समाचारं

चीनीजनानाम् स्वर्णसप्ताहस्य यात्रायां नूतनाः परिवर्तनाः दृश्यन्ते

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःहाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे २९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यतः विमानटिकटस्य मूल्यं न्यूनं भवति तथा च संस्कृतिं प्रति वर्धमानं ध्यानं देशे विदेशे च दूरस्थयात्रास्थलेषु जनानां रुचिं प्रेरितवती अस्ति, तथैव आगामिनि राष्ट्रदिवसस्य अवकाशे चीन आगन्तुकाः अधिकं गमिष्यन्ति, अधिककालं तिष्ठन्ति च।
यात्रामञ्चस्य ctrip इत्यस्य आँकडानुसारं राष्ट्रियदिवसस्य अवकाशस्य समये ६०% अधिकाः पर्यटकाः यात्रां कृतवन्तः, यत् गतवर्षस्य अपेक्षया महती वृद्धिः अस्ति ।
ऑनलाइन-यात्रा-मञ्चस्य एकः कार्यकारी फ्लिग्गी इत्यनेन उक्तं यत्, न्यूनयात्रा-व्ययः प्रवृत्तिं चालयति इति महत् कारकम् अस्ति। सः अवलोकितवान् यत् गतवर्षापेक्षया होटेलस्य विमानस्य च मूल्यानि अधिकं अनुकूलानि सन्ति।
विमानस्य आँकडानिरीक्षणमञ्चस्य विमानप्रबन्धकस्य dast इत्यस्य अनुसारं सितम्बरमासस्य मध्यभागपर्यन्तं अवकाशदिनेषु घरेलुविमानटिकटं गतवर्षस्य अपेक्षया औसतेन प्रायः २१% सस्ताः आसन्
व्यापारपरामर्शदातृसंस्थायाः लॉन्ग्टूर् इन्टरनेशनल् इत्यस्य मार्केटविश्लेषिका जेनिस् मेङ्ग इत्यस्याः कथनमस्ति यत् पर्यटकाः अपि भिन्नदृश्यानां संस्कृतिनां च आनन्दं प्राप्तुं इच्छायाः कारणात् अस्मिन् वर्षे दूरं गन्तुं अधिकं इच्छन्ति।
सद्यः एव प्रदर्शितस्य "ब्लैक् मिथ्: वुकोङ्ग्" इति क्रीडायाः लोकप्रियतायाः कारणात् चीनदेशस्य शान्क्सी-नगरस्य मन्दिराणि, ग्रोटो च गच्छन्ति पर्यटकाः अपि वर्धन्ते, येषु केचन पूर्वं अल्पज्ञाताः आसन्
जेनिस् मेङ्ग इत्यनेन अपि उक्तं यत् यात्रायां रुचिं विद्यमानानाम् सहस्राणां मध्ये लोङ्ग्टु इन्टरनेशनल् इत्यनेन अद्यतनसर्वक्षणेन ज्ञातं यत् चीनदेशस्य पर्यटकाः सीमापारयात्रायां विशेषतया सक्रियताम् अवाप्नुवन्ति, तेषु प्रायः ७०% जनाः सांस्कृतिकरूपेण सम्बद्धेषु सीमापारयात्रासु भागं गृह्णन्ति गतिविधयः।
लोङ्गटु-अन्तर्राष्ट्रीय-सर्वक्षणे प्रायः ६७% जनाः अस्मिन् वर्षे विदेशयात्राम् अथवा विदेशयात्रायाः योजनां कृतवन्तः ।
अवकाशदिनेषु प्रतिदिनं औसतेन २३ लक्षं जनाः उड्डीयन्ते इति अपेक्षा अस्ति, यत् वर्षे वर्षे प्रायः ८% वृद्धिः भवति । रेलविभागेन उक्तं यत् २९ सेप्टेम्बर् तः ८ अक्टोबर् पर्यन्तं देशे सर्वत्र रेलमार्गेषु १७५ मिलियनं यात्रिकाः आगमिष्यन्ति इति अपेक्षा अस्ति।
अमेरिकी उपभोक्तृसमाचारः, व्यापारचैनलजालस्थलेन अपि २९ सितम्बर् दिनाङ्के विश्लेषणं कृतम् यत् गोल्डन् वीक-आदेशेषु चीनीयजनानाम् यात्राप्राथमिकता परिवर्तते इति दृश्यते।
चीनस्य बहिर्गमनयात्रायां बहुप्रतीक्षिताः प्रमुखाः परिवर्तनाः भविष्यन्ति यतः गोल्डन् वीक् बुकिंग् इत्यनेन चीनदेशस्य जनाः कुत्र किमर्थं च यात्रां कुर्वन्ति इति प्रतिबिम्बितम् अस्ति।
यात्रामञ्चस्य फ्लिग्गी इत्यस्य अनुसारं चीनदेशस्य पर्यटकाः राष्ट्रियदिवसस्य अवकाशे अधिकानि विदेशयात्राणि बुकं कृतवन्तः, यत् विमानटिकटेषु छूटेन चालितम्। एशिया-प्रशांतक्षेत्रे जापान, दक्षिणकोरिया, आस्ट्रेलिया, थाईलैण्ड्, मलेशिया, सिङ्गापुर, वियतनाम इत्यादीनां बहवः लोकप्रियाः पर्यटनस्थलानि यात्रिकाः गमिष्यन्ति ।
परन्तु कम्पनीयाः आँकडानि अपि दर्शयन्ति यत् द्रुततरं वर्धमानं बुकिंग् युक्ताः बहवः विदेशयात्रास्थानानि एशियादेशात् बहिः सन्ति, यथा चिली, क्रोएशिया, बेल्जियम, हङ्गरी, चेक् गणराज्यं, फिन्लैण्ड्, नॉर्वे, नेदरलैण्ड्, संयुक्त अरब अमीरात् इत्यादयः
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् गोल्डन् सप्ताहे चीनस्य वर्तमानं बहिर्गमनयात्राबुकिंग् आशावादी च दृढं च अस्ति। गोल्डमैन् सैक्सस्य शोधविभागस्य २३ सेप्टेम्बर्-दिनाङ्के प्रकाशितेन प्रतिवेदनेन उक्तं यत् गतवर्षस्य समानकालस्य तुलने आन्तरिकपर्यटकानाम् संख्यायां निरन्तरं वृद्धिः भविष्यति, बहिर्गमनपर्यटनस्य वृद्धिः च प्रबलः एव तिष्ठति इति
यात्रामञ्चः ctrip इत्यनेन उक्तं यत् लोकप्रियाः दीर्घदूरयात्रास्थलानि सन्ति यत्र ऑस्ट्रेलिया, अमेरिका, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, फ्रान्स्, स्पेन च सन्ति।
सांख्यिकी इदमपि दर्शयति यत् यतः चीनदेशस्य पर्यटकाः विदेशेषु समूहभ्रमणेषु सन्तुष्टाः न भवन्ति तथा अधिकाधिकाः जनाः जनसमूहात् दूरं तिष्ठन्ति, सुवर्णसप्ताहं च शान्ततरेषु आलम्बनेषु आकर्षणेषु व्यतीतुं आशां कुर्वन्ति
सीट्रिप् इत्यनेन उक्तं यत् जापानी-यात्रा-बुकिंग्-करणेन ज्ञायते यत् पर्यटकाः टोक्यो-क्योटो-देशयोः मार्गं त्यक्त्वा योकोहामा, ताकायामा, इटो इत्यादीनां स्थानानां कृते गच्छन्ति तदतिरिक्तं वियतनामस्य फु क्वोक्-द्वीपे पर्यटकानाम् रुचिः अपि वर्धमाना अस्ति यूरोपे स्पेनदेशस्य ग्रेनाडा, सेविल् च इत्येतयोः मध्ये दृढं बुकिंग् अभवत् ।
फ्लिग्गी इत्यस्य प्रतिवेदनेन ज्ञायते यत् स्वर्णसप्ताहे अधिकाधिकाः पर्यटकाः कारं भाडेन स्वीकृत्य क्रूज-यानं बुकं कर्तुं चयनं कुर्वन्ति, पादचालनम्, मत्स्यपालनं, नौकायानम् इत्यादिषु कार्येषु जनानां रुचिः अपि वर्धमाना अस्ति
तदतिरिक्तं रूसी उपग्रहसमाचारसंस्थायाः जालपुटे २७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २७ सितम्बर् दिनाङ्कः विश्वपर्यटनदिवसः अस्ति अस्मिन् वर्षे शान्तिप्रवर्धनार्थं पर्यटनस्य महत्त्वपूर्णां भूमिकां बोधयितुं। बीजिंग-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य सहायक-प्रोफेसरः वु लियुन् इत्यनेन उक्तं यत् पर्यटनेन अधिकदेशेभ्यः जनानां परस्परं अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्यते, पर्यटनेन प्रदत्ता सूचना सरलवार्ता-रिपोर्ट्-अपेक्षया अधिका व्यापकः, विविधः, सजीवः, त्रि-आयामी च भवति एतत् गहनं ज्ञानं अवगमनं च राष्ट्रेषु शान्तिं तादात्म्यं च प्रवर्तयितुं साहाय्यं करोति ।
चीनदेशस्य उल्लासपूर्णं पर्यटनविपण्यं विश्वस्य पर्यटन-उद्योगस्य आदर्शरूपेण कार्यं करोति इति अपि सा दर्शितवती ।
वू लियुन् अवदत् यत् - "स्थानीयसंस्कृतौ प्राकृतिकसंसाधनयोः च जडत्वं अन्तर्राष्ट्रीयमञ्चे अद्वितीयं आकर्षणं दर्शयितुं शक्नोति। द्वितीयं सांस्कृतिकपर्यटनसिफारिशं कुर्वन् स्थानीयसंस्कृतौ 'जीवनस्य' उपरि बलं दातुं महत्त्वपूर्णम् अस्ति। उदाहरणार्थं जिबो बारबेक्यू तथा हार्बिन् हिमः, हिमपर्यटनं च 'मानव-आतिशबाजीभिः' परिपूर्णम् अस्ति यि) ९.
प्रतिवेदन/प्रतिक्रिया