नस्रल्लाहस्य मृत्युः मध्यपूर्वे परिवर्तनं कथं प्रभावितं करिष्यति ?
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन ३० सितम्बर् दिनाङ्के वृत्तान्तः२८ सितम्बर् दिनाङ्के जर्मन-समाचार-दूरदर्शन-चैनलस्य जालपुटे "नस्रल्लाहः हिजबुल-सङ्घस्य कृते कानि उद्घाटनानि त्यक्तवान्" इति शीर्षकेण लेखः प्रकाशितः । "आलेख। लेखः यथा संकलितः अस्ति ।
इजरायलसैनिकाः शिया-सैनिकदलस्य मुख्यालये आक्रमणं कृतवन्तः इति दावान् कृत्वा हिज्बुल-नेता नस्रुल्लाहः मारितः । एतत् मध्यपूर्वे नीलवर्णात् बोल्ट् इव आसीत् ।
इदानीं हिजबुल-सङ्घस्य किं भविष्यति ?
करिश्मान् नस्रल्लाहः लेबनानदेशस्य सर्वाधिकशक्तिशाली पुरुषः इति मन्यते । तस्य मृत्योः कारणात् शिया-समूहः किञ्चित् नेतृत्वहीनः अभवत् । "नस्रुल्लाहस्य मृत्युः हिजबुलविरुद्धं इजरायलस्य कृते गम्भीरः आघातः अस्ति, तस्य प्रभावः लेबनानदेशात् अपि दूरं गच्छति" इति फ्रेई यूनिवर्सिटी बर्लिनस्य मध्यपूर्वविशेषज्ञः यानिस् युलियन् ग्रिम् इत्ययं निर्मूलितस्य अनन्तरं हिजबुलस्य अन्तः कोऽपि आह्वानं कर्तुं शक्नोति इति अस्पष्टम् शॉट्स् इति । हिज्बुल-सङ्घः इरान्-देशात् निर्देशान् प्रतीक्षते स्यात् । इरान् हिजबुल-सङ्घस्य वास्तविकं रक्षात्मकं बलं महत्त्वपूर्णं समर्थकं च अस्ति । इरान् कथं प्रतिक्रियां दास्यति इति द्रष्टव्यम् अस्ति। परन्तु यत् निश्चितं तत् अस्ति यत् इजरायलस्य बृहत्प्रमाणेन आक्रमणेन हिजबुल-सङ्घस्य दुर्बलीकरणं अपमानं च अभवत् यत् अन्तिमेषु वर्षेषु न दृष्टम्।
नस्रल्लाहस्य मृत्युः कियत् महत्त्वपूर्णः आसीत् ?
तथाकथितस्य "प्रतिरोधस्य अक्षस्य" महत्त्वपूर्णेषु व्यक्तिषु नस्रुल्लाहः एकः आसीत् । सः कदाचित् इराणस्य सर्वोच्चनेता अली खामेनी इत्यस्य पृष्ठतः द्वितीयक्रमाङ्कस्य व्यक्तिः इति मन्यते । ग्रिम् इत्यनेन उक्तं यत् सः खामेनी इत्यस्य गठबन्धनस्य कृते चयनितः आध्यात्मिकः उत्तराधिकारी अपि भवितुम् अर्हति इति। ग्रिम् इत्यनेन उक्तं यत् यदि वृद्धः खामेनी पदं त्यजति वा म्रियते वा तर्हि "नस्रल्लाहः तस्य उत्तराधिकारी 'प्रतिरोधस्य अक्षस्य' आध्यात्मिकनेता भवितुम् अर्हति यतोहि इरान्देशे अन्यः कोऽपि करिश्मान् व्यक्तिः नास्ति यः एतां भूमिकां ग्रहीतुं शक्नोति।
लेबनानदेशस्य ओरिएण्ट्-टुडे इति वृत्तपत्रस्य मुख्यसम्पादकः एन्थोनी सम्रानी इत्यस्य मतं यत् नस्रल्लाहस्य वधस्य प्रभावः सोलेमानी-बिन् लादेन्-योः वधात् अपि अधिकः अस्ति
इजरायल-देशेन सह द्वन्द्वस्य किं किं निहितार्थाः सन्ति ?
तत् द्रष्टव्यं वर्तते, अनेके सम्भावनाः च सन्ति । यथा, इदानीं नेताहीनः हिजबुलः अद्यापि आहतः अपि विशेषतया हिंसकरूपेण प्रतिक्रियां दातुं प्रयतते - एतत् च अद्यापि आक्रमणं कर्तुं समर्थः इति दर्शयितुं भवति। इराक्-यमेन्-देशयोः मिलिशियाभिः सह मिलित्वा आक्रमणं कर्तुं शक्नोति, इरान् अपि भागं गृह्णीयात् ।
यदि हिज्बुल-सङ्घः इजरायल-देशेन सह दक्षिणसीमातः स्वसैनिकं न निष्कासयति तर्हि इजरायल्-सेना अस्मिन् मिलिशिया-सङ्घस्य उपरि उच्चदबावं स्थापयितुं सीमितं स्थल-आक्रमणं करिष्यति इति न निराकृतम् परन्तु एतादृशयुद्धेन दक्षिणे इजरायलविरुद्धं गुरिल्लायुद्धं कृतस्य हिज्बुल-सङ्घस्य लाभः भवितुम् अर्हति । यतो हि गाजा-देशे युद्धेन हिज्बुल-हमास-सङ्घः महत्त्वपूर्णतया दुर्बलौ अभवताम्, अतः तेहरान-देशस्य मित्रराष्ट्रत्वेन यमन-देशस्य हुथी-दलस्य महत्त्वं वर्धयितुं शक्यते
नस्रल्लाहस्य मृत्युः लेबनानस्य कृते किं अर्थं धारयति ?
भूमध्यसागरीयः लघुः देशः प्रायः वर्षद्वयं यावत् राष्ट्रपतिरहितः प्रभावीरूपेण च कोऽपि सर्वकारः नास्ति, अधुना नस्रल्लाहस्य मृत्योः परिणामेण सत्ताशून्यतां सृजति। इरान्-देशात् सम्प्रति कोऽपि संकेतः नास्ति यत् हिजबुल-सङ्घस्य महत्त्वपूर्णः समर्थकः तस्य शून्यतां पूरयितुं अभिप्रायः अस्ति । फलतः धार्मिकभेदैः गभीरं विभक्ते लेबनानदेशे अन्येषु संगठनात्मकगुटेषु नूतनाः सत्तासङ्घर्षाः भवितुम् अर्हन्ति । हिजबुल-विरोधिनः इदानीं देशे हिजबुल-संरचनायाः एकवारं सर्वदा उन्मूलनं कृत्वा सर्वकारीय-नियन्त्रणं पुनः स्थापयितुं अद्वितीयं अवसरं पश्यन्ति |. परन्तु देशस्य सुरक्षा अपि पतितुं शक्नोति, नूतनाः धार्मिकसङ्घर्षाः, अशान्तिः च उद्भवति । १९७५ तः १९९० पर्यन्तं देशे रक्तरंजितं गृहयुद्धम् अभवत् । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)