समाचारं

बेन् शेल्टनः टेनिस्-समुदायेन सह सम्बद्धतां प्राप्तुं, क्रीडायाः प्रेम्णः अभिव्यक्तिं कर्तुं च ऑन शाङ्घाई-पार्टि-समारोहे उपस्थितः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई, चीन, अक्टोबर् २, २०२४ – अद्य स्विस-क्रीडा-ब्राण्ड्-ऑन्-इत्यनेन हस्ताक्षरितः अमेरिकन-टेनिस्-क्रीडकः बेन् शेल्टनः ओन्-इत्यस्य शाङ्घाई-वेस्ट्-बण्ड्-ड्रीम-सेन्टर-भण्डारे आश्चर्यजनकरूपेण उपस्थितः, टेनिस्-क्रीडाङ्गणे passion-इत्यत्र ऊर्जा-वाहने च स्वस्य हस्ताक्षरं प्रदर्शितवान् पार्श्वभागेषु उपरि । स्वस्य सीधा ऊर्जायुक्तेन च मुस्कानेन शेल्डन् शङ्घाईनगरस्य युवानः च स्वस्य यौवनस्य उत्साहं मुक्त्वा एकत्र मज्जितवन्तः!

शेल्टनः द्वितीयवारं शाङ्घाई-नगरं मास्टर्स्-क्रीडायां स्पर्धां कर्तुं आगतः । २००० तमे दशके जन्म प्राप्य उदयमानः टेनिस्-तारकः इति नाम्ना शेल्टनः टेनिस्-प्रशिक्षणस्य आग्रहं कुर्वन् महाविद्यालयस्य अध्ययनस्य पालनं करोति । तस्य अद्वितीयः टेनिस-वृद्धि-प्रक्षेपवक्रः न केवलं तस्य "प्रक्रिया-केन्द्रित" दीर्घकालीन-प्रशिक्षण-दर्शनस्य आकारं दत्तवान्, अपितु तस्य शुद्ध-सकारात्मक-क्रीडाशैल्याः कृते अपि प्रसिद्धः अभवत् क्रीडायाः आनन्दं लभते, शीघ्रं अभिव्यक्तुं इच्छुकः च इति तस्य व्यक्तित्वं चीनदेशस्य टेनिस-उत्साहिनां युवानां मध्ये लोकप्रियं कृतवान्, तस्य प्रशंसकाः अपि बहुसंख्याकाः सन्ति

"ओन् चीनदेशे टेनिससंस्कृतेः प्रवर्धनार्थं सर्वदा प्रतिबद्धः अस्ति। २०२३ तमे वर्षे वयं शेल्टन् विश्वस्तरीयटेनिसक्रीडकानां समूहं च टेनिसस्य व्यावसायिकक्षेत्रे ब्राण्डस्य विस्तारं कर्तुं साहाय्यं कृतवन्तः। अस्मिन् वर्षे वयं टेनिसस्य आधिकारिकप्रायोजकाः अभवम shanghai masters , and invited sheldon to come to shanghai "rebecca cai, general manager of onpa asia pacific, said, "क्रीडा शुद्धा प्रसन्ना च अस्ति, तथा च एषा भावना शेल्डन् अद्य xie इत्यस्य माध्यमेन प्रसारयितुं आशास्ति क्रीडासमुदायः युवानः सामाजिकसम्बन्धं, सुखं अनुभवितुं, क्रीडायां अभिव्यक्तुं च प्रोत्साहयति” इति ।

शेल्टनः अवदत् यत् - "अहं पुनः शाङ्घाईनगरम् आगत्य प्रशंसकैः सह टेनिस-प्रेमस्य साझेदारी-करणस्य अवसरं प्राप्य अतीव प्रसन्नः अस्मि । अद्य अहं शाङ्घाई-नगरस्य टेनिस-प्रवृत्तिं गभीररूपेण अनुभवामि । अहं अधिकाधिकजनानाम् प्रेरणायै स्वशक्तिं सुखं च उपयोक्तुं प्रतीक्षामि चीनीययुवकाः, टेनिस-क्रीडायाः सह स्वसम्बन्धं गभीरं कुर्वन्तु अहं प्रशंसकानां कृते अपि विशेषतया कृतज्ञः अस्मि यत् तेषां कृते मम कृते सज्जीकृतानां आश्चर्यानाम् आशीर्वादानां च कृते।”

शेल्टन् इत्यनेन शाङ्घाई-कीस्टोन्-टेनिस्-क्लबस्य प्रशंसकैः सह विशेष-आव्हान-क्रीडा अपि अभवत्, ततः द्वयोः पक्षयोः अद्भुतं टेनिस्-चर्चा अभवत् । शेल्डन् टेनिस-क्रीडाङ्गणे पूर्ववत् समर्पितः आसीत्, उत्तमं कौशलं दर्शयति स्म, युवानः टेनिस-उत्साहिणः अपि महतीं बलं दर्शयन्ति स्म, शेल्डन्-सह सक्रियरूपेण स्पर्धां च कुर्वन्ति स्म मित्रैः सह संवादं कर्तुं टेनिस्-क्रीडायाः उपयोगं कृत्वा ओन्-क्रीडायाः आनन्दं क्रीडाङ्गणात् नदीयाः पश्चिमतटं यावत् विस्तारयति, यौवनं, जीवनशक्तिं च आलिंगयति

शेल्टनस्य शाङ्घाई-नगरस्य यात्रायाः कारणात् सम्पूर्णे टेनिस्-समुदाये अनुरागः प्रज्वलितः । भविष्ये अधिकसामाजिक-अनुभवानाम् निर्माणं, सामुदायिकक्रीडा-टेनिस-संस्कृतेः विकासं प्रवर्धयितुं, क्रीडा-उत्साहिभिः सह टेनिस-क्रीडायाः आनन्दे निमग्नः भवितुं च on इति संस्था उत्सुकः अस्ति

(पाठान्तः) २.