2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन इरान्-लेबनान-प्यालेस्टाइन-देशेषु इजरायल्-देशस्य कार्याणां श्रृङ्खलायाः प्रतिकाररूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणास्त्र-प्रक्षेपणं करिष्यामि इति अक्टोबर्-मासस्य प्रथमदिनाङ्के घोषितम्इराणस्य राज्यदूरदर्शने इजरायलस्य एरो-२, एरो-३ च क्षेपणास्त्ररक्षाप्रणालीनां रडारे इराणस्य फतह-हाइपरसोनिक-क्षेपणास्त्रेण आहतः इति ज्ञातम् ।अतः, अस्याः क्रीडाशैल्याः विषये इरान्-देशस्य किं विचाराः सन्ति, इजरायल्-देशः च बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणानां प्रति कथं प्रतिक्रियां ददाति ?
इरान् उच्चमूल्यानां इजरायलस्य लक्ष्यं प्रहारार्थं उन्नतक्षेपणानां उपयोगं करोति
मुख्यालयस्य संवाददाता wei dongxu : १.इरान् इजरायल्-देशं प्रति प्रायः २०० क्षेपणास्त्राणि प्रक्षेपितवान्, यत्र अपेक्षाकृतं उन्नतं "फतह" हाइपरसोनिक-क्षेपणास्त्रं अपि अस्ति । अस्य क्षेपणास्त्रस्य व्याप्तिः सहस्रकिलोमीटर्-अधिकं भवति, तत्र लघु-इञ्जिनं वा लघुपक्षं वा उपयोक्तव्यं यत् उड्डयन-प्रक्षेपवक्रं नियन्त्रयितुं शक्नोति ।यदा क्षेपणास्त्रं लक्ष्यं प्रति गोताप्रहारं करोति तदा तस्य उड्डयनमार्गः सहसा परिवर्तते, येन क्षेपणास्त्रविरोधीतन्त्रं अप्रमत्तं गृह्णीयात् ।
मुख्यालयस्य संवाददाता wei dongxu : १.इजरायलस्य क्षेपणास्त्रविरोधी प्रणाल्याः पूर्वचेतावनी रडारस्य विरुद्धं प्रमुखप्रहारं कर्तुं इरान् "फतह" हाइपरसोनिक क्षेपणास्त्रस्य उपयोगं कृतवान् एषा अपि क्षेपणास्त्रस्य "संयोजनमुष्टि" रणनीतिः अस्तिप्रतिद्वन्द्वस्य पूर्वचेतावनीप्रणालीं नाशयितुं प्रबलप्रवेशक्षमतायुक्तानां अतिध्वनिक्षेपणानां उपयोगं कुर्वन्तु ।अनेन प्रतिद्वन्द्वस्य क्षेपणास्त्रविरोधी अवरोधकक्षेपणानां कृते वायुतले उड्डीयमानानाम् आगच्छन्तं लक्ष्यं सम्यक् अनुसरणं कर्तुं असम्भवं भवति । अन्येषु शब्देषु, प्रतिद्वन्द्वस्य क्षेपणास्त्रविरोधीव्यवस्थायाः "रणनीतिकनेत्रं" अन्धं करोति । पारम्परिकाः बैलिस्टिकक्षेपणास्त्राः पृष्ठतः निकटतया अनुसरणं कर्तुं शक्नुवन्ति, एतस्य संख्यात्मकस्य लाभस्य लाभं गृहीत्वा विस्तृतपरिधिषु अधिकलक्ष्याणां नाशं कर्तुं शक्नुवन्ति ।
इजरायलसैन्यस्य वायुरक्षायाः, क्षेपणास्त्रविरोधीक्षमता च प्रबलाः सन्ति
मुख्यालयस्य संवाददाता wei dongxu: यद्यपि इरान्-देशेन प्रायः २०० क्षेपणास्त्राणि प्रक्षेपितानि तथापि तेषु केषुचित् एव तुल्यकालिकरूपेण उन्नतप्रदर्शनम् अस्ति । इजरायलस्य स्वकीया वायुरक्षा, क्षेपणास्त्रविरोधी क्षमता च तुल्यकालिकरूपेण प्रबलः अस्ति, अमेरिकादेशः तस्य सहायतां कुर्वन् अस्ति उदाहरणार्थं भूमध्यसागरे नियोजिताः "आर्ले बर्क" वर्गस्य विध्वंसकाः इजरायलस्य तटीयक्षेत्राणां प्रमुखतटीयनगरानां च कृते क्षेपणास्त्रविरोधी-अग्नि-आच्छादनं प्रदास्यन्ति . मध्यपूर्वे नियोजितं अमेरिकीसैन्यं इजरायलस्य क्षेपणास्त्रविरोधीप्रणाल्या सह संजालयुक्तानि कार्याणि कर्तुं अन्यवायुरक्षा, क्षेपणास्त्रविरोधी उपकरणानि च सहितं "देशभक्त"-प्रणाल्याः अपि उपयोगं कर्तुं शक्नोति