2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/किया कियान्, पर्यवेक्षकजालम्] अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन इराण-इजरायल-सङ्घर्षस्य प्रचलितस्य तनावपूर्णस्य विषये स्वस्य नवीनतमं वक्तव्यं दत्तम् । सः पत्रकारैः उक्तवान् यत् सः इराणस्य परमाणुसुविधासु इजरायलस्य आक्रमणस्य समर्थनं न करिष्यति। परन्तु सः एतदपि बोधितवान् यत् अमेरिकादेशः तस्य पाश्चात्यसहयोगिनः च इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियारूपेण इरान्-देशे नूतनानि प्रतिबन्धानि आरोपयितुं चर्चां कुर्वन्ति |.
सीएनएन तथा एक्सिओस् न्यूज् इत्येतयोः समाचारानुसारं बाइडेन् इत्यनेन पृष्टं यत् उपराष्ट्रपतिः हैरिस् इत्यनेन सह उत्तरकैरोलिनादेशस्य तूफानग्रस्तक्षेत्रस्य निरीक्षणस्य समये इराणस्य परमाणुसुविधानां विरुद्धं इजरायलस्य प्रतिकारात्मकप्रहारस्य समर्थनं करिष्यति वा इति। सः अवदत्- "उत्तरं न" इति ।
व्हाइट हाउस् इत्यनेन उक्तं यत् बाइडेन् इत्यनेन सप्तसमूहस्य (जी-७) देशानाम् नेताभिः सह यूरोपीयसङ्घस्य नेताभिः सह सम्मेलन-कॉलं कृत्वा इजरायल्-देशे इराणस्य आक्रमणस्य विषये चर्चा कृता, इरान्-देशे नूतनानि प्रतिबन्धानि आरोपयितुं च प्रतिक्रिया-उपायानां समन्वयः कृतः
"इजरायलीभिः सह ते किं कर्तुं गच्छन्ति इति चर्चां करिष्यामः" इति बाइडेन् अवदत् "अस्माकं सप्त अपि सहमताः यत् इजरायलस्य प्रतिक्रियायाः अधिकारः अस्ति, परन्तु तस्य आनुपातिकरूपेण प्रतिक्रियां दातव्या... वयं तेभ्यः सल्लाहं दद्मः। अहं सह वदिष्यामि नेतानी अतीव शीघ्रम्।" याहू वदति।”
तस्मिन् एव दिने अमेरिकी-विदेश-उपसचिवः कर्ट-कैम्पबेल्-इत्यनेन अन्तर्राष्ट्रीयशान्ति-कार्नेगी-एण्डोवमेण्ट्-इत्यनेन आयोजिते कार्यक्रमे उक्तं यत् बाइडेन्-प्रशासनं इरान्-विरुद्धं इजरायल-देशस्य सैन्य-प्रतिक्रियायाः समर्थनं करोति किन्तु एतत् सुनिश्चितं कर्तुम् इच्छति यत् "एकान्तवासस्य आदान-प्रदानात्" स्थितिः न विकसिता भवति fire." into continued hostilities, यत् न केवलं इजरायल-हितं अपितु अमेरिकी-रणनीतिक-हितं अपि संकटग्रस्तं करिष्यति।"
कैम्पबेल् इत्यनेन उक्तं यत् बाइडेन् प्रशासनं इजरायलसर्वकारेण सह परामर्शं समन्वयनं च कुर्वन् अस्ति तथा च अमेरिकादेशः अपि ईरानी-आक्रमणस्य प्रतिक्रिया कथं दातव्या इति विचारयति।
"निश्चयेन प्रतिक्रियाः भविष्यन्ति, सम्प्रति च चर्चाः प्रचलन्ति..." सः पुनः अवदत्, "अधिकं महत्त्वपूर्णं यत् जनाः अवगच्छन्ति यत् एषः प्रदेशः संकटस्य कगारे अस्ति, सर्वे च वास्तवमेव स्थितिः अधिकाधिकं वर्धयितुं चिन्तिताः सन्ति out that countries in the region are वयं युद्धस्य विस्तारं न इच्छामः, अतः अस्माकं इरान्-प्रकरणस्य "अतिसावधानीपूर्वकं" व्यवहारः करणीयः ।
प्रथमस्थानीयसमये सायं इरान्-देशेन लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहस्य मृत्योः प्रतिकाररूपेण इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् अस्मिन् आक्रमणे प्रथमवारं हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः इति केचन ईरानी-माध्यमाः प्रकाशितवन्तः । इजरायलसैन्येन उक्तं यत् प्रारम्भिकानुमानं सूचयति यत् इरान् १८० "क्षेपणास्त्राणि" प्रक्षेपितवती, येन सम्प्रति न्यूनातिन्यूनम् एकस्य मृत्युः, अनेके घाताः च अभवन्
आक्रमणानन्तरं प्रधानमन्त्री बेन्जामिन नेतन्याहू प्रतिशोधस्य प्रतिज्ञां कृतवान् यत् "इराणदेशः अद्य रात्रौ महतीं त्रुटिं कृतवान्, तस्य मूल्यं च दास्यति" इति । तस्मिन् एव काले इरान्-देशः चेतवति स्म यत् यदि इजरायलसैन्यं प्रतिक्रियां दातुं साहसं करोति तर्हि तस्य “विनाशकारी आघातः” भविष्यति इति ।
पूर्वं द्वितीयदिनाङ्के एक्सिओस् न्यूज् इत्यनेन इजरायल्-अधिकारिणां उद्धृत्य उक्तं यत् इराणस्य बृहत्-परिमाणस्य क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियारूपेण इजरायल् आगामिषु कतिपयेषु दिनेषु इराणस्य विरुद्धं "बृहत् प्रतिकारं" करिष्यति, आक्रमणस्य लक्ष्यं च तैल-उत्पादन-सुविधाः भवितुम् अर्हन्ति इरान् . तदतिरिक्तं केचन जनाः वदन्ति यत् इराणस्य वायुरक्षाव्यवस्थासु अन्येषु सामरिकस्थानेषु वा आक्रमणानि, तथैव हत्याकार्यक्रमाः अपि विचार्यन्ते।
केचन इजरायल-अधिकारिणः दावान् कृतवन्तः यत् एकदा इरान्-देशः अन्यं आक्रमणं करोति चेत् इजरायल्-देशः इरान्-देशस्य परमाणु-सुविधासु आक्रमणं सहितं सर्वान् विकल्पान् विचारयिष्यति इति ।
उल्लेखनीयं यत् इजरायलस्य पूर्वप्रधानमन्त्री नफ्ताली बेनेट् इत्यनेन वायुप्रहारस्य किञ्चित्कालानन्तरं उक्तं यत् इजरायल् इत्यनेन इराणस्य परमाणुकार्यक्रमस्य विरुद्धं कार्यवाही कर्तुं "तत्क्षणमेव" एतत् अवसरं स्वीकुर्यात्, तथा च इरान् बृहत्प्रमाणेन क्षेपणास्त्राक्रमणं करिष्यति इति उक्तवान् a terrible mistake निर्मितः आसीत्” इति ।
बेनेट् सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवान् अस्माकं साधनानि सन्ति इदानीं हिजबुल-हमास-सङ्घः लकवाग्रस्तौ अभवत्, अतः एषः अवसरः न त्यक्तव्यः” इति ।
द्वितीयदिने इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् नेतन्याहू तस्मिन् दिने अनेकेषां वरिष्ठमन्त्रिभिः, सुरक्षागुप्तचरसंस्थानां प्रमुखैः च सह एकां समागमं कृत्वा इराणी-आक्रमणस्य प्रति इजरायलस्य प्रतिक्रियायाः समयस्य व्याप्तेः च विषये चर्चां कृतवान्
इजरायल-रक्षासेनानां प्रमुखः हेजी हलेवी धमकीम् अयच्छत् यत् "वयं महत्त्वपूर्णलक्ष्याणां स्थानं ज्ञात्वा तान् बलेन सटीकतया च प्रहारं कर्तुं जानीमः। वयं मध्यपूर्वे कुत्रापि आक्रमणं कर्तुं शक्नुमः, यदि अस्माकं शत्रवः अधुना यावत् न अवगच्छन्ति तर्हि ते शीघ्रमेव एतत् अवगमिष्यन्ति ."
तस्मिन् एव दिने कतारदेशं गच्छन् ईरानीराष्ट्रपतिः पेजिजियनः टिट्-फॉर्-टैट् इति निरन्तरं कृतवान् । सः चेतावनीम् अयच्छत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च पश्यति, युद्धं न इच्छति, परन्तु यदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकानि आक्रमणानि करोति तर्हि इरान् अधिकं प्रबलं प्रतिक्रियां दास्यति।
तदतिरिक्तं अमेरिकीप्रशासनस्य वरिष्ठौ अधिकारिणौ सीएनएन-सञ्चारमाध्यमेन अवदन् यत् अमेरिकी-अधिकारिणः निजीरूपेण इजरायल्-देशं इरान्-विरुद्धं प्रतिकारं न कर्तुं प्रेरयितुं न प्रयतन्ते। तस्य स्थाने बाइडेन् प्रशासनं इच्छति यत् इजरायल् एकं मापितं दृष्टिकोणं स्वीकुर्यात् यत् तस्य प्रतिप्रहारस्य अधिकारं रक्षति तथा च एतादृशानि कार्याणि परिहरति ये अधिकप्रतिकारं प्रेरयितुं शक्नुवन्ति तथा च क्षेत्रं सर्वव्यापीयुद्धे निमज्जयितुं शक्नुवन्ति।
"कोऽपि न वदति यत् प्रतिक्रियां मा कुरुत। कोऽपि 'विजयतु' इति न वदति" इति प्रशासनस्य एकः वरिष्ठः अधिकारी अवदत्।
अमेरिकी-अधिकारिणः द्वे अपि प्रकटितवन्तौ यत् अमेरिका-देशः इराणस्य परमाणुकार्यक्रमे यत्किमपि क्रियाकलापं निकटतया निरीक्षते किन्तु अद्यापि किमपि नवीनतमं परिवर्तनं न दृष्टवान्। सीएनएन लिखति यत् इजरायल्-देशः "लेबनान-गाजा-देशयोः स्वस्य प्रॉक्सी-जनानाम् सफलतापूर्वकं पराजयं कृत्वा स्वस्य बैलिस्टिक-क्षेपणास्त्र-आक्रमणानि विफलं कृत्वा" इरान्-देशः स्वस्य परमाणु-कार्यक्रमस्य सुदृढीकरणाय प्रवृत्तः भवेत् इति अमेरिकी-देशः सर्वाधिकं चिन्तितः अस्ति
द्विदिनात्मकः यहूदीनां नववर्षस्य अवकाशः द्वितीयस्थानीयसमये आरब्धः, अतः केचन जनाः अपेक्षन्ते यत् इजरायलस्य प्रतिकारात्मककार्याणि कतिपयान् दिनानि प्रतीक्षितुम् अर्हन्ति इति। "ते अवकाशे सन्ति, अतः ते समयं स्थानं च प्राप्तुं शक्नुवन्ति" इति अमेरिकी-वरिष्ठः अधिकारी अवदत् ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।