समाचारं

झेङ्ग किन्वेन् सर्वाधिकं अन्वेषणं कृतम् अस्ति! प्रतिद्वन्द्विनं प्रहारं कृत्वा क्रोधेन रैकेटं क्षिपन्...

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [चाङ्गजियाङ्ग दैनिक] इत्यस्मात् पुनरुत्पादितः अस्ति;
गतरात्रौ (अक्टोबर २), २.
चाइना ओपन-महिला-एकल-क्रीडायाः चतुर्थ-परिक्रमे,
चीनीयः खिलाडी झेङ्ग किन्वेन् ३-६, ६-१, ६-२ इति स्कोरेन विजयं प्राप्तवान्
अमेरिकनक्रीडकस्य अनिसिमोवा, 1999 इत्यस्य दृढं पुनरागमनं ।
चाइना ओपन-क्रीडायां महिला-एकल-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं सफलतया प्रविष्टा!
प्रथमे सेट्-क्रीडायाः प्रथमार्धे झेङ्ग-किन्वेन्-इत्यस्य प्रथमे सर्व्-मध्ये बहु उतार-चढावः अभवत् सः न केवलं उच्चगुणवत्तायुक्तानि एसीई-कन्दुकं प्रेषितवान् अपितु द्विगुणं दोषं कृतवान्, येन तस्य प्रतिद्वन्द्वी आक्रमणस्य अवसरः प्राप्तः अनिसिमोवा प्रथमसेट् ६-३ इति स्कोरेन विजयी अभवत् ।
द्वितीयसेट् मध्ये झेङ्ग किन्वेन् बहु अधिकं उत्साहितस्थितौ आसीत्, सः द्विवारं सर्व् भङ्गं कृत्वा ५-० अग्रतां प्राप्तवान् । ७ तमे क्रीडायां झेङ्ग् किन्वेन् शीघ्रमेव स्वस्य गणनां पूर्णं कृत्वा ६-१ इति अनुग्रहं प्रत्यागच्छत् । अनिसिमोवा हारितस्य अनन्तरं स्वस्य रैकेटं पातितवती ।
निर्णायकसेट् मध्ये झेङ्ग किन्वेन् द्विवारं सर्व् भङ्गं कृत्वा ५-१ अग्रतां प्राप्तवान् । क्रीडां जितुम् सेवायां झेङ्ग् किन्वेन् उच्चगुणवत्तायुक्तेन सेवां कुर्वन् आसीत्, विरामबिन्दुं रक्षित्वा सः ६-२ इति स्कोरेन विजयं प्राप्तवान् ।
२ घण्टाः २२ निमेषाः यावत् क्रीडा अभवत्, ततः झेङ्ग् किन्वेन् १४ ऐस्-प्रहारं कृतवान् । अग्रिमे दौरस्य मध्ये झेङ्ग किन्वेन् १७ वर्षीयायाः मीरा आन्द्रेवा इत्यस्याः सामना करिष्यति ।
झेङ्ग किन्वेन् इत्यस्य क्रीडा
अनेकेषां नेटिजनानाम् ध्यानं आकर्षितवान्,
रात्रौ विलम्बेन उष्णसन्धानस्य सूचीयां सम्बद्धाः विषयाः शीर्षस्थाने आसन् ।
झेङ्ग किन्वेन् पुनरागमनं कृत्वा उन्नतिं कृतवान्;
नेटिजनाः पसन्दं कर्तुं पङ्क्तिं कृतवन्तः
↓↓↓
“वेन्वेन् वस्तुतः भयानकः अस्ति”
“मानसिकता प्रौद्योगिकी च सुदृढाः उत्तमाः भवन्ति”
"सेमीफाइनल्-क्रीडायां भवन्तं द्रष्टुं प्रतीक्षामहे"।
प्रतिवेदन/प्रतिक्रिया