2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचना दर्शयति यत् षड्मासपूर्वं सिचुआन्-नगरे मुख्यालयं कृत्वा यिबिन्-वाणिज्यिकबैङ्केन (अतः परं "यिबिन्-वाणिज्यिकबैङ्कः" इति उच्यते) प्रस्तुतः प्रोस्पेक्टस् पुनः समाप्तः अस्ति
अवगम्यते यत् यिबिन् वाणिज्यिकबैङ्केन प्रथमवारं २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के प्रॉस्पेक्टस् प्रदत्तम्, परन्तु ६ मासेषु यावत् अवधिः न समाप्तः तावत् यावत् प्रॉस्पेक्टस् सुनवायी न उत्तीर्ण। प्रोस्पेक्टस्-दत्तांशस्य अद्यतनीकरणानन्तरं अस्मिन् वर्षे मार्चमासस्य अन्ते हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणं प्राप्तुं द्वितीयः प्रयासः कृतः ।
अतः पूर्वं बैंकेन सार्वजनिकरूपेण "२०२३ तमस्य वर्षस्य कृते प्रयत्नः, २०२५ तमे वर्षे सूचीकरणं सुनिश्चितं च" इति नारा उद्घोषितः आसीत् । ज्ञातव्यं यत् वुलियाङ्ग्ये समूहः अधुना अस्य बैंकस्य बृहत्तमः भागधारकः अस्ति, यस्य भागस्य प्रायः २०% भागः अस्ति ।
वुलियान्ग्ये बृहत्तमः भागधारकः इति स्थानं प्राप्नोति
प्रकटीकरणानुसारं अस्मिन् वर्षे मार्चमासस्य अन्ते यिबिन् कमर्शियलबैङ्केन प्रदत्तं हाङ्गकाङ्ग-स्टॉक-प्रोस्पेक्टस् षड्मासपुराणम् आसीत्, तस्य अवधिः २८ सितम्बर्-दिनाङ्के समाप्तः आसीत् पूर्वं २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते प्रथमवारं विवरणं प्रस्तौति स्म, तस्य अवधिः समाप्तः आसीत् ।
अवगम्यते यत् यिबिन् वाणिज्यिकबैङ्कः एकः नगरस्य वाणिज्यिकबैङ्कः अस्ति यस्य पुनर्गठनं मूलयिबिन् सिटी क्रेडिट् सहकारीसंस्थायाः आधारेण कृतम् अस्ति स्थापनासमये बैंकस्य बृहत्तमः भागधारकः आसीत् ।
स्थापनायाः अनन्तरं ब्यान्क् इत्यनेन क्रमशः चत्वारि चक्राणि बृहत्-प्रमाणेन पूंजी-वृद्धिः, भाग-विस्तारः च कृता । तेषु २००८ तमे वर्षे आरब्धस्य प्रथमचरणस्य पूंजीवृद्धेः माध्यमेन बैंकेन चीन-त्रि-गॉर्ज्स्-निगमः, सिचुआन्-विमानस्थानकसमूहः, सिचुआन्-फुरुन्-समूहः, सिचुआन्-जलविद्युत्समूहः इत्यादीनां बृहत्-उद्यमानां भागधारकत्वेन परिचयः कृतः
२०१५ तमस्य वर्षस्य अन्ते यिबिन् वाणिज्यिकबैङ्केन पूंजीवृद्धेः, शेयरविस्तारस्य च द्वितीयः दौरः सम्पन्नः, यत्र चाओयुसमूहः, तियानफेङ्ग् सिक्योरिटीजः इत्यादीनां कानूनीभागधारकाणां परिचयः अभवत्, कुलशेयरपुञ्जी अपि १.२ अरबं भागं यावत् वर्धिता
पूंजीवृद्धेः, भागविस्तारस्य च तृतीयः दौरः २०१७ तमे वर्षे आरब्धः, परन्तु योजना अनेकवारं समायोजिता, २०२० तमवर्षपर्यन्तं मार्गे न प्राप्ता । पूंजीवृद्धेः पूर्वं तियानफेङ्ग सिक्योरिटीज, वुलियान्ग्ये समूहः, जियाक्सिङ्ग् जियायुआन इन्फॉर्मेशन टेक्नोलॉजी च अस्य बैंकस्य शीर्षत्रयस्य भागधारकाः आसन्, यत्र क्रमशः १४.५७%, १३.१६%, ९.९५% च भागधारकानुपातः आसीत्
पूंजीवृद्धेः तथा शेयरहस्तांतरणस्य तृतीयचरणस्य माध्यमेन यिबिन् वाणिज्यिकबैङ्कस्य कुलशेयरपूञ्जी २.८२३ अरबं भागं यावत् वर्धिता, येषु वुलियान्ग्ये समूहः बृहत्तमशेयरधारकं प्रति प्रत्यागतवान्, यिबिन् नगरवित्तब्यूरो, यिबिन् कुइपिङ्गस्य प्रायः १९.९९% भागं धारयति स्म जिला वित्त ब्यूरो, यिबिन् दक्षिण शी जिला वित्त ब्यूरो क्रमशः लगभग १९.९८७%, १९.९८%, ८.१२% च भागं धारयति ।
२०२१ तमस्य वर्षस्य अन्ते बैंकेन पूंजीवृद्धेः, भागविस्तारस्य च चतुर्थं दौरं सम्पन्नम्, यत्र पञ्जीकृतपूञ्जी ३.९ अरब युआन् यावत् वर्धिता तेषु वुलियान्ग्ये समूहस्य, यिबिन् नगरीयवित्तब्यूरो, यिबिन् कुइपिङ्गजिल्लावित्तब्यूरो इत्येतयोः भागधारकानुपाताः अपरिवर्तिताः एव आसन्, यदा तु यिबिन् नान्क्सीजिल्लावित्तब्यूरो इत्यनेन स्वस्य भागधारकता १६.९४% यावत् वर्धिता
मद्यजीनयुक्तः नगरस्य वाणिज्यिकबैङ्कः इति नाम्ना यिबिन् वाणिज्यिकबैङ्केन मद्यउद्योगे अपि बहवः व्यवस्थाः कृताः सन्ति । प्रॉस्पेक्टस् दर्शयति यत् बैंकेन वुलियान्ग्ये उपशाखा, जिउशेङ्ग रोड् उपशाखा च समाविष्टौ व्यावसायिकशाखाद्वयं स्थापितं, यत् यिबिन् इत्यस्य लाभप्रदस्य मद्यउद्योगस्य सेवायै समर्पितं वर्तते, यस्मिन् वर्तमानकाले ३०० तः अधिकाः कम्पनयः सन्ति
सूचीकरणयोजना निरन्तरं प्रगच्छति
वस्तुतः यिबिन् वाणिज्यिकबैङ्कस्य सूचीकरणयोजना द्वयोः प्रस्तुतीकरणयोः पूर्वं बहुकालं यावत् न निर्मितवती आसीत्, परन्तु समग्रप्रगतिः अत्यन्तं तीव्रा आसीत् ।
२०२१ तमस्य वर्षस्य अन्ते, बैंकेन आधिकारिकतया "१०० अरब सूचीकृतस्य बैंकस्य निर्माणं त्वरितम्" इति लक्ष्यस्य घोषणा कृता, विशेषतः: सम्पत्ति-परिमाणं २०२२ तमे वर्षे ७० अरब युआन्-अधिकं यावत् प्राप्स्यति, तथा च २०२३ तमे वर्षे २०२५ तमे वर्षे सूचीकरणं सुनिश्चितं कर्तुं प्रयतते, २०२५ तमे वर्षे १०० अरब युआन्-अधिकं कुलसम्पत्त्या सह ।
नवम्बर २०२२ तमस्य वर्षस्य आरम्भे एच्-शेयर-आईपीओ-परियोजनानां कृते लेखा-संस्थानां, संयुक्त-प्रायोजकानाम्, प्रमुख-अण्डरराइटर्-इत्यस्य, समग्र-विपणन-समन्वयकानां च सार्वजनिकरूपेण चयनं कृत्वा हाङ्गकाङ्ग-स्टॉक-सूचीकरणस्य दिशि एकं प्रमुखं कदमम् अङ्गीकृतवान्
तस्मिन् एव वर्षे नवम्बरमासस्य अन्ते यिबिन् वाणिज्यिकबैङ्केन ज्ञापितं यत् दलसमितेः सचिवः, बैंकस्य अध्यक्षः च ज़ुए फेङ्गः बैंकस्य सर्वेक्षणस्य समये सिचुआन् प्रतिभूतिनियामकब्यूरो इत्यस्य प्रभारी सम्बन्धितव्यक्तिना सह गत्वा अवदत् यत् बैंकः हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य शर्ताः सन्ति तथा च बकाया-सूचीकरण-लाभाः सन्ति ।
तस्मिन् एव काले xue feng इत्यनेन बैंकस्य नूतनं लक्ष्यं प्रकाशितम् : उभयस्थानेषु “a+h” सूचीकरणैः सह पश्चिमे अग्रणीबैङ्कः भवितुम् सर्वप्रयत्नाः कर्तुं, ३०० अरबतः ५०० अरब युआनपर्यन्तं सम्पत्तिपरिमाणं, उत्तमं शासनं, तथा उत्कृष्टं विपण्यप्रतिस्पर्धा, तथा च पश्चिमस्य सुधारे विकासे च अग्रणीबैङ्कस्य निर्माणं कर्तुं।
फरवरी २०२३ तमे वर्षे बैंकस्य वार्षिकसञ्चालनकार्यसभायां ज़्यू फेङ्ग इत्यनेन एतदपि बोधितं यत् २०२३ तमः वर्षः बङ्कस्य कृते १०० अरबसूचीकृतबैङ्कस्य निर्माणे त्वरिततां कर्तुं महत्त्वपूर्णं वर्षम् अस्ति "अस्माभिः अस्मिन् वर्षे 'नम्बर १ परियोजना" इति रूपेण सूचीकरणकार्यं त्वरयितव्यम् ' , विकासक्षमतां वर्धयन्तु।”
मे २०२३ तमे वर्षे यिबिन् वाणिज्यिकबैङ्कस्य भागधारकाणां असाधारणसामान्यसभायां निदेशकानां पर्यवेक्षकाणां च परिवर्तनं, मुख्यकार्यालयव्यापारभवनस्य क्रयणं, एच्-शेयरस्य सूचीकरणं च सम्बद्धानां प्रस्तावानां समीक्षां कृत्वा अनुमोदनं कृतम् जूनमासे प्रथमवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-समित्याम् अस्य ब्यान्क्-संस्थायाः विवरणं प्रदत्तम्, ततः अस्मिन् वर्षे मार्च-मासे द्वितीयवारं स्वस्य विवरणं प्रदत्तम् ।
गतवर्षस्य अन्ते यावत्, बैंकस्य सम्पत्तिः प्रायः ८६.३ अरब युआन् आसीत्, तस्य अप्रदर्शनऋणानुपातः, प्रावधानकवरेज अनुपातः च क्रमशः १.६१%, ३५४% च आसीत्, यत् नगरस्य वाणिज्यिकबैङ्कानां औसतस्तरात् उत्तमम् आसीत्
विगतवर्षे यिबिन् वाणिज्यिकबैङ्केन २.१२ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १२.८% वृद्धिः अभवत्
सिचुआन बैंक समूह आईपीओ
२०१८ तमे वर्षे सिचुआन्-प्रान्ते आन्तरिक-नगरस्य वाणिज्यिकबैङ्कद्वयं, बैंक् आफ् चेङ्गडु, बैंक् आफ् लुझोउ च क्रमशः ए-शेयर-हाङ्गकाङ्ग-शेयर-बजारेषु प्रविष्टौ, तेषां सूचीकरणानन्तरं च तीव्रगत्या वृद्धिः अभवत् सिचुआन्-नगरस्य अन्ये लघुमध्यम-आकारस्य बङ्काः कार्यवाही कर्तुं सज्जाः सन्ति, सार्वजनिकरूपेण गन्तुं स्वस्य अभिप्रायं अपि प्रकटितवन्तः ।
तेषु २०२२ तमस्य वर्षस्य अन्ते चेङ्गडुग्रामीणवाणिज्यिकबैङ्केन स्थानीयप्रतिभूतिनियामकब्यूरोमध्ये सूचीकरणपरामर्शदाखिलीकरणं सम्पन्नं कृत्वा सीआईटीआईसीप्रतिभूतिभ्यः सूचीपरामर्शं प्राप्तम् अतः पूर्वं ए-शेयर आईपीओ प्रायोजकस्य (लीड अंडरराइटर) क्रयणपरियोजनायाः बोलीं २०२१ तमस्य वर्षस्य अन्ते बैंकेन सम्पन्नम्, ततः सिटिक सिक्योरिटीजः चयनितः आपूर्तिकर्ता अभवत्
प्रशिक्षणकार्यव्यवस्थायाः अनुसारं अक्टोबर् २०२३ तः मे २०२४ पर्यन्तं कालः चेङ्गडु ग्रामीण वाणिज्यिकबैङ्कस्य कृते सीआईटीआईसी सिक्योरिटीजस्य प्रशिक्षणकार्यस्य परवर्ती अवधिः अस्ति कोचिंग योजनां पूर्णं कर्तुं, मूल्याङ्कनं मूल्याङ्कनं च कर्तुं, आईपीओ आवेदनदस्तावेजानां निर्माणे च ध्यानं दत्तम् अस्ति .
अवगम्यते यत् चेङ्गडुग्रामीणवाणिज्यिकबैङ्कः २०१० तमस्य वर्षस्य आरम्भे स्थापितः आसीत्, देशस्य उपप्रान्तीयनगरेषु स्थापितेषु प्रथमेषु ग्रामीणव्यापारिकबैङ्केषु अन्यतमः आसीत् २०२० तमे वर्षे चेङ्गडुग्रामीणवाणिज्यिकबैङ्कः, यः मूलतः "अनबङ्गसमूहस्य" भागः आसीत्, सः स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां आलिंगने पुनः आगतः, ततः "एकवर्षे स्वस्य आधारं सुदृढं कर्तुं, त्रयेषु सूचीकरणस्य शर्ताः पूरयितुं" रणनीतिकं लक्ष्यं निर्धारितवान् वर्षाणि, पञ्चवर्षेषु एकं कोटिं च भङ्गयन्” इति ।
२०२३ तमस्य वर्षस्य आरम्भे पूर्वसिचुआन प्रान्तीयस्थानीयवित्तीयनिरीक्षणप्रशासनब्यूरो २०२२ तमे वर्षे सूचीकरणार्थं सिचुआनप्रान्तस्य रिजर्व उद्यमसंसाधनपूलस्य सूचीं घोषितवान् ।सिचुआननगरस्य चत्वारः वाणिज्यिकबैङ्काः, यथा लेशान वाणिज्यिकबैङ्कः, यिबिन् वाणिज्यिकबैङ्कः, मियान्याङ्ग वाणिज्यिकबैङ्कः, तथा सिचुआन् तियानफु बैंक, सूचीकृतम् आसीत् ।
तेषु मियान्यांग् वाणिज्यिकबैङ्केन वर्षस्य आरम्भे २०२४ तमे वर्षे कार्यसम्मेलनं कृत्वा "ए-शेयर-आईपीओ-इत्यस्य गतिं दृढतया प्रवर्धयितुं त्वरितुं च, पूंजी-प्रकाश-डिजिटल-रूपान्तरणं च त्वरितम्" इति आवश्यकतायाः उपरि बलं दत्तम्
२०२३ तमस्य वर्षस्य जुलैमासे लिआन्हे क्रेडिट् इत्यनेन जारीकृते क्रेडिट् रेटिंग् रिपोर्ट् दर्शयति यत् लेशान् कमर्शियल बैंक् हाङ्गकाङ्ग-स्टॉक-लिस्टिंग्-मार्गदर्शनकार्यं प्रारभते, तथा च लिस्टिंग्-मार्गदर्शन-कार्यस्य आरम्भेण सम्बद्धाः विषयाः बैंकस्य निदेशकमण्डलस्य संकल्पं पारितवन्तः
तदतिरिक्तं २०२१ तमे वर्षे वार्षिककार्यसम्मेलने तदानीन्तनः नवस्थापितः सिचुआन्-बैङ्कः अपि प्रस्तावितवान् यत् मूलतः त्रयः वर्षाणि यावत् सूचीकरणस्य शर्ताः प्राप्तुं योजनां करोति, पञ्चवर्षेभ्यः देशे सर्वत्र प्रान्तीय-बैङ्कानां मध्य-उच्च-परिधिषु प्रवेशं कर्तुं योजनां करोति