2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के राष्ट्रियदिवसस्य अवकाशस्य कुलबक्स् आफिस (विक्रयपूर्वं, आग्रहेण च प्रदर्शनं च सहितम्) ९० कोटिभ्यः अतिक्रान्तम्, राष्ट्रदिवसस्य अवकाशस्य द्वितीयदिने च बक्स् आफिस ३७३ मिलियनं आसीत्, यत् तीव्रक्षयः अभवत् प्रथमदिने ४९५ मिलियनतः, मुख्यतया "७४९ ब्यूरो" इत्यस्य एकदिवसीयस्य बक्स् आफिसस्य कारणेन बक्स् आफिस १० कोटिः न्यूनीकृतः ।
"७४९ ब्यूरो" इत्यस्य प्रथमदिने प्रदर्शितस्य अनन्तरं असन्तोषजनकसमीक्षाः प्राप्ताः . "स्वयंसेवकाः: जीवनस्य मृत्युः च" अद्यापि बक्स् आफिस-मध्ये दृढं प्रदर्शनं कृतवान्, एकदिवसीय-बॉक्स-ऑफिस-मध्ये प्रथमस्थानं प्राप्तवान्, १३८ मिलियन-बक्स्-ऑफिस-मध्ये, चलच्चित्रस्य कार्यक्रमस्य २१.८%, बक्स्-ऑफिसस्य ३६.८% च भागं कृतवान् अक्टोबर्-मासस्य ३ दिनाङ्के चलच्चित्रस्य चलच्चित्र-कार्यक्रमस्य दरः २४.४% इत्येव अधिकं वर्धितः । तस्मिन् एव काले राष्ट्रदिवसस्य नूतनचलच्चित्रस्य बक्स् आफिससूचौ (पूर्वविक्रयणं, प्रदर्शनं च समाविष्टम्) सम्प्रति एतत् चलच्चित्रं प्रथमस्थाने अस्ति ।
जिओ याङ्गस्य झाओ लियिङ्गस्य च नूतनं चलच्चित्रं "रोड् टु फायर" "७४९ ब्यूरो" इत्यस्य प्रतिष्ठायाः कारणेन "पतनं" जातम् अस्ति तथा च प्रेक्षकाणां नवीनतमं प्राथमिकतापरिचयं जातम् चलच्चित्रस्य राष्ट्रियदिवसस्य प्रदर्शनस्य प्रथमदिने १७.५% प्रदर्शनस्य दरः, १४.८% च बक्स् आफिस-भागः आसीत्, यत् बक्स् आफिस-विपर्ययः दर्शितवान् । द्वितीयदिने चलच्चित्रस्य समयनिर्धारणस्य दरः १६.२% यावत् न्यूनीकृतः, परन्तु तस्य बक्स् आफिस-भागः महतीं वृद्धिं प्राप्य १७.९% यावत् अभवत् । अक्टोबर्-मासस्य ३ दिनाङ्के अस्य चलच्चित्रस्य समयनिर्धारणस्य दरः १७.८% यावत् वर्धितः, अक्टोबर्-मासस्य ३ दिनाङ्के ८:५४ वादनपर्यन्तं तस्य बक्स्-ऑफिस-भागः १९.५% यावत् अधिकः आसीत्, "७४९ गेम्स्" इत्येतत् अतिक्रम्य एकदिवसीय-बॉक्स-ऑफिस-मध्ये अस्थायीरूपेण द्वितीयस्थानं प्राप्तवान् , कृष्णाश्वः च भवेत् ।
ge you इत्यस्य नूतनं हास्यचलच्चित्रं "breaking good guys" असफलतां प्राप्तवती तस्य बक्स् आफिस प्रदर्शनं च अतीव दुर्बलम् आसीत् यत् प्रथमदिने एव बक्स् आफिस इत्यत्र ८.२०१ मिलियन युआन् इत्येव धनं गृहीतवान्, परन्तु बक्स् आफिस इत्यत्र केवलं ३.४७२१ मिलियन युआन् इत्येव धनं गृहीतवान् द्वितीयदिनम् । प्रथमदिने विपर्यस्तस्य बक्स् आफिसस्य कारणेन चलच्चित्रस्य समयनिर्धारणस्य दरः अपि दुर्बलः आसीत् तथापि प्रथमदिने ४.९% तः २.८% यावत् न्यूनीकृतः तथापि चलच्चित्रस्य बक्स् आफिस इत्यस्य व्याप्तिः अद्यापि गम्भीरः आसीत्, केवलं तस्य लेखानुरूपः बक्स् आफिसस्य ०.९% भागः । अक्टोबर्-मासस्य ३ दिनाङ्के चलच्चित्रस्य समयनिर्धारणस्य दरं अधिकं न्यूनीकृत्य केवलं २% एव अभवत् । चलच्चित्रस्य प्रदर्शनात् पूर्वं "फीनिक्स थिएटर मैनेजर इंडेक्स" इत्यस्य बहवः नाट्यप्रबन्धकाः चलच्चित्रस्य विषये टिप्पणीं कृतवन्तः, तेषां मतं यत् कथानकं अतीव पुरातनं भवति, युवानां प्रेक्षकाणां मध्ये प्रतिध्वनितुं न शक्नोति, तथा च गे यू इत्यस्य बक्स् आफिस-आकर्षणं पूर्वापेक्षया दूरं न्यूनम् आसीत् .
जिओ याङ्ग, अयुङ्गा, गुली नाझा इत्येतयोः नूतनस्य चलच्चित्रस्य "सुरक्षा" इत्यस्य प्रदर्शनं अक्टोबर् २ दिनाङ्के केवलं २.९१३९ मिलियन युआन् आसीत् । ३० सेप्टेम्बर् दिनाङ्के चलच्चित्रस्य प्रदर्शनात् आरभ्य चलच्चित्रस्य समयनिर्धारणस्य दरः न्यूनः अस्ति, तथा च यतः बक्स् आफिसः अनेकदिनानि यावत् उल्टावस्था अस्ति, तस्मात् चलच्चित्रस्य समयनिर्धारणस्य दरः पुनः पुनः न्यूनः अभवत् ३० सितम्बर् दिनाङ्के चलच्चित्रस्य समयनिर्धारणस्य दरः ८.८% आसीत्, तस्य बक्स् आफिस-भागः केवलं ६.५% आसीत् भागः केवलं १.२% भवति । अक्टोबर्-मासस्य २ दिनाङ्के पुनः चलच्चित्रस्य समयनिर्धारणस्य दरः महत्त्वपूर्णतया न्यूनीकृतः, ३.७% यावत्, तस्य बक्स् आफिस-भागः अपि न्यूनः आसीत्, केवलं ०.७% इति । अक्टोबर्-मासस्य ३ दिनाङ्के चलच्चित्रस्य समयनिर्धारणस्य दरं केवलं २.२% इति समायोजितम् ।
पूर्वं "फीनिक्स थिएटर मैनेजर इंडेक्स" इत्यनेन नूतनानां राष्ट्रियदिवसस्य चलच्चित्रेषु बक्स् आफिसस्य विषये भविष्यवाणीं कर्तुं अनेकाः नाट्यप्रबन्धकाः आमन्त्रिताः आसन् yuan, द्वितीयस्थानं च "सुरक्षा" आसीत् "अनुमानितं बक्स् आफिस ५७ कोटिः, तृतीयस्थानं च "पाथ् आफ् फायर" इत्यस्य बक्स् आफिस ५५ कोटिः भविष्यति, तदनन्तरं "क्राइसिस् लाइन" ४५ कोटिः, " इति । ७४९ ब्यूरो" ४३० मिलियन, "पाण्डा प्रोजेक्ट" २३ कोटि, तथा "ब्रेकिंग गुड गायस्" १.८ १० कोटि ।