समाचारं

"इजरायलस्य एफ-३५ युद्धविमानानां द्वौ स्क्वाड्रनौ पूर्णतया नष्टौ" इति ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इजरायलस्य एफ-३५ युद्धविमानानां द्वौ स्क्वाड्रनौ पूर्णतया नष्टौ" इति ।

00:00
00:00
01:10
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुरुत
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

सीसीटीवी न्यूज

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन इजरायल्-देशस्य उपरि आक्रमणानां श्रृङ्खलायाः प्रतिक्रियारूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणास्त्राणि प्रक्षेपणं करिष्यामि इति अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं घोषितम्

इराणस्य मीडिया-माध्यमेन द्वितीयदिनाङ्के उक्तं यत् इराणस्य इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणे इराणी-क्षेपणास्त्रैः इजरायल-वायुस्थानकं प्रहारं कृत्वा इजरायल्-देशस्य एफ-३५-युद्धविमानानाम् द्वौ स्क्वाड्रनौ नष्टौ। इजरायलसैन्येन उक्तं यत् इजरायलस्य वायुसेनायाः आक्रमणे लघुहानिः अभवत् ।

विडियो स्रोतः सीसीटीवी न्यूज (०१:०७)

इस्लामिकगणराज्यस्य इराणस्य रेडियो-दूरदर्शनस्य द्वितीयदिनाङ्कस्य प्रतिवेदनानुसारं ईरानीसशस्त्रसेनायाः मुख्याधिकारी बघेरी इत्यनेन तस्मिन् दिने इजरायल्-देशे क्षेपणास्त्र-आक्रमणस्य मुख्यलक्ष्याणि प्रकटितानि, येषु इजरायल्-देशस्य प्रमुखाः त्रयः वायु-अड्डाः इजरायल्-आधाराः सन्ति गुप्तचर-गुप्तसेवा (मोसाद्) तथा च सामरिक-रडार-टङ्क-सङ्घटन-केन्द्राणि, सैनिकवाहनानि इत्यादयः । इराणी-माध्यमानां समाचारानुसारं दक्षिण-इजरायल-देशस्य नेगेव-मरुभूमिस्थं नेवाटिम्-वायुसेनास्थानकं प्रथमे दिनाङ्के ईरानी-क्षेपणास्त्रेण आहतम्, इजरायल्-देशस्य एफ-३५-युद्धविमानानाम् द्वौ स्क्वाड्रनौ पूर्णतया नष्टौ अभवताम्

तस्मिन् एव दिने इजरायलस्य बहुविधमाध्यमानां समाचारैः पुष्टिः कृता यत् इजरायलस्य वायुसेनास्थानकस्य उपरि ईरानीक्षेपणास्त्रेण आक्रमणं जातम्, येन केषाञ्चन भवनानां, युद्धविमानानाम् अनुरक्षणकार्यशालानां च क्षतिः अभवत्

परन्तु इजरायलस्य सैन्यस्रोतस्य उद्धृत्य प्रतिवेदने उक्तं यत्, अड्डे युद्धविमानानि, ड्रोन्, गोलाबारूदः, प्रमुखाः आधारभूतसंरचना च क्षतिग्रस्ताः न सन्ति इजरायल रक्षासेनाः मन्यन्ते यत् आधारे ईरानी-क्षेपणास्त्र-आक्रमणं "अप्रभावी" अस्ति, तस्य कोऽपि प्रभावः नास्ति on the israeli air force. इजरायलस्य मीडिया-समाचारपत्रेषु यस्य आधारस्य उपरि आक्रमणं जातम् तस्य विशिष्टं नाम स्थानं च न उक्तम् ।

अस्य अंकस्य वरिष्ठः सम्पादकः झोउ युहुआ