2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मस्कः गुप्तरूपेण ट्रम्पस्य पूर्वसहायकस्य डिसान्टिस् इत्यस्य वित्तपोषणं कृतवान्
ifeng.com technology news अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-समये विश्वस्य सर्वाधिकधनवान् एलोन् मस्कः सार्वजनिकरूपेण ट्रम्पस्य समर्थनं प्रकटितवान् । परन्तु वालस्ट्रीट् जर्नल्-पत्रिकायाः अनुसारं अमेरिकन-रिपब्लिकन्-दलेन सह सम्बद्धानां कारणानां कृते तस्य आर्थिकसमर्थनं पूर्वं बहिः जगति ज्ञातस्य अपेक्षया बहु अधिकं विस्तृतं वर्तते, पूर्वमेव च आरब्धम्
मस्कः मौनेन ट्रम्पस्य पूर्वसहायकः स्टीफन् मिलर इत्यनेन सह सम्बद्धेभ्यः समूहेभ्यः तथा च फ्लोरिडा-राज्यस्य गवर्नर्-रॉन् डिसान्टिस्-महोदयस्य राष्ट्रपतिपदस्य समर्थनं कुर्वतां समूहेभ्यः कोटि-कोटि-रूप्यकाणि दानं कृतवान् इति विषये परिचिताः जनाः वदन्ति
अस्मिन् वर्षे मस्कः द्रुतगत्या राजनैतिकपरिवर्तनं कृतवान् इति दृश्यते, तस्य दानस्य च पूर्वं कदापि सूचना न प्राप्ता । दानं दर्शयति यत् पूर्वराष्ट्रपति ट्रम्पस्य समर्थनार्थं सुपर पीएसी इत्यस्य निर्माणात् बहुपूर्वं रिपब्लिकनपक्षस्य उपक्रमानाम् अभ्यर्थीनां च वित्तपोषणार्थं मस्कः प्रमुखः बलः आसीत्
मिलरः (वामभागे) मस्कः च
दानेन मस्कः रूढिवादीनां कारणानां कृते बृहत्तमेषु दातृषु अपि अन्यतमः अभवत्, सामाजिकमाध्यमेषु तस्य विशालस्य अनुयायिना सह मिलित्वा सः अमेरिकनराजनीतेः प्रभावशालिनः व्यक्तिषु अन्यतमः अभवत् परन्तु एतावता सः समर्थितानाम् अभ्यर्थीनां विजयस्य अभिलेखः सर्वोत्तमे मिश्रितः अस्ति ।
गुप्तदानं ६० मिलियन डॉलरात् अधिकं
२०२२ तमे वर्षे शरदऋतौ मस्कः सिटीजन्स् फ़ॉर् सैनिटी इति संस्थायाः आरब्धविज्ञापन-अभियानस्य श्रृङ्खलायाः निधिं कर्तुं ५ कोटि-डॉलर्-अधिकं व्ययितवान् इति विषये परिचितैः जनाभिः प्रदत्तानां सूचनानां कर-दाखिलानां च अनुसारम् मध्यावधिनिर्वाचनात् पूर्वदिनेषु प्रमुखयुद्धक्षेत्रराज्येषु प्रसारितानां अधिकांशविज्ञापनानाम् उपरि हिजड़ाबालानां चिकित्सासेवा, अवैधप्रवासः इत्यादिषु विवादास्पदविषयेषु डेमोक्रेटिकपक्षस्य स्थितिः आक्रमणं कृतम्
"सेन् सिटीजन" इत्यस्य निगमीकरणं जून २०२२ तमे वर्षे डेलावेर्-नगरे अभवत्, तस्य निदेशकाः अधिकारिणः च मिलरस्य अलाभकारी-कानूनी-सङ्गठनस्य नियमितकर्मचारिणः सन्ति । मिलरः ट्रम्पप्रशासनस्य समये वरिष्ठसहायकरूपेण, ट्रम्पस्य प्रतिबन्धात्मकानां आप्रवासनीतीनां शिल्पकारः, प्रशासनस्य सामाजिकरूपेण रूढिवादीनां उपक्रमानाम् प्रमुखसमर्थकः च आसीत्
अग्रिमे वर्षे मस्कः डीसान्टिस् इत्यस्य राष्ट्रपतिपदप्रचाराय एककोटि डॉलरं दानं कृतवान् इति विषये परिचिताः जनाः अवदन् ।faithful & strong policies इति समूहस्य माध्यमेन धनं प्रवाहितम्, यत्र आर्धाधिकं धनं never back down इति राजनैतिककार्यसमित्याम् समाप्तम्, यत् desantis इत्यस्य समर्थनं करोति जनवरीमासे राष्ट्रपतिपदस्य दौडतः डीसान्टिस् निवृत्तः । मस्कस्य दानं डीसान्टिस् इत्यस्य राष्ट्रपतिपदप्रचाराय पूर्वं न ज्ञातम्।
प्रेससमयपर्यन्तं मस्क-डीसान्टिस्-योः प्रतिनिधिभिः टिप्पणी न कृता आसीत् ।
रिपब्लिकनपक्षस्य सल्लाहकाराः वकिलाः च मस्क् इत्यस्य व्यवहारान् आच्छादयितुं साहाय्यं कृतवन्तः । मस्कः केषाञ्चन संस्थानां कृते दानं दातुं सीमितदायित्वकम्पनीयाः उपयोगं करोति, ये अमेरिकीकरकायदानानुसारं सुप्रसिद्धाः ५०१(ग)(४) संस्थाः (कर-कटौतीयोग्याः) सन्ति कदाचित् "सामाजिककल्याणसङ्गठनानि" अथवा "कृष्णधनसङ्गठनानि" इति उच्यन्ते, तेषां दातृणां प्रकटीकरणस्य आवश्यकता नास्ति तथा च व्यक्तिभ्यः व्यवसायेभ्यः च असीमितमात्रायां धनं संग्रहीतुं शक्नुवन्ति
देसन्तिस्
परन्तु एतेषां संस्थानां दानं दत्तं धनं प्रतिवेदयितुं बाध्यते, येन द वालस्ट्रीट् जर्नल् इत्यनेन एतादृशानां संस्थानां श्रेणीद्वारा धनस्य प्रवाहस्य निरीक्षणं कर्तुं शक्यते विषये परिचिताः जनाः अवदन् यत् एताः संस्थाः मस्कस्य सन्ति। साने सिटीजन इत्यस्मै मस्कस्य दानस्य चर्चायां व्यवहारे सम्बद्धाः जनाः प्रायः एन्क्रिप्टेड् सन्देशप्रसारण-एप् सिग्नल् इत्यस्य माध्यमेन संवादं कुर्वन्ति स्म ।
अद्यैव वालस्ट्रीट् जर्नल् इति पत्रिकायाः समाचारः अस्ति यत् मस्कः गुप्तरूपेण टेक्सास्-देशस्य ऑस्टिन्-नगरे उदार-जिल्ला-वकीलस्य उपरि आक्रमणं कृत्वा विज्ञापनेषु लक्षशः डॉलरं निवेशितवान्मस्कस्य निष्कासनस्य प्रयासेषु अपि अभियोजकः मार्चमासे प्राथमिकपक्षे सहजतया विजयं प्राप्तवान् । सेन्सिबल सिटीजन इत्यनेन चालिताः अधिकांशविज्ञापनाः रिपब्लिकनपक्षस्य मध्यावधिनिर्वाचनपरिणामानां निराशाजनकानाम् अग्रे प्रसारिताः, प्रमुखयुद्धक्षेत्रराज्यानां लक्ष्यं च कृतवन्तः ।
"मम पुत्रः नष्टः" इति।
मस्कस्य कृते हिजड़ानां विषयः तं गभीरं स्पृशति । २०२२ तमस्य वर्षस्य एप्रिलमासे तस्य हिजड़ापुत्री सार्वजनिकरूपेण तस्य सह सम्बन्धं विच्छिन्नवती । मासाभ्यन्तरे सः मिलरस्य संस्थायाः कृते दानं दातुं आरब्धवान् ।
तदानीन्तनस्य १८ वर्षीयायाः मस्कस्य पुत्री कैलिफोर्निया-न्यायालये नामपरिवर्तनयाचिकायां अवदत् यत् सा मस्क इत्यनेन सह "किमपि प्रकारेण, आकारेण, रूपेण वा" किमपि सम्बन्धं न इच्छति इति
मस्कस्य समीपस्थजनानाम् अनुसारं मस्कस्य मतं यत् तस्य पुत्र्याः तस्मात् विरहः तस्य बालकानां “जागरितचिन्तनस्य” उपदेशात् उद्भूतः, येन तस्य राजनैतिकजागरणं उत्तेजितं, रिपब्लिकनपक्षं प्रति गन्तुं च प्रेरितवान्
अस्मिन् वर्षे पूर्वं मस्कः मनोवैज्ञानिकेन जॉर्डन् पीटरसन इत्यनेन सह साक्षात्कारे अवदत् यत् सः महामारीकाले नाबालिगबालानां कृते यौवनरोधकानां प्रशासनस्य अनुमोदनं कृत्वा तस्य परिणामान् पूर्णतया न अवगत्य दस्तावेजेषु हस्ताक्षरं कृतवान्
"फलतः अहं मूलतः मम पुत्रं त्यक्तवान्" इति सः अवदत्, "अतः अहं तदनन्तरं जागरितं मनःविषाणुं नाशयितुं प्रतिज्ञां कृतवान्, वयं च किञ्चित् प्रगतिम् कुर्मः" इति ।
मस्कस्य पुत्री स्वस्य threads खाते उक्तवती यत् संक्रमणस्य विषये तस्याः कोऽपि खेदः नास्ति। "अहं सम्यक् जानामि यत् अहं किं करोमि तथा च चिकित्सा-यौन-पुनर्निर्देशः पुरुष-यौवनकाले भवितुम् अर्हति इति अधिकं अपरिवर्तनीयं क्षतिं निवारयितुं साहाय्यं करोति" इति सा जुलै-मासे एकस्मिन् पोस्ट्-मध्ये अवदत्
कन्यायाः दृष्टौ मस्कः अनुपस्थितः पिता (यः स्वसन्ततिनां वर्धमानेन सह न गच्छति स्म) आसीत्, तस्याः स्त्रीत्वस्य, लिङ्गपरिचयस्य च उपहासं करोति स्म "एकं वस्तु अतीव स्पष्टं कर्तुम् इच्छामि" इति सा अवदत्, "अहमेव तं छिनत्ति स्म, न तु सः मां छिनत्ति स्म" इति ।
धनान्तरणम्
ट्रम्पस्य पूर्वसहायकेन मिलर इत्यनेन स्थापितं रूढिवादीसङ्गठनं "अमेरिकन फर्स्ट लीगल" इति उच्यते, तस्य रुचिः मस्क इत्यस्य सदृशः अस्ति । अमेरिकीसङ्घीयव्यापारआयोगस्य (ftc) आरोपः कृतः यत् सः मस्क-एक्स्-योः विरुद्धं पक्षपातपूर्णं प्रतिकारं कृतवान् यतः सः ट्विटर-इत्यस्य अधिग्रहणं कृतवान्, यस्य नाम x इति परिवर्तितम् अस्ति
अमेरिका फर्स्ट् लॉस् इत्यनेन ftc इत्यत्र नैतिकतायाः महानिरीक्षकस्य च शिकायतां दाखिलं कृत्वा गतवर्षे एजन्सी इत्यस्य विरुद्धं मुकदमा कृतः यतः मस्क इत्यनेन तस्य अधिग्रहणस्य अनन्तरं x इत्यस्मात् नियामकसूचनायाः माङ्गं वर्धितम्। सम्प्रति मुकदमा अद्यापि प्रचलति।
२०२१ तमे वर्षे मिलरः ट्रम्पयुगस्य प्राथमिकताभिः सह असङ्गतानां बाइडेन् प्रशासनस्य उपक्रमानाम् आव्हानं कर्तुं अमेरिका फर्स्ट् लॉस् इति संस्थां स्थापितवान् । मिलरः अमेरिकननागरिकस्वतन्त्रतासङ्घस्य (aclu) विकल्परूपेण अलाभकारीकानूनीसमूहस्य वर्णनं कृतवान् तथा च विविधतापरिकल्पनानां विद्यालयजिल्हान्तरजैलनीतीनां च चुनौतीं ददाति, तथैव व्यवसायानां विद्यालयजिल्हानां च विरुद्धं शिकायतां दातुं च।
कस्तूरी-वित्तपोषिताः “सेन् सिटीजन्स्” अमेरिका फर्स्ट् लॉ इत्यस्य कर्मचारिभिः निर्मिताः सन्ति ।सेन्सिबल सिटीजनस्य २०२२ तमे वर्षे करदाखिलेषु तस्य अध्यक्षः जीन हैमिल्टन इति सूचीकृतः, यः अमेरिका फर्स्ट् लॉस् इत्यस्य कार्यकारीनिदेशकः अपि अस्ति । सेन्सिबल सिटीजनस्य सचिवः कोषाध्यक्षः च अमेरिका फर्स्ट् लॉ इत्यस्य कर्मचारी अपि सन्ति ।
“सने नागरिक” इत्यस्मात् मध्यावधिनिर्वाचनविज्ञापनम्
करदाखिलाः दर्शयन्ति यत् "सेन् सिटीजन्स् इत्यनेन २०२२ तमस्य वर्षस्य उत्तरार्धे ९० मिलियन डॉलरात् अधिकं धनं संग्रहितम्, तस्य अधिकांशं अन्ययोः संस्थायोः कृते येषु दातृणां प्रकटीकरणं न करणीयम्: अमेरिकायाः भविष्यस्य निर्माणं तथा च मुक्तभविष्यस्य कोषः," इति परिचितानाम् अनुसारम् matter इति द्वयोः संस्थायोः रिपब्लिकनपरामर्शदातृभिः फिल् कॉक्स्, जेनेरा पेक् च इत्यनेन सह बद्धौ इति प्रकाशितम् ।
विषये परिचिताः जनाः अवदन् यत् मस्कस्य दानं साने सिटीजन इत्यस्मै बिल्डिङ्ग् अमेरिकन्स् फ्यूचर इत्यस्य माध्यमेन प्रेषितम्।अमेरिकनस्य भविष्यस्य निर्माणं व्यावसायिकसमर्थकं संस्था अस्ति यत् कोविड्-१९-सम्बद्धेभ्यः मुकदमेभ्यः कम्पनीनां रक्षणाय समर्थनं करोति तथा च करवृद्धेः विरोधं करोति। २०२० तमे वर्षे बिल्डिङ्ग् अमेरिकन्स् फ्यूचर इत्यनेन पेक् इत्यस्य अध्यक्षत्वेन सूचीकृत्य ३,००,००० डॉलरं धनं संग्रहितम् ।
२०२२ तमे वर्षे करदाखिलानां अनुसारं मस्कः दाता अभवत् तस्मिन् समये एव बिल्डिङ्ग् अमेरिकन्स् फ्यूचर इत्यस्य निदेशकमण्डलं परिवर्तितम् । तस्मिन् वर्षे ५३ मिलियन डॉलरात् अधिकं धनं संग्रहितवान्, यत् २०२१ तमे वर्षे धनसङ्ग्रहस्य प्रायः पञ्चगुणं भवति । करदाखिलेषु दृश्यते यत् बिल्डिङ्ग् अमेरिकन्स् फ्यूचर इत्यनेन "रिजनेबल सिटीजन्स्" इत्यस्मै ४३ मिलियन डॉलरं स्थानान्तरितम् । विषये परिचिताः जनाः अवदन् यत् एतत् धनं मस्क इत्यस्मात् आगतं।
कार्पोरेट्-कर-दस्तावेजाः दर्शयन्ति यत् २०२२ तमस्य वर्षस्य जनवरीमासे बिल्डिंग् अमेरिका’स् फ्यूचर इत्यनेन डेलावेर्-नगरे फ्रीडम् फ्यूचर फण्ड् इति शाखा स्थापिता, तस्मिन् वर्षे अतिरिक्तं ३४ मिलियन डॉलरं संग्रहितम् डेलावेर्-निगम-दाखिलेषु दर्शयति यत् सः समूहः २०२२ तमस्य वर्षस्य दिसम्बर-मासे विघटनात् पूर्वं साने-नागरिकेभ्यः प्रायः २८ मिलियन-डॉलर्-रूप्यकाणि स्थानान्तरितवान् ।
केवलं कतिपयेषु मासेषु सेन्सिबल सिटीजन इत्यनेन २०२२ तमस्य वर्षस्य मध्यावधिनिर्वाचनस्य परितः प्रसारणार्थं विज्ञापनार्थं प्रायः सर्वं धनं व्ययितम् । ते डेमोक्रेट्-दलस्य उपरि आरोपं कुर्वन्ति यत् ते बालकानां लिंग-पुनर्निर्धारण-शल्यक्रियायाः प्रचारं कुर्वन्ति तथा च अवैध-प्रवासिनः अपराध-तरङ्गस्य आर्थिक-सम्पदां नालीयाः च उत्तरदायी इति वर्णयन्ति
केचन विज्ञापनाः विशिष्टान् डेमोक्रेटिक-निर्वाचितानाम् अधिकारिणः लक्षितवन्तः, यथा राष्ट्रपतिः जो बाइडेन्, एरिजोना-देशस्य डेमोक्रेटिक-सेनेटर् मार्क-केलि, जॉर्जिया-देशस्य डेमोक्रेटिक-सेनेटर् राफेल् वार्नोक् च अन्येषु विज्ञापनेषु अन्येषां डेमोक्रेटिक-अधिकारिणां छायाचित्रं दृश्यते स्म, येन सूचितं यत् पूर्वसदनसभापतिः नैन्सी पेलोसी, सिनेट्-बहुमत-नेता शुमर इत्यादयः विज्ञापनैः आक्रमणं कृतानि नीतयः प्रवर्तयितुं सहभागिनः आसन्
मस्कः ऐतिहासिकरूपेण अद्यतनपर्यन्तं डेमोक्रेटिक-नेतृणां कृते मतदानं कृतवान् इति उक्तवान् इति उपस्थितानां कथनम् अस्ति ।सः निजीसभासु उक्तवान् यत् अवैधप्रवासः देशस्य प्रक्षेपवक्रतायाः विषये तस्य मुख्यचिन्तासु अन्यतमः अस्ति। मिलरः ट्रम्पस्य प्रथमकार्यकालस्य आप्रवासननीतिकार्यक्रमस्य अधिकांशं आकारयितुं साहाय्यं कृतवान्, यत् प्रवासिनः प्रवाहं निवारयितुं दक्षिणसीमायां भित्तिं निर्मातुं, सप्तसु अधिकतया मुस्लिमदेशेषु यात्रानिषेधं च केन्द्रितम् आसीत्
डिसान्टिस् तः ट्रम्पपर्यन्तं
ट्रम्पः मस्कस्य राष्ट्रपतिपदस्य प्राधान्ययुक्तः उम्मीदवारः नास्ति । २०२३ तमे वर्षे मस्कः डीसान्टिस् इत्यस्य राष्ट्रपतिपदप्रचारस्य समर्थनं कर्तुं अभिप्रायं कर्तुं आरब्धवान् । तस्मिन् वसन्तऋतौ टेक् निवेशकः डेविड् सैक्स् इत्यनेन फ्लोरिडा-राज्यपालस्य गृहे धनसङ्ग्रहस्य आयोजनं कृत्वा मस्क-डीसान्टिस्-योः मध्ये मिलनस्य व्यवस्था कृता इति विषये परिचिताः जनाः वदन्ति
तस्मिन् विलम्बितरात्रौ समागमे मस्कः, डीसान्टिस् च अभिजातवादस्य विषये तेषां विचाराणां विरुद्धे विविधता, समानता, समावेशः च उपक्रमस्य (dei) विरोधे सहमतौ अभवताम् मस्कः डीसान्टिस् च "जागरणविरोधी" मानसिकतां साझां कुर्वतः इति विषये परिचिताः जनाः अवदन् । मस्कः डीसान्टिस् इत्यस्मै अवदत् यत् सः तस्य आर्थिकसमर्थनार्थं रुचिं लभते, तस्मात् महत् दानं च दत्तवान् ।
विषये परिचितानाम् अनुसारं २०२३ तमस्य वर्षस्य जूनमासे मस्कः "निष्ठावान् च दृढनीतिः" इति संस्थायाः कृते कुलम् एककोटि अमेरिकीडॉलर् दानं कृतवान्, येन सः डिसान्टिस् इत्यस्य बृहत्तमेषु वित्तीयसमर्थकेषु अन्यतमः अभवत्
ट्रम्पः
पश्चात् मस्कस्य आर्धाधिकं दानं never back down इति desantis super pac इत्यत्र स्थानान्तरितम् इति विषये परिचिताः जनाः वदन्ति । संघीयनिर्वाचनआयोगस्य अभिलेखाः दर्शयन्ति यत् नेवर बैक डाउन इत्यनेन २०२३ तमस्य वर्षस्य जूनमासे फेथफुल् एण्ड् स्ट्रॉन्ग् पॉलिसी इत्यस्मात् कुल ५.५ मिलियन डॉलरस्य वित्तपोषणस्य द्वौ भागौ प्राप्तौ । तेषु केचन दानं रिपब्लिकनपक्षस्य राजनैतिकपरामर्शदातृणा, desantis इत्यस्य पूर्वप्रचारप्रबन्धकेन च peck इत्यनेन गारण्टीकृतम् (अथवा धनस्य उपयोगः विशिष्टप्रयोजनार्थं कृतः इति सुनिश्चितं कर्तुं कृतम्)
परन्तु डिसान्टिस् ट्रम्पस्य लचीलतायाः दुर्विचारं कृत्वा रिपब्लिकनपक्षस्य प्राथमिकनिर्वाचनात् पूर्वं राष्ट्रपतिपदस्य दौडं त्यक्तवान् ।
अस्मिन् वसन्तऋतौ मस्कः ट्रम्पस्य पूर्णसमर्थनं कर्तुं आरब्धवान् । सः २०१६ तमे वर्षे ट्रम्पस्य आलोचनां कृतवान् यत् ट्रम्पस्य केचन गुणाः नास्ति इति भासते ये अमेरिकादेशस्य सम्यक् प्रतिनिधित्वं कर्तुं शक्नुवन्ति, २०२२ तमे वर्षे च ट्रम्पः निवृत्तः भवेत् इति सुझावम् अयच्छत्
यदा मस्कः ट्रम्पस्य समर्थनार्थं सुपर पीएसी-सङ्घस्य निर्माणं कर्तुं विचारयति स्म तदा अपि सः निकटमित्रेभ्यः अवदत् यत् सः ट्रम्पस्य बृहत् प्रशंसकः नास्ति इति । परन्तु एप्रिलमासे मस्कस्य ऑस्टिन्-अपार्टमेण्ट्-मध्ये एकस्मिन् समागमे मस्कः अवदत् यत् सः मन्यते यत् ट्रम्पः अपराधस्य विषये, सर्वकारीयव्ययस्य च विषये अधिकं कठोरः भविष्यति, एतयोः चिन्ताद्वयं यस्य विषये सः चिन्तयति इति क्षेत्रेभ्यः परिचितस्य व्यक्तिस्य मते।
अस्मिन् वर्षे मेमासे मस्कः अमेरिकनराजनैतिककार्यसमितेः स्थापनां कृतवान् यस्य लक्ष्यं आसीत् यत् अनेकेषु स्विंग् राज्येषु ट्रम्पं मतदानं कर्तुं न इच्छन्तः ८,००,००० तः अधिकाः मतदातारः जितुम्। मस्कः केभ्यः मूलदातृभ्यः अवदत् यत् सः संस्थायाः अधिकांशव्ययस्य निधिं करिष्यति इति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।