनानि (spvs), एकः प्रकारः उद्यमनिधिः यस्य माध्यमेन उद्यमनिधिः संग्रहीतुं शक्यते, कृत्रिमबुद्धिस्टार्टअप-संस्थानां एन्थ्रोपिक् तथा xai इत्येतयोः कृते अपि अन्तिमेषु मासेषु बृहत्-वित्तपोषण-दौरेषु उपयोगः कृतः इति सौदाभ्यः परिचिताः जनाः वदन्ति यस्मिन् धनस्य उपयोगः विशिष्टप्रयोजनाय भवति।

ओपनएआइ इत्यनेन उक्तं यत् - "नव-इञ्जेक्शन्-कृतं धनं अत्याधुनिक-कृत्रिम-बुद्धि-संशोधनक्षेत्रे अस्माकं नेतृत्वं अधिकं सुदृढं कर्तुं, कम्प्यूटिंग्-क्षमतां वर्धयितुं, जनानां विविधसमस्यानां समाधानार्थं सहायतां कर्तुं साधनानि निरन्तरं विकसितुं च साहाय्यं करिष्यति added that it will work with "अमेरिका-सहयोगि-सरकाराः सहिताः प्रमुखाः भागिनः अस्य प्रौद्योगिक्याः पूर्णक्षमताम् उद्घाटयितुं मिलित्वा कार्यं कुर्वन्ति" इति ।

तदतिरिक्तं, openai एकं निगमपुनर्गठनं कुर्वन् अस्ति, एतत् कदमः यत् स्टार्टअपं स्वस्य मूल-अलाभकारी-सङ्गठनात् अधिकं दूरं करिष्यति तथा च निवेशकानां कृते समृद्धतरं प्रतिफलं प्राप्तुं शक्नोति यदा openai लाभप्रदः भवति

02 openai बृहत्-वित्तपोषणस्य अनन्तरं कर्मचारिणः केचन भागाः विक्रेतुं शक्नुवन्ति

ओपनएआइ इत्यनेन प्रकाशितेन ज्ञापनपत्रे ज्ञातं यत् तस्य कर्मचारिणः शीघ्रमेव कृत्रिमबुद्धिकम्पनीयां स्वस्य केचन भागाः विक्रेतुं अनुमतिं प्राप्नुयुः इति।

वित्तपोषणस्य ६.६ अब्ज डॉलरं सफलतया सम्पन्नं कृत्वा ओपनएआइ कर्मचारिभ्यः मुद्राकरणस्य अवसरं प्रदाति । ओपनएआई मुख्यवित्तीयपदाधिकारिणी सारा फ्रायर् इत्यनेन ज्ञापनपत्रे स्पष्टं कृतम् यत् कम्पनी "पात्रकर्मचारिभ्यः स्वभागविक्रयणस्य विकल्पं प्रदातुं बोलीव्यायामं कर्तुं क्षमता अस्ति" इति। फ्रायर् इत्यनेन अपि उक्तं यत् कम्पनी सम्प्रति प्रासंगिकविवरणानि परिष्कृत्य तदनन्तरं चरणेषु कर्मचारिभ्यः विशिष्टानि सूचनानि प्रसारयिष्यति।

openai इत्यस्य मूल्याङ्कनं अस्मिन् वर्षे पूर्वं स्तरात् प्रायः दुगुणं जातम्, यदा कम्पनी कर्मचारिभ्यः प्रस्तावम् अयच्छत् यत् तेषां केचन भागाः निजीनिवेशकानां कृते विक्रेतुं शक्नुवन्ति, येन कम्पनीयाः मूल्यं प्रायः ८० अरब डॉलर इति अभवत्

ओपनएआइ इत्येतत् कृत्रिमबुद्धिविपण्ये प्रफुल्लिते सर्वाधिकं प्रसिद्धा कम्पनी अस्ति, यत् chatgpt इत्यस्य ब्रेकआउट् सफलतायाः कारणात् इति विषये परिचिताः जनाः वदन्ति chatgpt इत्यस्य २५ कोटिः साप्ताहिकसक्रियप्रयोक्तारः ११ मिलियनं च भुक्तिप्रयोक्तारः सन्ति, यत्र प्रायः १० लक्षं उद्यमग्राहकाः तस्य प्रौद्योगिक्याः उपयोगाय भुङ्क्ते ।

परन्तु कम्पनी लाभप्रदात् दूरम् अस्ति, अतः निवेशस्य नूतनं दौरं महत्त्वपूर्णं भवति। कम्पनीयाः वित्तीयदत्तांशैः परिचितः व्यक्तिः पुष्टिं कृतवान् यत् अस्मिन् वर्षे कम्पनीयाः ३.७ अब्ज डॉलरस्य राजस्वस्य प्रायः ५ अरब डॉलरस्य हानिः भविष्यति इति अपेक्षा अस्ति। २०२५ तमे वर्षे अस्य राजस्वं ११.६ अब्ज डॉलरं यावत् वर्धते ।

03 निवेशकाः : openai कृते अग्रिमः सोपानः सार्वजनिकरूपेण गन्तुं भवितुमर्हति

बुधवासरे प्रातःकाले उद्यमपुञ्जविशालकायस्य अल्टिमीटर् कैपिटलस्य ब्रैड गेर्स्टनर् सिएटलनगरे मड्रोना आईए शिखरसम्मेलने उपस्थितः। ओपनएआइ इत्यस्य ६.६ अब्ज डॉलरवित्तपोषणे भागं गृह्णन्तः निवेशकाः अपि अल्टिमीटर् कैपिटलः अन्यतमः अस्ति ।

मञ्चे वार्तालापस्य अन्ते गेर्स्टनर् इत्यनेन एआइ सुरक्षासुरक्षाविषये प्रेक्षकप्रश्नानां प्रतिक्रिया दत्ता तथा च ओपनएआइ इत्यस्य भविष्यस्य विकासस्य विषये स्वस्य अन्वेषणं साझां कृतम्, यत्र सार्वजनिकं गमनम् अपि अस्ति

सः प्रथमं बोधितवान् यत् एकदा कम्पनी सार्वजनिकरूपेण गच्छति तदा तया अधिका पारदर्शिता, उत्तरदायित्वं च दर्शयितव्यम् इति। केषाञ्चन मतानाम् प्रतिक्रियारूपेण यत् कम्पनीभ्यः आवश्यकम्प्रारम्भिक सार्वजनिक प्रस्तावगेर्स्ट्नर् निष्कपटतया अवदत् - "एतत् सर्वथा बकवासम् अस्ति।"

गेर्स्टनर् अग्रे अवदत् यत् "अहं निश्छलतया आशासे, ओपनएआइ इत्यस्य अग्रिमः कदमः सार्वजनिकरूपेण गन्तुं च प्रतीक्षामि। यस्मिन् काले वयं विशालसामाजिक-अशान्ति-बेरोजगारी, अन्येषां च बहूनां आव्हानानां सामना कर्तुं प्रवृत्ताः स्मः, तस्मिन् समये संयुक्त-देशस्य प्रत्येकस्य खुदरा-निवेशकस्य कृते एतत् महत्त्वपूर्णं भविष्यति states to कृत्रिमबुद्धिः यत् लाभांशं आनयिष्यति तत् साझां कर्तुं अवसरः प्राप्य अहं महत्त्वपूर्णः इति मन्ये।”

सः ओपनएआइ इत्यस्य प्रशंसाम् अकरोत् यत् सः अमेरिकादेशे द्वितीयः बृहत्तमः अस्तिnvidiaof the most important ai companies, added: “तेषां कृते सार्वजनिकविपण्यैः सह आगच्छन्तं संवीक्षणं, पारदर्शिता, उत्तरदायित्वं, निवेशकैः सह संचारं च न आलिंगयितुं महत्त्वपूर्णं चूकं भविष्यति ”

अवश्यं, वर्तमाननिवेशकत्वेन, गेर्स्टनरस्य ओपनएआइ इत्यस्य सम्भाव्यभविष्यस्य प्रारम्भिकसार्वजनिकप्रस्तावे (ipo) विशालवित्तीयरुचिः भविष्यति । परन्तु एषा प्रक्रिया सरलं नास्ति, यतः प्रथमं openai इत्यस्य अलाभकारीसंरचनात् स्वतन्त्रलाभार्थं कम्पनीरूपेण परिवर्तनस्य आवश्यकता वर्तते ।

गेर्स्ट्नर् इत्यनेन उक्तं यत् ओपनएआइ इत्यस्य निदेशकमण्डलेन, मुख्यकार्यकारी सैम आल्ट्मैन्, सीएफओ सारा फ्रायर् इत्यनेन सह वार्तालापं कृत्वा सः "अति प्रसन्नः" अस्ति । सः अवदत् यत् कम्पनीतः बहिः बहवः नूतनानां मॉडल-प्रक्षेपणानां प्रति ते यत् सावधानं दृष्टिकोणं गृह्णन्ति तत् पूर्णतया न अवगच्छन्ति, विशेषतः वाशिङ्गटन-डी.सी.-सदृशैः प्रमुखैः हितधारकैः सह सम्बन्धं निर्मातुं यत् प्रयासः भवति

पूर्वं सः उक्तवान् यत् उपभोक्तृब्राण्ड्रूपेण माइक्रोसॉफ्टस्य copilot "chatgpt इत्यनेन सह भृशं स्पर्धां करिष्यति" इति । माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेला इत्यस्याः कृते सुसमाचारः अस्ति यत् "तस्य समीपे chatgpt संसाधनं बहु अस्ति (tencent technology special compiler/golden deer) ।