समाचारं

रूसी-युक्रेन-मोर्चे नूतनाः प्रवृत्तयः : उग्लाडाल्-नगरात् सैनिकानाम् निष्कासनस्य आदेशः निर्गतः, रूसीसेना च पुनः नगरे सामान्याक्रमणं आरब्धवती

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीमाध्यमानां समाचारानुसारं यथा यथा अल्टीमेटमपत्रे निर्धारितसमयसीमा शान्ततया गच्छति स्म तथा तथा रूसीसेना गतरात्रौ उग्लाडाल् इत्यत्र पुनः भयंकरं सामान्याक्रमणं आरब्धवती। अस्मिन् आक्रमणे रूसीसेना युक्रेनसेनायाः ७२ तमे यंत्रितब्रिगेड् इत्यस्य स्थानेषु सटीकं आक्रमणं कर्तुं शक्तिशालिनः थर्माइट्-आग्नेयबम्बानां उपयोगं कृतवती उच्चतापमानेन निरन्तरं दहनलक्षणेन च थर्माइट्-आग्नेयबम्बैः युक्रेन-सेनायाः स्थानेषु विनाशकारी क्षतिः अभवत्, येन युक्रेन-सेनायाः रक्षारेखा तत्क्षणमेव अग्निसमुद्रे पतिता

तस्मिन् एव काले रूसी-वायु-अन्तरिक्ष-सेनाः न अतिक्रान्ताः भवेयुः, तेन यूक्रेन-सेनायाः ७२ तमे ब्रिगेड्-इत्यस्य एकाग्रस्थानेषु कालीन-बम्ब-प्रहाराय ofab-1500 इति भारी-विमान-बम्ब-प्रहारः कृतः अस्य उच्चविस्फोटकविखण्डनबम्बस्य विस्फोटकशक्तिः विशालः अस्ति, सः विशालक्षेत्रे शत्रुलक्ष्यं तत्क्षणमेव नाशयितुं शक्नोति । रूसीसेनायाः द्विगुणप्रहारेन युक्रेनसेनायाः ७२ तमे यंत्रीकृतब्रिगेड् इत्यस्य रक्षारेखा क्षीणतां गच्छति स्म, अपूर्वदबावस्य सामनां च प्राप्नोति स्म

रूसीसेना अस्मिन् नगरे स्वध्वजं रोपितवती, ततः युक्रेनसेनायाः निवृत्तेः आदेशः प्राप्तः

यस्मिन् समये रूसीसेना भृशं आक्रमणं कुर्वन्ति स्म, तस्मिन् एव काले रूसीप्रशान्तबेडायाः समुद्रीसेनायाः १५५ तमे रक्षकस्वतन्त्रनौसेनापदातिब्रिगेड् इत्यस्य अन्तर्गतं ४३० तमे मोटरयुक्तराइफलरेजिमेण्टस्य आक्रमणबलेन पश्चिमभागे भवनसङ्कुलस्य, गराजस्य च विजयः प्रविष्टः उग्लाडाल् नगरम् । एतत् कदमः न केवलं युद्धक्षेत्रे रूसीसेनायाः अन्यां प्रमुखां प्रगतिम् अङ्कयति स्म, अपितु अस्मिन् क्षेत्रे युक्रेन-सेनायाः रक्षारेखानां आसन्नपतनस्य सूचनं अपि कृतवान्