2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीय-अन्तरिक्ष-स्थानके शेन्झौ-१८-इत्यस्य स्थापनात् पञ्चमासाभ्यधिककालस्य कालखण्डे त्रयः अन्तरिक्षयात्रिकाः स्वस्य व्यस्तकार्यस्य अनन्तरं सुन्दरस्य चीन-देशस्य अभिलेखनार्थं स्वस्य कॅमेरा-प्रयोगेन, चीन-देशस्य महान्-नदीनां, पर्वतानाञ्च भिन्न-भिन्न-दृष्टिकोणानां प्रशंसाम् अकरोत् स्वर्गमहलात् चीनदेशं पश्यन् अन्तरिक्षयात्री ये गुआङ्गफू सर्वान् मम देशस्य दीर्घतमा नदी याङ्गत्से नदीं द्रष्टुं नेति ।
अन्तरिक्षयात्री ये गुआंगफू : १.नमस्कार सर्वेभ्यः, अहं अंतरिक्षयात्री ये गुआंगफू अद्य अहं भवन्तं याङ्गत्से नदीं द्रष्टुं नेष्यामि। हिमाच्छादितपर्वतात् निर्गत्य, पठारं लङ्घयन्, गङ्गाभिः गत्वा, दशसहस्राणि माइलपर्यन्तं प्रवहति, विशालः याङ्गत्से-नद्याः दीर्घकालीनस्य चीनीयसभ्यतायाः जन्म दत्तवती यदा भवन्तः अन्तरिक्षतः याङ्गत्से-नद्याः पश्यन्ति, तदा करोति चीनदेशस्य पूर्वपश्चिमयोः विस्तृतं सुवर्णमेखला इव दृश्यते? यदा अहं विमानचालकः आसम् तदा अहं याङ्गत्से-नद्याः उपरि बहुधा प्रशंसितवान् अधुना अन्तरिक्षतः याङ्गत्से-नद्याः असाधारणं आकर्षणं प्रशंसितुं शक्नोमि मातृभूमिः ।
यदा वयं याङ्गत्से-नद्याः पार्श्वे मध्यभागं यावत् अधः च पश्यामः तदा वयं डोङ्गटिङ्ग्-सरोवरं, पोयाङ्ग-सरोवरं, ताइहू-सरोवरम् इत्यादीन् द्रष्टुं शक्नुमः, ते सर्वे प्राकृतिकाः जलाशयाः सन्ति ये याङ्गत्से-नद्याः जलस्य परिमाणं नियन्त्रयन्ति अन्तरिक्षतः याङ्गत्से-नद्याः उभयतः, यत् दर्शयति यत् याङ्गत्से-नद्याः रक्षणं तथा च the restoration अतीव सुष्ठु कृतम् आसीत् ।
यदा विगतवर्षद्वये याङ्गत्से-नद्याः विषयः आगच्छति तदा वयं "यांग्त्से-नद्याः आर्थिकमेखला" इति पदेन सर्वाधिकं परिचिताः स्मः .वयं द्रष्टुं शक्नुमः यत् चीनदेशस्य बृहत्तमं नगरं शङ्घाई-नगरं अग्रणी अस्ति dragon" इति चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य नेतृत्वं कुर्वन् ।
(स्रोतः सीसीटीवी न्यूजः)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।