"एतत् मुखस्य थप्पड़ः" अनेकेभ्यः देशेभ्यः प्रतिनिधिभिः गुटेरेस् इत्यस्य समर्थनं भवति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य विदेशमन्त्री घोषितवान्
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस्
इजरायले स्वागतं न भवति
तथा प्रवेशं नकारयन्ति
अस्मिन् विषये अनेकेषां देशानाम् प्रतिनिधिभिः वचनं कृतम् अस्ति
इजरायल् गुटेरेस् करिष्यति
"persona non grata" इति सूचीकृतम् ।
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस् इत्येतम् "persona non grata" इति घोषितं कृत्वा इजरायल्-देशे प्रवेशं न अस्वीकृतम् । अस्मिन् विषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सदस्याः कथं प्रतिक्रियां दत्तवन्तः ? न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये सीसीटीवी-सञ्चारकः जू डेझी चीन-फ्रांस्-रूस-आदिदेशानां प्रतिनिधिनां साक्षात्कारं कृतवान् ।
संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् एषः निर्णयः अस्वीकार्यः अस्ति। संयुक्तराष्ट्रसङ्घस्य रूसीस्थायिप्रतिनिधिना अस्य विषये केवलमेकशब्देन प्रतिक्रियाम्↓↓
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् । तदनन्तरं संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् इत्यनेन उक्तं यत् इजरायल्-देशेन इराणस्य आक्रमणस्य विषये यथाशीघ्रं सुरक्षापरिषदः समागमः भवतु इति अनुरोधः कृतः, सुरक्षापरिषद् च "इराणस्य स्पष्टं सम्यक् च निन्दां निर्गन्तुं" इति
चीनदेशः दृढतया समर्थनं करोति
संयुक्तराष्ट्रसङ्घस्य महासचिवस्य कार्यं
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् लेबनान-इजरायल-देशयोः स्थितिविषये आपत्समागमं कृतवती । संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन सभायां उक्तं यत् मध्यपूर्वे प्रचण्डा ज्वालामुखी शीघ्रमेव नरकीयविपत्तौ परिणमति इति स्थितिः दुर्गतातः अधिका भवति अधुना हिंसायाः सह मिलनस्य घातकचक्रस्य निवारणस्य समयः अस्ति this मध्यपूर्वस्य जनान् अगाधं प्रति एकं चक्रं धक्कायति।
गुटेरेस् इत्यनेन पुनः इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य दृढतया निन्दा कृता, "एते आक्रमणानि प्यालेस्टिनी-जनानाम् कार्यस्य समर्थनं न कुर्वन्ति, तेषां दुःखं वा न्यूनीकर्तुं वा न शक्नुवन्ति" इति .प्रायः नित्यं गोलीकाण्डस्य आदानप्रदानेन सुरक्षापरिषदः प्रस्तावानां १५५९, १७०१ च गम्भीररूपेण उल्लङ्घनम् अभवत् ।
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् वर्तमानस्थितौ संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः तत्कालं कार्यवाही करणीयः, स्पष्टानि निर्विवादानि च माङ्गल्यानि कर्तुं एकीकृत्य गाजादेशे युद्धविरामः तत्क्षणमेव प्राप्तव्यः लेबनान-इजरायल-देशयोः स्थितिः तत्क्षणमेव शीतलं कर्तुं प्रवर्धनीया, हिंसाचक्रं च स्थगितव्यं, निवारणाय च सर्वे प्रयत्नाः करणीयाः यथा यथा युद्धं प्रसरति तथा तथा प्रासंगिकपक्षं राजनैतिक-कूटनीतिक-निपटनस्य पटले पुनः धक्कायितव्यम् |.
सः अपि अवदत् यत् चीनदेशः महासचिवस्य कार्यस्य दृढतया समर्थनं करोति, महासचिवस्य विरुद्धं इजरायलस्य निराधार-आरोपाणां विरोधं च करोति।
अनेकदेशानां प्रतिनिधिभिः स्वविचारः प्रकटितः
गुटेरेस् इत्यनेन सह एकता
इजरायलस्य कार्याणां विषये संयुक्तराष्ट्रसङ्घस्य अनेकदेशानां स्थायीप्रतिनिधिभिः गुटेरेस् इत्यनेन सह एकतां प्रकटितवती, गुटेरेस् इत्यस्य कार्यस्य समर्थनं च पुनः उक्तम्
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिः नेबेन्जिया स्वभाषणे अवदत् यत्, "इजरायलस्य एतत् कर्तुं केवलं अश्रुतम्। एतत् न केवलं संयुक्तराष्ट्रसङ्घस्य मुखस्य थप्पड़ः, अपितु अस्माकं सर्वेषां कृते अपि।
संयुक्तराष्ट्रसङ्घस्य अल्जीरियादेशस्य स्थायीप्रतिनिधिः बेन्जामा अवदत् यत् - "अल्जीरियादेशस्य पक्षतः अहं महासचिवेन सह मम एकतां, अस्य (इजरायलस्य) निर्णयस्य प्रशंसाम् समर्थनं च प्रकटयामि यत् संयुक्तराष्ट्रव्यवस्थायाः सम्पूर्णस्य अन्तर्राष्ट्रीयस्य च प्रति तस्य प्रकटं अवमाननं प्रतिबिम्बयति समुदाय।"
तदतिरिक्तं स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् अपि द्वितीयदिनाङ्के सामाजिकमाध्यमेन गुटेरेस् इत्यस्य समर्थनं प्रकटितवान् । मध्यपूर्वे द्वन्द्वानां समाधानार्थं बहुपक्षीयतायाः अविचलरक्षायाः, संवादस्य च कृते गुटेरेस्-सङ्घस्य, संयुक्तराष्ट्रसङ्घस्य च कृते सञ्चेज्-महोदयः कृतज्ञतां प्रकटितवान्
स्रोतः - जनदैनिकः