समाचारं

जी-७ इरान्-देशे नूतनानां प्रतिबन्धानां विषये चर्चां करोति, बाइडेन् इजरायल्-देशं 'आनुपातिकरूपेण' प्रतिक्रियां दातुं आग्रहं करोति ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियारूपेण अमेरिकी-राष्ट्रपतिः बाइडेन् इरान्-विरुद्धं नूतनानां प्रतिबन्धानां विषये चर्चां कर्तुं सप्त-समूहस्य (g7) नेतारैः सह सम्मेलन-कॉलं कृतवान्
अक्टोबर्-मासस्य द्वितीये दिने व्हाइट हाउसेन एकं वक्तव्यं प्रकाशितम् यत्, "राष्ट्रपतिः बाइडेन् जी-७-नेतृभिः सह सम्मेलन-कॉलं कृत्वा इजरायल्-देशे इराणस्य अस्वीकार्य-आक्रमणस्य विषये चर्चां कृतवान्, आक्रमणस्य प्रतिक्रियाणां विषये च चर्चां कृतवान्, यत्र नूतनाः प्रतिबन्धाः अपि सन्ति । बाइडेन् राष्ट्रपतिः जी-७-नेतृभिः च इराणस्य आक्रमणस्य स्पष्टतया निन्दा कृता on israel.
ततः पूर्वं जी-७-नेतृभिः मध्यपूर्वे तनावानां विषये सम्मेलन-आह्वानं कृतम् । जी-7-सङ्घस्य परिवर्तनशील-राष्ट्रपतिपदं धारयन्त्याः इटली-प्रधानमन्त्रीकार्यालयेन निर्गतस्य वक्तव्यस्य अनुसारं जी-७-सङ्घस्य नेतारः मध्यपूर्वे हाले तनावानां वर्धनस्य विषये प्रबलचिन्ताम् अव्यक्तवन्तः रुचिः" इति विश्वासं कृतवान् यत् संकटस्य समाधानं अद्यापि कूटनीतिकमार्गेण कर्तुं शक्यते। निपटनं, "क्षेत्रीयतनावानां निवारणाय एकत्र कार्यं कर्तुं" सहमतः।
समाचारानुसारं इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अपि आग्रहः कृतः यत् "इजरायल-लेबनानसीमायाः सुरक्षां सुनिश्चित्य" लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः प्राधिकरणस्य सुदृढीकरणस्य विषये विचारः करणीयः इति
रायटर्-पत्रिकायाः ​​विश्लेषकाणां उद्धरणं दत्तम् येषां मतं यत् एप्रिल-मासे इरान्-देशेन इजरायल्-देशे यदा इरान्-देशेन क्षेपणास्त्र-ड्रोन्-प्रक्षेपणं कृतम् तदा अपेक्षया इजरायलस्य प्रतिक्रिया अधिका कठोरः भवितुम् अर्हति, येन सूचितं यत् अस्मिन् समये तेहरान-देशस्य परमाणु-सुविधाः अथवा तैल-सुविधाः लक्ष्यं कर्तुं शक्नोति इति। अन्ये विशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् अमेरिकादेशः पुनः एकवारं इजरायलस्य प्रतिक्रियां मध्यमं कर्तुं प्रयतते यत् क्षेत्रीययुद्धं परिहरति।
तस्य प्रतिक्रियारूपेण अमेरिकीराष्ट्रपतिः बाइडेन् बुधवासरे (द्वितीये) उक्तवान् यत् सः इराणस्य परमाणुसुविधानां विरुद्धं इजरायलस्य प्रतिकारात्मकप्रहारस्य समर्थनं न करिष्यति तथा च इजरायल् इत्यनेन "आनुपातिक" कार्यवाही कर्तुं आग्रहः कृतः। बाइडेन् इत्यनेन अपि उक्तं यत् सः शीघ्रमेव नेतन्याहू इत्यनेन सह मिलति इति । इजरायल-अधिकारिणः अमेरिकी-अधिकारिभ्यः अवदन् यत् ते अद्यापि ईरानी-क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियायाः लक्ष्याणि, समयं, साधनानि च अन्तिमरूपेण निर्धारयन्ति इति वाशिङ्गटन-नगरे अस्य विषये परिचितस्य व्यक्तिस्य कथनम् अस्ति
तृतीये दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं ईरानीराष्ट्रपतिः पेझिजियान् कतारस्य अमीर (राष्ट्रप्रमुखः) तमीम इत्यनेन सह मिलित्वा पत्रकारसम्मेलने अवदत् यत् यदि इजरायल् इरान्-देशे आक्रमणं करोति तर्हि तेहरान-देशः इजरायल्-देशे अधिकं परिवर्तनं कर्तुं इच्छति . पेजेश्चियान् अवदत् यत् - "अस्माकं देशः युद्धं न अन्वेषयति। इजरायल् एव अस्मान् प्रतिक्रियां दातुं बाध्यते। यदि इजरायल् अस्मान् प्रतिक्रियां ददाति तर्हि वयं अधिकं बलात् कठोरतरं च प्रतिक्रियां दास्यामः।"
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन द्वितीयदिनाङ्के लेबनान-इजरायल-देशयोः स्थितिः सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये उक्तं यत् वर्तमानस्थितौ संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः तत्कालं कार्यवाही कृत्वा एकीभवितुं आवश्यकम् अस्ति स्पष्टं निर्विवादं च आग्रहं कुर्वन्तु गाजादेशे तत्क्षणमेव युद्धविरामः प्राप्तव्यः तथा च लेबनान-इजरायल-देशयोः स्थितिः तत्क्षणमेव शीतलं कर्तुं हिंसाचक्रं च स्थगयितुं अस्माभिः सर्वप्रयत्नाः करणीयाः | , तथा च अस्माभिः सम्बन्धितपक्षं राजनैतिक-कूटनीतिक-निपटनस्य मार्गे पुनः धक्कायितव्यम् |
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया