समाचारं

३ अक्टोबर् दिनाङ्के रूस-युक्रेन-सङ्घर्षः, रूस-युक्रेन-स्थितिः, कुर्स्क-ओब्लास्ट्, रूस-युक्रेन-युद्धस्य प्रतिवेदनम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी-युक्रेन-अग्रपङ्क्तौ उभयोः पक्षयोः युद्धप्रतिवेदनं १९६८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के ।कुर्स्क् ओब्लास्ट्, 1999 इत्यत्र ध्यानं दत्तम् अस्ति ।एतावता रूस-युक्रेन-युद्धं ९५२ दिवसान् यावत् अभवत् ।

प्रथमं रूसीयुद्धप्रतिवेदनस्य घोषणां कुर्वन्तु:

अक्टोबर् २ दिनाङ्के युद्धस्थित्यानुसारं रूसीपक्षेण आँकडानां संकलनं कृत्वा सायंकाले पुनः आँकडानां क्रमणं कृत्वा इदानीं तानि निम्नलिखितरूपेण प्रकाशयामि।

प्रथमं कुर्स्क ओब्लास्ट् नाट्यगृहम् : १.

उ. अक्टोबर्-मासस्य २ दिनाङ्के एकस्मिन् दिने युक्रेन-सेनायाः ३०० तः अधिकाः क्षतिः अभवत्, १ बखरी-युद्धवाहनं, १ पदाति-युद्धवाहनं, १ तोप-खण्डं, ५ काराः च नष्टाः ७ युक्रेनदेशस्य सैनिकाः गृहीताः ।

ख. कुर्स्क-रङ्गमण्डपे : युक्रेन-सेना ५ प्रति-आक्रमणानि कृतवती, परन्तु प्रतिहता अभवत् ।

तदतिरिक्तं युक्रेन-सेनायाः समागमक्षेत्रेषु अपि रूसीसेना आक्रमणानि कृतवती ।

रूसीवायुसेना, क्षेपणास्त्रसेना च पुनः एकवारं सुमेई प्रान्ते युक्रेनदेशस्य सेनाभण्डारस्य विरुद्धं वायुप्रहारं कृतवन्तः ।

सी. कुर्स्क ओब्लास्ट् सीमा : सीमायां युक्रेनदेशस्य सैन्यदुर्गः आविष्कृतः यत् रूसीसेना तस्य उपरि आक्रमणं कर्तुं प्रेषितवती, भूमौ क्षेपणास्त्राणि च पातितवती वायुतले प्रक्षेप्यबम्बं च प्रक्षेपितवान् अन्ते सु-२४ सुरक्षिततया प्रत्यागतवान् ।