2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ३ दिनाङ्के प्रौद्योगिकीमीडिया टेकोपीडिया इत्यनेन कालमेव (अक्टोबर् २) ज्ञापितं यत् गूगलस्य deepmind इत्यनेन biontech इत्यनेन सह सहकार्यं कृत्वा ai प्रयोगशाला सहायकं विकसितं यत् शोधकर्तारः प्रयोगानां योजनां कर्तुं परिणामानां पूर्वानुमानं कर्तुं च सहायं कुर्वन्ति।
गूगलस्य एआइ विभागस्य प्रमुखेन सर डेमिस् हस्साबिस् इत्यनेन नेतृत्वे कृता एषा परियोजना नूतनानां वैज्ञानिकसहायकानां चालनेन स्वास्थ्यसेवा, ऊर्जा, शिक्षा इत्यादीनां उद्योगानां परिवर्तनं करिष्यति।
हस्साबिस् नोबेल् फाउण्डेशनेन आयोजिते हाले एव आयोजिते कार्यक्रमे भागं गृहीतवान्, यत्र एआइ जीवविज्ञानस्य क्षेत्रं परिवर्तयति इति बोधयति, तथा च एआइ सहायकं निर्मातुम् आशास्ति यत् प्रयोगपरिणामानां पूर्वानुमानं कर्तुं शक्नोति तथा च प्रयोगशालायां शोधकर्तृणां क्षमतां वर्धयितुं शक्नोति।
परन्तु deepmind, biontech च मिलित्वा किं करिष्यन्ति इति विषये विवरणं यथा तेषां विशिष्टा भूमिका, उत्तरदायित्वं च अस्पष्टम् अस्ति ।
it house इत्यनेन सार्वजनिकसूचनाः अन्वेषणं कृत्वा ज्ञातं यत् biontech इत्यनेन तस्य सहायककम्पनी instadeep इत्यनेन अद्यैव laila इति एआइ सहायकं प्रारब्धम्, यत् मेटा इत्यस्य मुक्तस्रोतस्य llama 3.1 मॉडल् इत्यस्य आधारेण अस्ति तथा च विविधप्रयोगात्मकसहायककार्यं प्राप्तुं जैविकज्ञानस्य एकीकरणेन अधिकं सूक्ष्मतया ट्यून् कृतम् अस्ति
विशेषज्ञानां मतं यत् deepmind तथा biontech इत्येतयोः सहकार्यस्य जैवप्रौद्योगिकी ऊर्जा इत्यादिषु उद्योगेषु परिवर्तनकारी प्रभावः भविष्यति, एआइ इत्यस्य प्रभावीरूपेण उपयोगं कुर्वन्तः कम्पनयः भविष्यस्य विकासस्य नेतृत्वं करिष्यन्ति।