2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य रात्रौ एन्फील्ड्-क्रीडाङ्गणे सलाहः पुनः लिवरपूलस्य नायकः अभवत्, मिस्र-देशस्य फारो-क्लबस्य प्रत्येकं पास-शॉट्-इत्यनेन सह लिवरपूल्-इत्यनेन स्वगृहे बोलोग्ना-नगरं २-० इति स्कोरेन पराजितम्, अन्येषां स्पर्धानां गणनेन स्लॉट्-दलेन पञ्च-क्रीडासु विजयः प्राप्तः पंक्ति। नूतने सत्रे एतावता लिवरपूल् ९ क्रीडासु ८ विजयाः १ हानिः च प्राप्तवान्, तस्य तेजस्वी अभिलेखः प्रीमियरलीग्, चॅम्पियन्स् लीग्, आङ्ग्ललीगकपयोः मध्ये उन्नतः अस्ति, प्रीमियरलीगस्य क्रमाङ्के च अग्रणी अस्ति एतादृशाः उत्कृष्टाः परिणामाः स्लॉट् इत्ययं लिवरपूल्-नगरस्य इतिहासे प्रथमः मुख्यप्रशिक्षकः अपि अभवत् यः प्रथमेषु ९ क्रीडासु ८ क्रीडासु विजयं प्राप्तवान् ।
लिवरपूलस्य एतादृशं उत्तमं आरम्भं प्राप्तुं क्षमता अद्य रात्रौ पासिंग्-शूटिंग्-उपार्जनानां गणनेन मिस्र-देशस्य फारो-इत्यनेन अस्मिन् सत्रे ९ वारं क्रीडितः, सः दलस्य सर्वाधिकं गोलानि च कृतवान् .तस्मिन् एव काले सः अस्मिन् सत्रे प्रीमियरलीगस्य प्रथमः ५+५ खिलाडी अपि अस्ति! ज्ञातव्यं यत् अष्टवर्षेभ्यः क्रमशः प्रफुल्लितः पुरातनः एपिफिलम् इति नाम्ना सलाहः लक्ष्यैः सह स्वस्य इतिहासं लिखितवान्, एकस्मिन् रात्रौ द्वौ अभिलेखौ स्थापितवान्
सलाहः लिवरपूल-क्लबस्य इतिहासे प्रथमः खिलाडी अभवत् यः चॅम्पियन्स्-लीग्-क्रीडायां क्रमशः पञ्च-गृह-क्रीडाः कृतवान् । सलाहः आगमनात् पूर्वं लिवरपूल्-इतिहासस्य कोऽपि खिलाडी पञ्च चॅम्पियन्स्-लीग्-उपाधिं प्राप्य अपि एतत् कर्तुं न शक्तवान् । तदतिरिक्तं सलाहः ४२ गोलानि कृत्वा चॅम्पियन्स् लीग्-क्रीडायां सर्वोच्चस्कोरर इति लिवरपूल्-क्लबस्य अभिलेखं निरन्तरं स्थापयति ।