2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्र स्रोतः : दृश्य चीन
ब्लू व्हेल न्यूज, २ अक्टोबर (रिपोर्टर ली ज़ुओलिंग) २.“अस्मिन् वर्षे राष्ट्रियदिवसस्य समये कारं क्रेतुं साधु विचारः यदि पश्चात् महत् भवति तर्हि भवन्तः पश्चातापं करिष्यन्ति।”
सितम्बरमासस्य अन्तिमे दिने हुआङ्ग हाङ्ग (छद्मनाम) यः एकस्मिन् प्रमुखे नूतने फोर्स् ब्राण्ड्-भण्डारे कारं विक्रयति, सः "राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य" कृते उष्णतां प्राप्तुं आरब्धवान् सः ब्लू व्हेल न्यूज इत्यस्मै अवदत् यत् इदानीं कारं क्रीणाति सति न केवलं निर्मातुः अधिकाराः हिताः च वर्धन्ते, यदि भवतां नामधेयेन पुरातनं कारं भवति तर्हि भवान् राष्ट्रियकारस्य स्क्रैपिंग अनुदानार्थं वा स्थानीयप्रतिस्थापनस्य नवीकरणस्य च अनुदानार्थं अपि आवेदनं कर्तुं शक्नोति।
यथा हुआङ्ग हाङ्गः अवदत्, राष्ट्रियस्तरस्य स्थानीयसरकाराः अपि कारानाम् "व्यापार-प्रवेशस्य" समर्थनार्थं निरन्तरं अनुदानं वर्धयन्ति ।
विशेषतया, स्क्रैपिंग तथा नवीकरण अनुदानस्य दृष्ट्या, राष्ट्रीयविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य तथा व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" इति विषये जारीसूचनानुसारम्, व्यक्तिगतरूपेण उपभोक्तारः राष्ट्रिय iii तथा उत्सर्जनमानकानां अधः स्क्रैपिंगं कुर्वन्ति ईंधनयात्रीकाराः अथवा 30 अप्रैल, 2018 (सहितरूपेण) पूर्वं पञ्जीकृताः नवीन ऊर्जायात्रीकाराः, तथा च "वाहनक्रयणकरात् मुक्तानाम् नवीन ऊर्जावाहनमाडलानाम् सूचीपत्रे" समाविष्टानि नवीन ऊर्जायात्रीकाराः क्रियन्ते वा २.०-लीटरं तथा २.० लीटरं वा न्यूनं वा विस्थापनं युक्तानां ईंधन-आधारित-यात्रीकारानाम् कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकारानाम् कृते २०,००० युआन्, २.० लीटर-अथवा न्यून-विस्थापनस्य ईंधन-आधारित-यात्रीकारानाम् कृते १५,००० युआन् यावत् वर्धयिष्यते .
अद्यैव राष्ट्रियविकाससुधारआयोगस्य संसाधनसंरक्षणपर्यावरणसंरक्षणविभागस्य उपनिदेशकः वेन हुआ राष्ट्रियविकाससुधारआयोगेन आयोजिते पत्रकारसम्मेलने परिचयं दत्तवान् यत् २४ सितम्बर् दिनाङ्कपर्यन्तं राष्ट्रियवाहनव्यापारस्य मञ्चः अनुमोदितानां अनुदान-अनुरोधानाम् कुलम् संचयम् अकरोत्, यत् राष्ट्रिय-ऋण-निधि-व्ययस्य परिमाणस्य अनुरूपम् अस्ति ।
"नवीनऊर्जावाहनानां कृते २०,००० युआन्-रूप्यकाणां स्क्रैपेज-नवीकरणसहायता तेषां कृते अस्ति येषां कृते पुरातनकाराः सन्ति येषां स्क्रैप्-करणस्य आवश्यकता वर्तते। केवलं ते ईंधनवाहनानि एव आवेदनं कर्तुं शक्नुवन्ति येषां ३० जून-२०११ तः पूर्वं पञ्जीकृताः सन्ति व्हेल न्यूज इत्यनेन उक्तं यत् यदि पुरातनं कारं स्क्रैपेज-मानकं न पूरयति तर्हि भवान् स्थानीयप्रतिस्थापनस्य नवीकरणस्य च अनुदानार्थं आवेदनं कर्तुं शक्नोति, परन्तु द्वयोः मध्ये एकस्य कृते एव आवेदनं कर्तुं शक्नोति।
तस्य मते गुआङ्गडोङ्ग-प्रान्ते इव अनुदान-मानकाः नूतन-कारस्य क्रय-मूल्यानुसारं त्रयः स्तराः विभक्ताः सन्ति: यदि कारस्य क्रय-मूल्यं ७०,००० युआन् (समावेशी) तः १५०,००० युआन् (अनन्य) यावत् भवति तर्हि अनुदानस्य कृते ईंधनवाहनस्य क्रयणं ८,००० युआन्/वाहनम् अस्ति यदि क्रयमूल्यं १५०,००० युआन् (समाहितं) तः २५०,००० युआन् (अनन्य) पर्यन्तं भवति, तर्हि ईंधनवाहनस्य क्रयणार्थं अनुदानं १२,००० युआन्/वाहनं भवति; २५०,००० युआन् (समाहितः), ईंधनवाहनस्य क्रयणार्थं अनुदानं १५,००० युआन्/वाहनम् अस्ति । नवीन ऊर्जावाहनानां क्रयणार्थं प्रत्येकं ग्रेडस्य कृते १,००० युआन् अतिरिक्तसहायतां योजितं भवति, यत् ९,००० युआन् तः १६,००० युआन् यावत् भवति ।
उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं सुपर-दीर्घकालीनविशेषकोषबन्धननिधिनां सदुपयोगाय कार्यान्वयनयोजनायाः विषये गुआंगडोङ्गप्रान्तीयजनसर्वकारस्य सामान्यकार्यालयेन जारीसूचनानुसारं, व्यक्तिगतग्राहकानाम् समर्थनस्य दृष्ट्या स्वयात्रीकारस्य प्रतिस्थापनं नवीकरणं च कुर्वन्ति चेत्, व्यक्तिगतग्राहकानाम् २०२४ तमे वर्षे एतत् कर्तव्यं भविष्यति यदि भवान् स्वनाम्ना पञ्जीकृतं यात्रीकारं २०२४ तमस्य वर्षस्य अप्रैल-मासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य दिसम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं स्थानान्तरयति, तथा च १ सितम्बरतः ग्वाङ्गडोङ्ग-नगरे नूतनं यात्रीकारं क्रीणाति , २०२४ तः ३१ दिसम्बर् २०२४ पर्यन्तं भवद्भ्यः एकवारं कारक्रयणसहायता जारी भविष्यति । स्थानान्तरितवाहनस्य पञ्जीकरणं अस्याः कार्यान्वयनयोजनायाः निर्गमनस्य तिथ्याः पूर्वं व्यक्तिगतग्राहकस्य नामधेयेन भवितुमर्हति। लक्ष्यं प्रान्ते (शेन्झेन्-नगरं विहाय) १४३,००० कारानाम् प्रतिस्थापनं अद्यतनीकरणं च अस्ति ।
गुआङ्गडोङ्ग-प्रान्तस्य अतिरिक्तं ब्लू व्हेल न्यूज इत्यस्य अपूर्ण-आँकडानां अनुसारं अगस्तमासात् आरभ्य शङ्घाई, बीजिंग, सिचुआन्, हुबेई, चोङ्गकिंग् इत्यादिषु ३१ स्थानेषु कारप्रतिस्थापनस्य नवीकरणस्य च समर्थनार्थं नीतयः उपायाः च प्रवर्तन्ते अथवा अद्यतनं कृतवन्तः, यत्र अधिकतमं अनुदानं भवति २०,००० युआन् यावत् द्विचक्रिकाः।
ब्लू व्हेल न्यूज इत्यनेन ज्ञातं यत् केषुचित् प्रान्तेषु नगरेषु च कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानं नूतनकारानाम् क्रयमूल्येन, यथा गुआङ्गडोङ्ग, सिचुआन्, हुबेई, झेजियांग इत्यादिषु स्थानेषु, नूतन ऊर्जाक्रयणार्थं अनुदानस्य च अनुसारं बहुस्तरयोः विभक्तं भविष्यति वाहनानि सामान्यतया इन्धनवाहनानां अपेक्षया अधिकाः भवन्ति . तदतिरिक्तं केषुचित् प्रान्तेषु नगरेषु च पुरातननवीनकारयोः उपयोगः अप्रचालनार्थं करणीयः, केषुचित् स्थानेषु तु एतस्य आवश्यकता नास्ति
यात्रीकारसङ्घः पूर्वं उक्तवान् यत् सितम्बरमासे वाहनविपण्ये तीव्रवृद्धिः अभवत्, "सुवर्णसितम्बर" इत्यस्य प्रभावः च महत्त्वपूर्णः आसीत् । तया दर्शितं यत् अगस्तमासात् आरभ्य स्क्रैपेज-नवीकरण-अनुदान-अनुदानानाम् आवेदनानां संख्या तीव्रगत्या वर्धिता, तथा च सितम्बर-मासे अनुदान-अनुरोधानाम् संख्या अधिका एव अस्ति, सितम्बर्-मासस्य १४ दिनाङ्कपर्यन्तं देशे वाहन-स्क्रैपिंग-कृते १० लक्षाधिकाः आवेदनाः प्राप्ताः सन्ति नवीकरण अनुदान। १९ सितम्बर् दिनाङ्कपर्यन्तं देशे प्रायः सर्वेषु प्रान्तेषु कारप्रतिस्थापनसहायतानीतयः प्रवर्तन्ते कार्यान्विताः च, सायकलसहायतायाः राशिः च तुल्यकालिकरूपेण पर्याप्तः अस्ति, येन वाहनविपण्ये वृद्धिगतिस्य नूतनतरङ्गः आनेतुं शक्यते इति अपेक्षा अस्ति
आँकडानि दर्शयन्ति यत् सितम्बर् १ दिनाङ्कात् २२ सितम्बरपर्यन्तं घरेलुयात्रीकारबाजारस्य खुदराविक्रयः प्रायः १.२४३ मिलियनं यूनिट् आसीत्, यत् गतमासस्य समानकालात् १०% वृद्धिः अभवत् घरेलुयात्रीकारबाजारस्य सञ्चितखुदराविक्रयः प्रायः १४.७०९ मिलियनवाहनानि, वर्षे वर्षे ३% वृद्धिः ।