समाचारं

सर्वेक्षणं कृतेषु ८०% तः अधिकाः युवानः गहनसामाजिकसम्बन्धं स्थापयितुं आवश्यकम् इति मन्यन्ते

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वांग झीवेई
अधुना बहवः युवानः शोचन्ति यत् मित्राणां मध्ये "समये भोजनं कर्तुं नियुक्तिः करणीयः" इति "रिक्तचेकः" जातः इव ते स्पष्टतया एकस्मिन् नगरे सन्ति, परन्तु परस्परं मिलित्वा विलासिता, ते च निकटसम्बन्धं स्थापयितुं, निर्वाहयितुम् इच्छन्ति च अतीव कठिनम्। अधुना चीनयुवादैनिकसामाजिकसर्वक्षणकेन्द्रेण वेन्जुआन् डॉट कॉम् इत्यनेन च १३३३ युवानां सर्वेक्षणेन ज्ञातं यत् सर्वेक्षणं कृतेषु ७१.४% युवानः इदानीं गहनसामाजिकसम्बन्धं निर्वाहयितुम् अधिकं कठिनं इति अनुभवन्ति। सम्बन्धं स्थापयितुं, परस्परं निश्छलतया व्यवहारः, परस्परं सम्मानः, समानरुचिः च इति पक्षाः येषां साक्षात्कारं कृतवन्तः युवानः अधिकं मूल्यं ददति
सर्वेक्षणं कृतेषु ७१.४% युवानः गहनसामाजिकसम्बन्धानां निर्वाहः अधिकं कठिनः इति मन्यन्ते
महाविद्यालये प्रवेशानन्तरं २००० तमे वर्षे जन्म प्राप्य झाङ्ग होङ्गी इत्यस्य मनसि आसीत् यत् तस्य केचन पूर्वमित्राः क्रमेण "सम्पर्कं त्यक्तवन्तः" इति । "उच्चविद्यालये मम बहवः सुहृदः आसन्। तस्मिन् समये वयं सर्वे विद्यालयं गत्वा एकत्र बास्केटबॉलक्रीडां कृतवन्तः, अस्माकं गहनः सम्बन्धः अपि आसीत्। महाविद्यालयं गमनानन्तरं वयं देशे सर्वत्र विकीर्णाः आसन्। वयं दुर्लभाः एव अन्तर्जालद्वारा गपशपं कुर्मः तथा च मम गृहनगरं प्रत्यागत्य एव परस्परं सम्पर्कं कृतवन्तः, अतः अहं चिन्तितवान् यत् पूर्वं यः निकटसम्बन्धः आसीत् तस्य निर्वाहः किञ्चित् कठिनः अभवत्” इति।
१९९५ तमे वर्षस्य अनन्तरं पीढी ली सिकी इदानीं बीजिंग-नगरे निवसति, सा स्वीकृतवती यत् सा पारस्परिक-अन्तर्क्रियासु तुल्यकालिकरूपेण निष्क्रियः अस्ति । यदि कश्चन मित्रः तां भोजनार्थं वा शॉपिङ्गं कर्तुं वा बहिः आमन्त्रयति तर्हि सा भागं ग्रहीतुं प्रसन्ना भविष्यति, परन्तु यदि सा सर्वेषां कृते सामाजिकक्रियाकलापानाम् आयोजनं कर्तुं प्रार्थ्यते तर्हि सा अधिकं प्रतिरोधी भविष्यति, जटिलसामाजिकदृश्यानां सामना कर्तुं न शक्नोति इति चिन्तिता च भविष्यति . "अहं तु मन्ये यत् सामाजिकसम्बन्धः तनावपूर्णः, भारः च भवति, अतः मम मित्राणि न्यूनानि सन्ति। परन्तु एकदा अहं परं व्यक्तिं सुहृदं मन्ये तदा अहं परेण सह सम्बन्धं सुदृढं कर्तुं उपक्रमं करिष्यामि।
"यदा अहं विद्यालये आसम् तदा निश्चितरूपेण न्यूनाः मित्राणि सन्ति येषां सह अहं कार्यानन्तरं सम्पर्कं स्थापयितुं शक्नोमि।" विषयाः वा तत्सदृशानि वृत्तानि वा। परन्तु यथा यथा जीवनं भिन्न-भिन्न-पदार्थेषु प्रविशति तथा तथा सर्वेषां सामाजिक-आवश्यकतानां अपि परिवर्तनं भविष्यति । "महाविद्यालये मम केचन सुहृदः विवाहं कृत्वा सन्तानं प्राप्तवन्तः। तेषां जीवनस्य केन्द्रं तेषां परिवारेषु स्थास्यति, सम्पर्कस्य आवृत्तिः च स्वाभाविकतया न्यूनीभवति। अपि च, अहं सचेतनतया परस्परं अधिकं बाधितुं परिहरन् केवलं मिलित्वा एव भविष्यामि कादाचित्।"
सर्वेक्षणेन ज्ञायते यत् सर्वेक्षणं कृतेषु ७१.४% युवानः इदानीं गहनसामाजिकसम्बन्धं स्थापयितुं अधिकं कठिनं मन्यन्ते ।
नानकाई विश्वविद्यालयस्य मार्क्सवादस्य विद्यालये डॉक्टरेट् पदस्य अभ्यर्थी झाङ्ग ज़ियाओफाङ्गः युवानां सामाजिकघटनानां विषये शोधं कृतवान् अस्ति। सा मन्यते यत् गहनः सामाजिकः संवादः परिचितैः सह सामाजिकः सम्बन्धः अस्ति, तथा च एतादृशस्य सामाजिकसम्बन्धस्य निर्माणस्य सीमाः सन्ति, यथा सामान्यजीवनस्थानं, नित्यं भ्रमणं, परिचर्या, सहचरता इत्यादयः परन्तु यथा यथा समाजः गतिशीलतां त्वरयति तथा तथा तुल्यकालिकरूपेण स्थिराः संचारवातावरणाः अन्तर्धानं भवन्ति, तथा च मौलिकसामाजिकसम्बन्धानां निर्वाहः कठिनः भवति तथा च युवानां कृते स्वसामाजिकआवश्यकतानां समायोजनं कर्तव्यं भवति तथा च तस्य स्थाने द्रवरूपं "लघु" च सम्बन्धं अन्वेष्टुम् अर्हति यथा वर्तमानस्य "हिटिंग अप" सामाजिकः जाल। अपरपक्षे अद्यत्वे युवानः व्यक्तित्वविकासाय महत् महत्त्वं ददति पारम्परिकपरिचयसमाजस्य निर्माणं निकटं गुरुं च सामाजिकसम्बन्धं केषाञ्चन युवानां कृते विषादजनकं असहजं च भवति अतः ते परिचितसम्बन्धं निर्वाहयितुम् श्रान्ताः अनुभवन्ति तथा च सचेतनतया दूरं तिष्ठन्तु तथा च सामाजिकसम्बन्धान् परिहरन्तु। "समाजस्य विकासेन सह जनानां सम्बन्धः अपि निरन्तरं परिवर्तमानः अस्ति। जनानां जनानां आश्रयात् जनानां वस्तूनाम् आश्रयः इति परिवर्तनं महत्त्वपूर्णा प्रवृत्तिः अस्ति।
साक्षात्कारं कृतवन्तः युवानः मन्यन्ते यत् सामाजिकसम्बन्धस्य निर्वाहार्थं सर्वाधिकं महत्त्वपूर्णं वस्तु परस्परं निष्कपटव्यवहारः एव
"मम उच्चविद्यालयस्य एकः मित्रः अस्ति यस्य सह अहम् अद्यापि सम्पर्कं करोमि। यद्यपि वयं दूरं स्मः, वर्षे कतिपयानि वाराः परस्परं द्रष्टुं न शक्नुमः तथापि जीवनस्य तुच्छवस्तूनि, क्लेशाः च प्रायः परस्परं साझां कुर्मः, वयं च परस्परं योग्याः मित्राणि इति मन्यन्ते ये आजीवनं एकत्र सन्ति।" ली सिकी इत्यस्य मतं यत् भवन्तः गहनसम्बन्धं स्थापयितुं शक्नुवन्ति वा इति सहभागिनः उपरि निर्भरं भवति। यदि भवतः स्वभावः समानः अस्ति तर्हि स्वाभाविकतया भवतः निर्वाहार्थं समयं परिश्रमं च व्ययितुं इच्छुकः भविष्यति सम्बन्धः न च भारं अनुभविष्यति "तत् कर्तुं आवश्यकता नास्ति। सम्बन्धान् निर्वाहयितुम्, संवादं कर्तुं च।"
झाङ्ग होङ्गी इत्यस्य मनसि गहनसम्बन्धः आवश्यकः इति एकतः भवान् स्वयमेव अधिकं व्यापकरूपेण अवगन्तुं शक्नोति, यतः यदा भवान् अन्यैः सह मिलति तदा अन्येषां मूल्याङ्कनं सुझावः च प्राप्स्यति, अतः भवान् निरन्तरं स्वस्य मूल्याङ्कनं सम्यक् कर्तुं शक्नोति समस्यां कृत्वा तदनुसारं स्वं परिवर्तयतु।
सर्वेक्षणेन ज्ञायते यत् सर्वेक्षणं कृतेषु ८१.६% युवानः गहनपरस्परसम्बन्धाः आवश्यकाः इति मन्यन्ते, सर्वेक्षणं कृतेषु २९.५% युवानः च एतत् अतीव आवश्यकम् इति मन्यन्ते
गहनतया सम्बद्धानां सम्बन्धानां निर्माणस्य किं अर्थः ? सर्वेक्षणेन ज्ञायते यत् सर्वेक्षणं कृतेषु ६३.८% युवानः मन्यन्ते यत् ते समृद्धान् भावनात्मकान् अनुभवान् प्राप्तुं शक्नुवन्ति, सर्वेक्षणं कृतेषु ५९.८% युवानः अवदन् यत् ते संचारस्य जटिलविविधमार्गान् अनुभवितुं शक्नुवन्ति, सर्वेक्षणं कृतेषु ४६.०% युवानः मन्यन्ते यत् ते प्राप्नुयुः इति समाजस्य विषये अधिकव्यापकं गहनं च अवगमनं भवति, सर्वेक्षणं कृतेषु ४३.३ % युवानः मन्यन्ते यत् एतत् व्यक्तिभ्यः दृढं समर्थनं दातुं शक्नोति, सर्वेक्षणं कृतेषु २८.७% युवानः मन्यन्ते यत् एतेन संचारस्य समस्यानिराकरणक्षमतायां च सुधारः कर्तुं शक्यते इति
“अस्मिन् युगे सर्वं एतावत् द्रुतं भवति यत् सर्वेषां कृते भिन्न-भिन्न-जनानाम् अधिक-सुलभतया शीघ्रं च परिचयः भवति तथापि एतस्य कारणात् पर्दायां कीदृशः व्यक्तिः अस्ति इति निर्णयः कर्तुं कठिनम् अस्ति तेषां सह अधिकं सम्पर्कं कर्तुं कठिनम् अस्ति "वांग हाओसेन् इत्यस्य मतं यत् यद्यपि समाजस्य गतिः अतीव द्रुतगतिः अस्ति तथापि जनानां सह संवादं कुर्वन् "द्रुतभोजनस्य" अथवा "लघुवजनस्य" अनुसरणं न करणीयम् इति महत्त्वपूर्णम् कतिपये मित्राणि भवितुं येषां सह भवन्तः गभीरं संवादं कर्तुं शक्नुवन्ति। "विश्वासः संचारस्य आधारशिला अस्ति, तस्य स्थापनं कालपरीक्षायाः माध्यमेन करणीयम्। कतिपये विश्वसनीयाः मित्राणि सन्ति इति जीवने बहुमूल्यं सम्पत्तिः अस्ति।"
सामाजिकसम्बन्धस्य निर्वाहार्थं किं महत्त्वपूर्णम् अस्ति ? सर्वेक्षणेन ज्ञायते यत् सर्वेक्षणं कृतवन्तः युवानः सर्वाधिकं निष्कपटतां (५६.४%), परस्परसम्मानं (५१.८%), समानविचारं (५१.७%) च मूल्यं ददति । अन्येषु अन्तर्भवन्ति : सीमानां भावः (४९.४%), प्रभावी संचारः (४६.७%), व्यक्तित्वस्य समानता (४४.६%), परस्परसहायता (३९.२%), परस्परसहानुभूतिः (२६.७%) च
"सामाजिकपरस्परक्रियाः सर्वे सार्थकाः सन्ति, परन्तु प्रकाराः कार्याणि च भिन्नानि सन्ति। यथा, केचन आकस्मिकपरिचिताः सन्ति, अन्ये तु गहनमैत्रीयोग्याः मित्राणि सन्ति, झाङ्ग होङ्गी इत्यनेन उक्तं यत् परस्य चरित्रं ऋजुं भवति वा इति अतीव महत्त्वपूर्णम् तस्य त्रयः मताः सम्यक् सन्ति। "यदि भवतः सामान्यरुचिः शौकः च सन्ति तर्हि गहनसञ्चारः, निकटसहभागिनः च भवितुं सुकरं भविष्यति।"
सर्वेक्षणं कृतेषु ४५.२% पुरुषाः ५४.८% महिलाः च आसन्; सम्बन्धे १९.४% अविवाहिताः सन्ति किन्तु सम्बन्धे ६४.४% विवाहिताः, १.५% तलाकप्राप्ताः च ।
(साक्षात्कारिणां अनुरोधेन झाङ्ग होङ्गी, ली सिकी च छद्मनामौ स्तः)
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया