समाचारं

edf इत्यस्य पूर्वकार्यकारी उपाध्यक्षः : चीनं विज्ञानस्य प्रौद्योगिक्याः च विकासस्य नेतृत्वं करोति तथा च सर्वेषां देशानाम् साधारणप्रगतेः प्रवर्धनं करोति |

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अक्टोबर् ३ (रिपोर्टरः वु सिन्रु) "चीनस्य एकं विशिष्टं वैशिष्ट्यं तस्य उत्कृष्टक्षमता, द्रुतप्रतिक्रिया, पर्यावरणपरिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं च क्षमता अस्ति। अधुना चीनस्य कृते उच्चप्रौद्योगिक्यां परिणतुं महत्त्वपूर्णः क्षणः अस्ति देशे, भविष्यस्य प्रौद्योगिकीक्षेत्रस्य विकासाय च सर्वप्रयत्नाः करणीयः” इति ।

अद्यैव ईडीएफ-संस्थायाः पूर्वकार्यकारी उपाध्यक्षः, फ्रांसदेशस्य राष्ट्रियप्रौद्योगिकी-अकादमीयाः शिक्षाविदः च हर्वे मचेनौड् इत्यनेन चीनस्य आर्थिकविकासस्य परमाणुशक्ति-उद्योगस्य निर्माणस्य च विषये स्वविचाराः एकस्मिन् साक्षात्कारे परिचयः कृतः

विडियो: फ्रांसीसी राष्ट्रीय तकनीकी विज्ञान अकादमीयाः शिक्षाविदः चीनदेशः उच्चप्रौद्योगिकीयुक्ते देशे परिवर्तनस्य महत्त्वपूर्णक्षणे प्रवेशं कृतवान् |

वैश्विकपरमाणुऊर्जा-उद्योगे चीनस्य प्रमुखः लाभः अस्ति

१९८० तमे दशके ईडीएफ इत्यनेन समग्रतया तकनीकीनेतृत्वेन चीनस्य प्रथमा बृहत्परिमाणस्य परमाणुविद्युत्परियोजनायाः गुआङ्गडोङ्ग दयाबे परमाणुविद्युत्स्थानकस्य परिकल्पने, निर्माणे, संचालने च भागः गृहीतः मा शिलुः अपि चीनदेशस्य कार्यसमूहेन सह प्रथमयात्रायाः आरम्भं कृतवान् । ततः परं सः स्वयमेव दशकैः यावत् परमाणुशक्तिक्षेत्रे चीन-फ्रांस्-देशयोः निकटसहकार्यं कृतवान्, चीन-फ्रांस्-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य महत्त्वपूर्णः साक्षी च अभवत्

तस्य दृष्ट्या चीनस्य ऊर्जा-शक्तिक्षेत्रस्य विकासाय ईडीएफः उत्तमः मार्गदर्शकः सहायकः मित्रः च अस्ति । अद्यपर्यन्तं चीनदेशेन सह ईडीएफ-सङ्घस्य सहकार्यं निरन्तरं वर्तते, परन्तु अधुना चीनदेशः पूर्ववर्तीभ्यः बहुधा अतिक्रान्तवान्, अस्मिन् क्षेत्रे महतीं विकासं च कृतवान् ।

परमाणुशक्तिक्षेत्रे विशेषज्ञत्वेन मा शिलुः चीनदेशे सम्बद्धानां उद्योगानां विकासे निकटतया ध्यानं ददाति स्म । चीनदेशस्य "डिजिटल-युग्मज" इत्यादीनां प्रौद्योगिकीसाधनानाम् उपयोगेन सः आश्चर्यचकितः अभवत् यत् तदनन्तरं वास्तविकनिर्माणप्रक्रियायाः सरलीकरणाय उपकरणानां भवनानां च डिजिटलरूपेण प्रतिरूपणं कृतवान्

मा शिलुः दृढतया मन्यते यत् आगामिषु कतिपयेषु दशकेषु विश्वे परमाणुशक्तिः बृहत्रूपेण विकसितुं बहु सम्भावना वर्तते। सः मन्यते यत् एतेन प्रमुखलाभेन चीनदेशः महत्त्वपूर्णां भूमिकां निर्वहति, वैश्विकपरमाणुऊर्जाज्ञानस्य प्रौद्योगिकीस्थापनस्य च केन्द्रं भवितुम् अर्हति इति सः अपि आशास्ति यत् फ्रान्सदेशः तस्मात् लाभं प्राप्नुयात्।

चित्र: ली yongli रचनात्मक: मेंग xiangjun गु liping

चीनदेशः उच्चप्रौद्योगिकीयुक्ते देशे परिवर्तनस्य महत्त्वपूर्णक्षणे प्रविशति

२००० तमे वर्षे मा शिलुः चीन-फ्रेञ्च-सांस्कृतिकमञ्चस्य फ्रांसदेशस्य उपाध्यक्षेण सह स्वपत्न्या कोसिटिङ्ग् जियायुए इत्यनेन सह चीनदेशे निवसति स्म । चीनदेशस्य प्रथमानुभूतेः विषये कथयन् सः आश्चर्यचकितः अपि च आकृष्टः इति अवदत् । तस्य मनसि यत् अधिकं प्रभावितम् आसीत् तत् चीनीयजनेन सह तस्य अन्तरक्रियाः “एकदा वयं चीनीयैः सह सम्बन्धं स्थापितवन्तः तदा ते अस्माकं विषये सर्वदा महतीं चिन्तां दर्शयन्ति स्म, येन अस्मान् गभीरं प्रेरितम्” इति ।

चीनस्य आर्थिकविकासस्य विषये वदन् सः पर्यावरणपरिवर्तनानां शीघ्रं अनुकूलतां प्राप्तुं तस्य प्रबलक्षमतां लचीलतां च प्रशंसितवान् । दशकशः चीनदेशे निवसन् अयं फ्रांसीसी मित्रः सुधारस्य उद्घाटनस्य च अनन्तरं चीनस्य औद्योगिकीकरणस्य ठोसप्रगतेः प्रथमदृष्ट्या साक्षी अभवत् "मात्रं कतिपयेषु दशकेषु चीनदेशः 'विश्वस्य कारखानम्' जातः, विश्वे अनेके औद्योगिक-उत्पादाः उत्पादयति। एतेन न केवलं चीनस्य स्वस्य द्रुतविकासस्य प्रवर्धनं भवति, अपितु विश्वस्य लाभः अपि भवति।

सः अवदत् यत् नवीकरणीय ऊर्जायाः क्षेत्रे चीनदेशः प्रौद्योगिक्याः प्रौद्योगिक्याः च दृष्ट्या महत्त्वपूर्णं स्थानं धारयति, सः अग्रणीः नवीनतानेता अभवत्। अधुना चीनस्य कृते उच्चप्रौद्योगिकीयुक्ते देशे परिणतुं महत्त्वपूर्णः क्षणः अस्ति चीनदेशः भविष्यस्य विज्ञानप्रौद्योगिकीक्षेत्राणां विकासाय सर्वप्रयत्नाः करणीयः तथा च कृत्रिमबुद्धिः, क्वाण्टमप्रौद्योगिकी, स्वचालितकाराः इत्यादिषु अत्याधुनिकविज्ञानप्रौद्योगिकीक्षेत्रेषु ध्यानं दातव्यम् , उड्डयनकाराः च ।

यथा यथा चीनदेशः वैश्विकप्रौद्योगिकीशक्तिरूपेण परिणमति तथा तथा विश्वस्य सर्वेषां देशानाम् साधारणविकासस्य नेतृत्वं प्रवर्धनं च महत्त्वपूर्णं कार्यं स्वीकुर्यात्। सः अपि आशास्ति यत् परस्परं अवगमनं वर्धयित्वा सम्बन्धं सुदृढं कृत्वा फ्रान्स-चीन-देशयोः अधिकविस्तृतं गहनं च आदान-प्रदानं सहकार्यं च कर्तुं शक्यते |. (उपरि)।

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया