2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आगामिवर्षस्य ताइवानस्य अधिकारिणां सामान्यबजटं अटत् अस्ति ताइवानस्य जनमतसङ्गठनस्य प्रमुखः हान गुओयुः ताइवानस्य प्रशासनिकसङ्गठनस्य प्रमुखस्य झूओ रोङ्गताई इत्यस्मात् आयोगं स्वीकृतवान्, सत्ताधारीविपक्षदलानां च कार्यकर्तारः क "मेलनभोजनम्" श्वः (4th). परन्तु ताइवान-नेतुः लाई चिंग-ते इत्यस्य कार्यालयस्य उपमहासचिवः चाङ्ग डन्-हानः द्वितीयदिने उद्घोषितवान् यत् हान हानः "विश्वे बहवः दुःखिताः जनाः सन्ति इति मा विस्मरन्तु" इति sarcastic", यत् विपक्षदलेषु असन्तुष्टिं जनयति स्म तथा च लाई चिङ्ग्-ते, चाङ्ग डन-हान् च श्वेतवर्णस्य अभिनयं कृत्वा अन्यः दुष्टः इति आलोचयति स्म । विपक्षस्य डेमोक्रेटिकदलस्य कथनमस्ति यत् हान कुओ-युः सत्ताधारी-विपक्षीयदलानां कार्यकर्तारः "सुलहभोजने" आमन्त्रितवान् इति।
पूर्ववार्तानुसारं ताइवानस्य जनमतसङ्गठनस्य "प्रक्रियागतसमित्याः" कृते ताइवानस्य अधिकारिणां सामान्यबजटविधेयकस्य विषयस्य समाधानार्थं ज़ुओ रोङ्गताई अद्यैव हान कुओ-यु-नगरं गतः। "कॉफी-समागमे" तौ संवादं कृतवन्तौ, हङ्गुओ यु-इत्यनेन जैतुन-शाखायाः विस्तारः अपि कृतः, सत्ताधारी-विपक्ष-दलानां कार्यकर्तारः श्वः "मेलन-भोजनं" कर्तुं आमन्त्रिताः च परन्तु सर्वकारस्य विपक्षस्य च मध्ये "मेलनभोजनस्य" पूर्वसंध्यायां झाङ्ग डनहानः अवदत् यत् केएमटी, जनपक्षः च इदानीं ताइवानस्य जनमतसंस्थानां प्रभारी स्तः, यः शॉट् आह्वयति सः हान कुओ-युः अस्ति . झाङ्गः अपि उल्लेखितवान् यत् हान कुओ-युः एकदा अवदत् यत्, "विश्वस्य बहवः दुःखिताः जनाः सन्ति इति मा विस्मरन्तु यदि ताइवानस्य जनमतसंस्थाः बजटस्य समीक्षां न कुर्वन्ति तर्हि विभिन्नानां काउण्टीनां नगरानां च वित्तीयसम्पदां सीमिताः भविष्यन्ति, तर्हि" तथा प्रभावः अतीव विस्तृतः भविष्यति। हान गुओयु इत्यस्य दोषं दातुं शङ्कितं झाङ्ग डन्हानस्य वक्तव्यस्य तत्क्षणमेव विपक्षशिबिरेन आलोचना अभवत् ।
कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः ली यान्सिउ इत्यनेन प्रश्नः कृतः यत् किं झाङ्ग डन्हानः लाई किङ्ग्डे इत्यस्य इच्छायाः प्रतिनिधित्वं करोति, तथा च सर्वकारस्य विपक्षस्य च सामञ्जस्यं क्षीणं कृत्वा कृष्णमुखस्य भूमिकां कर्तुं बहिः आगतः वा? यदि "लाई ज़ुओ प्रणाली" अद्यापि एकः व्यक्तिः दुष्टं क्रीडति अपरः दुष्टं क्रीडति, तथा च द्वयोः रणनीतियोः सह क्रीडति, यद्यपि काफी स्वादिष्टा, उष्णघटः कियत् अपि विलासपूर्णः, तर्हि सर्वकाराय कठिनं भवितुम् अर्हति तथा च सामञ्जस्यपूर्णं सन्तोषजनकं च परिणामं प्राप्तुं विरोधः।
लोकप्रियदललीगस्य उपमहासंयोजकः वु चुन्चेङ्गः अवदत् यत् इदानीं झाङ्ग डन्हानस्य कृते एतादृशं वक्तुं अनुचितम् अस्ति यत् "किं सः स्थितिं बाधितुं गच्छति वा किं वा यदा ताइवान-अधिकारिणां सामान्यबजटस्य दुविधायाः सम्मुखीभवति?" ताइवानस्य प्रशासनिकसंस्थानां संवादस्य सामञ्जस्यस्य च पूर्वापेक्षा परस्परसहकार्यं भवति परस्परं सम्मानं कुर्वन्तु, त्यक्तुं च यदि भवान् केवलं इच्छति यत् अन्यपक्षः आत्मसमर्पणं करोतु तर्हि भवान् कथं मेलनं कर्तुं शक्नोति?
वू चुन्चेङ्ग् इत्यनेन दर्शितं यत् ताइवानस्य प्रशासनिकविभागेन ताइवानस्य जनमतसङ्गठनेन तृतीयपाठे पारितस्य "विधेयकस्य" पूर्णतया अवहेलना कृता अस्ति यत् अधुना हान कुओ-यू इत्यस्य उपहासं कर्तुं बहिः आगतः।
ताइपे विश्वविद्यालयस्य लोकप्रशासननीतिविभागस्य प्राध्यापकः लियू जियावेइ इत्यनेन दर्शितं यत् ताइवानस्य प्रशासनिकसंस्थानां ताइवानस्य जनमतसङ्गठनानां च मध्ये समन्वयः एव ताइवानस्य नेतारः कर्तव्याः। परन्तु यदा "विधायिक" "प्रशासनिक" च द्वन्द्वस्य स्रोतः ताइवानस्य नेतारः एव भवन्ति तदा ये द्वन्द्वस्य कारणं कृतवन्तः तेषां समन्वयस्य स्थानं नष्टं भविष्यति। यदि हान कुओ-युः सफलतया समन्वयं कर्तुं शक्नोति तर्हि सः स्वस्य ऊर्ध्वतां दर्शयिष्यति, तथा च स्वयं लाई किङ्ग्डे अपि अधिकं शिथिलः भवितुम् अर्हति, तथा च तस्य सर्वा शक्तिः ग्रहीतुं न प्रयोजनम्। अन्ततः लाई किङ्ग्डे इदानीं "अल्पसंख्यकनेता" अस्ति राजनीतिः सम्झौतायाः कला अस्ति, सर्वेषु विषयेषु "समग्रं कटोरा दूरं नेतुम्" असम्भवम्।
द्वीपे केचन टिप्पण्याः उक्तवन्तः यत् लाई चिंग-ते अद्यतनकाले विवादास्पदः अस्ति तथा च "उन्मत्तः गमनम्" इति बहुधा आलोचितः अस्ति: ताइवानसेनायाः नवनियुक्तेन सेनापतिना सह चायसमागमात् ताइवानस्य रक्षाधिकारिणां "शुद्धिकरणस्य" आरोपात् च , to inspecting the preparations for typhoon "santoer" the day before yesterday, वीडियो सम्मेलनस्य समये सः hualien काउण्टी मजिस्ट्रेट् xu zhenwei इत्यनेन षड्वारं प्रश्नं कृतवान्, तथा च "स्वशक्तिं स्थापितवान्" इति कारणेन laninging democratic representative इत्यनेन आलोचना कृता अधुना लाई चिंग-ते इत्यस्य कर्मचारी अपि ताइवानस्य जनमतसङ्गठनस्य प्रमुखं साक्षात्कारे "सार्वजनिकरूपेण सल्लाहं" दातुं शक्नोति, यत् अग्नौ इन्धनं योजयितुं अधिकं किमपि नास्ति।
भाष्यकाराणां मतं यत् ताइवानक्षेत्रस्य नेतृत्वनिर्वाचने केवलं ४०% मतं प्राप्तवान् लाई चिङ्ग्-ते इत्यनेन कठिनपरिस्थितौ न पतितुं सद्सम्बन्धाः संवर्धितव्याः, समर्थनस्य आधारस्य विस्तारः च कर्तव्यः आसीत् परन्तु सः विपक्षदलानां आलोचनां विना संकोचं कर्तुं न शक्तवान् । समस्या अस्ति यत् ताइवानदेशे जनमतसंस्थानां बहुमतं लोकमतप्रगतिपक्षस्य नास्ति, लाई चिंग-ते इत्यस्य दृढदृष्टिकोणः च सर्वकारस्य विपक्षस्य च मध्ये द्वन्द्वस्य स्रोतः अभवत् अपि च, लाई किङ्ग्डे यथा यथा बलिष्ठः भविष्यति तथा तथा विपक्षे प्रतिक्रियाः तीव्रः भविष्यति। ताइवानस्य जनमतसङ्गठनस्य अस्मिन् सत्रे सामान्यबजटस्य अतिरिक्तं "न्याय", "एनसीसी सदस्याः" इत्यादयः कार्मिकविषयाणि अपि सन्ति, ताइवानस्य परीक्षासंस्थाः च सर्वत्र युद्धक्षेत्रम् अस्ति सत्ताधारी-विपक्षदलयोः मध्ये "मेलनभोजनम्" श्वः परोक्ष्यते, परन्तु यदि सत्ताधारी दलः निश्छलतया मेलनं न याचते तर्हि तत् समाप्तं भवितुम् अर्हति, ग्रन्थिः अद्यापि विलम्बं करिष्यति, यत् शासनपक्षस्य विवादस्य समाधानार्थं सहायकं न भविष्यति तथा विपक्षदलेषु भविष्ये किङ्ग्डे-अधिकारिभिः सर्वकारीयकार्याणां प्रवर्धनं कर्तुं च ।
राष्ट्रीयचेङ्गचीविश्वविद्यालयस्य विधिविभागस्य सहायकप्रोफेसरः लियाओ युआन्हाओ अपि अवदत् यत् एषः समन्वयः "पूर्ववर्ती" इति वक्तुं शक्यते। परन्तु हान कुओ-युः प्रथमवारं एतादृशं वार्ताम् आमन्त्रितवान् यत् भविष्ये एतादृशः समन्वयः कर्तुं शक्यते इति निश्छलतया विश्वासः अस्ति वा समन्वयस्य अनन्तरं सम्झौता गणनीयः वा? सर्वं द्रष्टव्यं वर्तते।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)