समाचारं

एनवीडिया जीबी२०० एआइ सर्वरस्य द्वय-कैबिनेट्-संस्करणस्य विकासं स्थगयितुं योजनां करोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया द्वय-कैबिनेट्-संस्करणस्य gb200 (nvl36×2) एआइ-सर्वरस्य विकासं स्थगयितुं शक्नोति ।

सुप्रसिद्धः विश्लेषकः ming-chi kuo इत्यनेन उक्तं यत् ग्राहकानाम् अनुकूलनस्य आवश्यकतायाः अभावे nvidia gb200 (nvl36×2) ai सर्वरस्य द्वय-कैबिनेट्-संस्करणं न प्रदास्यति, तथा च केवलं एक-कैबिनेट्-संस्करणं प्रदास्यति जीबी२०० एनवीएल७२ तथा एनवीएल३६। एनवीडिया इत्यस्य स्थानान्तरणस्य कारणं सीमितसम्पदां ग्राहकानाम् प्राधान्यानां च कारणेन इति कथ्यते ।

प्रारम्भे एनवीडिया एआइ तथा उच्च-प्रदर्शन-कम्प्यूटिङ्ग् (hpc) कार्यभारस्य कृते blackwell gpu gb200 इत्यस्य आधारेण त्रीणि ai सर्वर-मन्त्रिमण्डलानि विकसितुं योजनां करोति, यथा nvl36, nvl72 तथा nvl36×2 परन्तु त्रयाणां परियोजनानां प्रबन्धनं चुनौतीपूर्णं जातम्, विशेषतः द्वौ भिन्नौ ७२ gpu संस्करणौ (nvl72 तथा nvl36×2) एकत्रैव विकसितौ । अतः एनवीडिया इदानीं केवलं एनवीएल७२ तथा एनवीएल३६ इत्येतयोः विषये एव केन्द्रितः अस्ति ।

कुओ इत्यनेन उक्तं यत् एतत् कदमः कृत्रिमबुद्धिः वा एनवीडिया इत्यस्य दीर्घकालीनप्रवृत्तिषु वा प्रभावं न करिष्यति, परन्तु एतेन कम्पनीयाः तस्याः आपूर्तिशृङ्खलायाः च निष्पादनक्षमतायाः विषये प्रश्नाः उत्पद्यन्ते।

सः अपि अवदत् यत् “मम मतेन एनवीडिया इत्यस्य एआइ सर्वर उत्पादमार्गचित्रे अद्यतनं नित्यं परिवर्तनं सीमितसंसाधनैः सह आपूर्तिशृङ्खलानिष्पादनस्य, प्रतिस्पर्धात्मकलाभस्य, ग्राहकानाम् आवश्यकतानां च मध्ये उत्तमं संतुलनं प्राप्तुं तेषां प्रयत्नाः प्रतिबिम्बयन्ति यत् एनवीडिया स्वस्य उत्पादयोजनासु अधिकं व्यावहारिकं दृष्टिकोणं गृह्णाति, परन्तु एतत् परिवर्तनं केषाञ्चन विपण्यप्रतिभागिनां आपूर्तिशृङ्खलापरिवर्तनस्य विषये भ्रमितुं शक्नोति।"