चाइना ईस्टर्न् इत्यस्य c919 बेडा अष्टविमानेषु विस्तारं प्राप्नोति|चाइना ईस्टर्न् इत्यस्य 8th c919 वितरितम्
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाइना ईस्टर्न् एयरलाइन्स् सोमवासरे शङ्घाईनगरे चीनस्य निर्माता वाणिज्यिकविमानकार्पोर् अथवा कोमाक् इत्यस्मात् अष्टमं c919 जेट्लाइनरं प्राप्नोति। [चित्रं चीन दैनिकं प्रति प्रदत्तम्]।
चीन ईस्टर्न् एयरलाइन्स् इत्यनेन सोमवासरे अपराह्णे शङ्घाईनगरे चीनस्य निर्माता वाणिज्यिकविमानकार्पोर् अथवा कोमाक् इत्यस्मात् अष्टमं c919 जेट्लाइनरं प्राप्तम्, येन तस्य c919 विमानस्य बेडानां विस्तारः निरन्तरं भवति इति सुनिश्चितं कृतम् इति शङ्घाई-आधारितस्य वाहकस्य कथनम् अस्ति यत् c919 इत्यस्य प्रथमः वैश्विकः ग्राहकः अस्ति .
चीन ईस्टर्न् एयरलाइन्स् c919 इत्यस्य प्रथमः वैश्विकः ग्राहकः अस्ति अद्यैव कम्पनीयाः अष्टमः स्वदेशीयरूपेण निर्मितः c919 यात्रीविमानः आधिकारिकरूपेण वितरितः, येन c919 इत्यस्य बेडानां निरन्तरविस्तारः सुनिश्चितः अभवत्
समयसूचनानुसारं नूतनं विमानं सप्ताहव्यापिनस्य राष्ट्रियदिवसस्य अवकाशस्य समये वाणिज्यिकविमानयानानि कर्तुं आरभेत इति चाइना ईस्टर्न् इत्यनेन उक्तम्।
योजनानुसारं एतत् c919 आगामिराष्ट्रीयदिवसस्य अवकाशकाले व्यावसायिकविमानयानानि करिष्यति, येन चीनपूर्वीयविमानसेवायाः बेडाविन्यासः अधिकं समृद्धः भविष्यति।
चीनस्य प्रथमस्य स्वविकसितस्य संकीर्णशरीरस्य विमानस्य प्रथमग्राहकः संचालकः च इति नाम्ना चाइना ईस्टर्न् इत्यनेन अस्मिन् वर्षे अद्यावधि चत्वारि c919 विमानानि प्राप्तानि।
चीनस्य प्रथमस्य स्वविकसितस्य संकीर्णशरीरस्य यात्रीविमानस्य प्रथमग्राहकत्वेन संचालकत्वेन च चीनपूर्वीयविमानसेवा अस्मिन् वर्षे चत्वारि c919 विमानानि प्राप्तवती अस्ति।
स्रोत:चीनदैली
सम्पादक:चेनदावेई
वरिष्ठ सम्पादक:pangbo