यूरोपस्य प्रथमं क्वाण्टम् कम्प्यूटिङ्ग् केन्द्रं जर्मनीदेशे निवसति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बर्लिन, अक्टोबर् २ (सिन्हुआ) प्रौद्योगिकीविशालकायदा ibm इत्यनेन प्रथमदिनाङ्के जर्मनीदेशस्य एहनिङ्गेन्नगरे स्वस्य क्वाण्टम् कम्प्यूटिङ्ग्केन्द्रस्य अनावरणसमारोहः कृतः। एतत् यूरोपे ibm इत्यस्य प्रथमं क्वाण्टम् कम्प्यूटिङ्ग्-केन्द्रं विश्वे च द्वितीयं डाटा-केन्द्रम् अस्ति ।
एनिन्गेन्-नगरस्य दत्तांशकेन्द्रं क्वाण्टम्-सङ्गणकद्वयेन सुसज्जितम् अस्ति, तस्य क्वाण्टम्-प्रोसेसरस्य १०० क्यूबिट्-अधिकं च अस्ति इति कथ्यते । एतेषां प्रोसेसराणां कार्यं कर्तुं माइनस २७२ डिग्री सेल्सियसपर्यन्तं शीतलीकरणं आवश्यकम् ।
ibm इत्यनेन घोषितं यत् एतत् दत्तांशकेन्द्रं ibm quantum european cloud region इत्यस्य आधारभूतसंरचनायाः कार्यं करिष्यति । कम्पनी प्रमुखैः यूरोपीय-उद्यमैः, विश्वविद्यालयैः, सरकारी-संस्थाभिः च सह सहकार्यं कर्तुं योजनां करोति यत् क्वाण्टम्-कम्प्यूटिङ्ग्-विकासं संयुक्तरूपेण प्रवर्धयितुं यूरोपे अस्मिन् क्षेत्रे प्रतिभानां संवर्धनं च प्रवर्धयितुं शक्नोति उद्यमाः, शोधसंस्थाः वा सरकारी-इकायिकाः क्वाण्टम्-कम्प्यूटिङ्ग्-प्रौद्योगिक्याः उपयोगाय आँकडा-केन्द्रे स्थानं भाडेन दातुं शक्नुवन्ति । सम्प्रति क्वाण्टम् कम्प्यूटिङ्ग् सेवाः अद्यापि परीक्षणपदे एव सन्ति ।
जर्मन एसोसिएशन फ़ॉर् इन्फॉर्मेशन टेक्नोलॉजी, टेलिकम्युनिकेशन एण्ड न्यू मीडिया (बिटकॉम्) इत्यनेन आज्ञापितानां ८७ कम्पनीनां हाले एव कृतस्य सर्वेक्षणस्य अनुसारं जर्मनी क्वाण्टम् प्रौद्योगिकीसंशोधनस्य वैश्विकं अग्रणी अस्ति तथा च क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य विकासे अनुप्रयोगे च अग्रणी भविष्यति इति अपेक्षा अस्ति
जर्मनी-सङ्घीय-व्यापार-निवेश-एजेन्सी-संस्थायाः क्वाण्टम्-उद्योग-विशेषज्ञः आशा-मारिया-शर्मा-महोदयायाः कथनमस्ति यत् क्वाण्टम्-उद्योगेन वास्तविकजगति औद्योगिकक्षेत्रेषु च स्वस्य अनुप्रयोगस्य सम्भावनाः प्रदर्शिताः सन्ति ibm इत्यस्य क्वाण्टम्-दत्तांशकेन्द्रं जर्मनी-देशस्य औद्योगिक-आधारं सुदृढं कर्तुं, क्वाण्टम्-गणना-पारिस्थितिकीतन्त्रस्य विकासं च चालयिष्यति । सा मन्यते यत् जर्मनीदेशः क्वाण्टम्-कम्प्यूटिङ्ग्-उद्योगस्य कृते आकर्षकं निवेश-गन्तव्यं भवितुम् अर्हति, यत् अनुसन्धान-व्यापारिक-अनुप्रयोग-क्षेत्रेषु कम्पनीनां कृते आदर्श-आर्थिक-वातावरणं प्रदास्यति (उपरि)
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः चीन न्यूज नेटवर्क