2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुद्धिमान् सम्बद्धकारानाम् तीव्रविकासेन सह वाहनबुद्धिः आगामिनि दीर्घकालं यावत् कारकम्पनीनां विकासस्य केन्द्रबिन्दुः भविष्यति। तेषु स्मार्टकारप्रणाली महत्त्वपूर्णां भूमिकां निर्वहति, क्रमेण अधिकाधिकैः उपभोक्तृभिः अनुकूलतां प्राप्नोति, अपि च कारक्रयणार्थं आवश्यकासु परिस्थितिषु अन्यतमः अपि अभवत् बहुकालपूर्वं २०२४ तमस्य वर्षस्य geely galaxy e5 इत्यस्य आधिकारिकरूपेण प्रक्षेपणं जातम् । ब्राण्डस्य द्वितीयं suv इति रूपेण geely galaxy e5 geely इत्यस्य सर्वोत्तमवर्तमानस्मार्टप्रौद्योगिकी यथा aegis dagger बैटरी, galaxy 11-in-1 smart electric drive, galaxy flyme auto system इत्यादीन् एकीकृत्य स्वस्य प्रक्षेपणस्य प्रथममासे सफलतां प्राप्तवान् १२,२३० यूनिट् इत्यस्य विक्रय-अभिलेखः दर्शयति यत् उपभोक्तारः अस्य कारस्य अत्यन्तं परिचयं कुर्वन्ति । अतः २०२४ तमस्य वर्षस्य geely galaxy e5 इत्यस्य कृते galaxy flyme auto कार-प्रणाल्याः उत्कृष्टं प्रदर्शनं किम् अस्ति यत् एतत् सुसज्जितम् अस्ति? "स्मार्ट वाहनमूल्यांकनस्य" अयं अंकः सिस्टम् हार्डवेयरस्य सिस्टम् सॉफ्टवेयरस्य च द्वयोः आयामयोः माध्यमेन व्यापकं मूल्याङ्कनं करिष्यति ।
1. प्रणाली हार्डवेयर
1. हार्डवेयर पैरामीटर्स्
मूल्याङ्कनकारः १५.४ इञ्च् केन्द्रीयनियन्त्रणपर्देन सुसज्जितः आसीत् यस्य स्क्रीनसंकल्पः २.५k आसीत् । वास्तविकं मापितस्य पटलस्य प्रदर्शनप्रभावः अतीव सुकुमारः भवति, तथा च पटलस्य परितः कृष्णसीमा सुनियन्त्रिता भवति, समग्ररूपेण च दृश्यं, भावः च तुल्यकालिकरूपेण उत्तमः भवति हार्डवेयरस्य दृष्ट्या मूल्याङ्कनकारस्य चीनस्य प्रथमं कार-श्रेणीयाः ७nm स्मार्ट-काकपिट्-चिप्, dragon eagle one इति निर्मितम् अस्ति । वास्तविकमापनप्रक्रियायां केन्द्रीयनियन्त्रणपटलस्य संचालनसुचारुता उत्तमः आसीत्, दीर्घकालं यावत् संचालनानन्तरं पटलः उष्णः न अभवत् पूर्णं lcd यन्त्र-अन्तरफलकं समृद्धं सामग्रीं प्रदर्शयति, दक्षिणपार्श्वे च माइलेजस्य, संगीतस्य अन्येषां च सम्बद्धानां सूचनानां स्विचिंग् समर्थयति ।
2. हार्डवेयर मूल्याङ्कनम्
वास्तविकमापनानाम् अनुसारं दिवा पर्याप्तं सूर्यप्रकाशः भवति चेत् केन्द्रीयनियन्त्रणपर्दे प्रतिबिम्बं न भवति । केन्द्रीयनियन्त्रणपर्दे कार्यक्षेत्रं भौतिकबटनैः सुसज्जितं भवति, यत् दैनन्दिनसञ्चालनार्थं सुविधां प्रदाति । सुगतिचक्रस्य कार्यक्षेत्रं बटनस्य डिजाइनं स्वीकुर्वति, मापितः बटनदाबः तुल्यकालिकरूपेण लघुः भवति तथा च आघातः मध्यमः भवति, येन दैनन्दिनप्रयोगाय अधिकं सुविधा भवति तदतिरिक्तं सुगतिचक्रस्य वामभागे कार्यात्मकक्षेत्रे कस्टम् बटनं स्थापितं भवति, उपयोक्तारः व्यक्तिगतप्राथमिकतानुसारं तत्सम्बद्धानि कार्याणि सेट् कर्तुं शक्नुवन्ति, यथा विहङ्गमप्रतिमाः, स्वचालितपार्किङ्गं, बाह्यस्पीकरः इत्यादयः
मूल्याङ्कनकारः hud हेड-अप प्रदर्शनकार्यं कृत्वा सुसज्जितः अस्ति वास्तविकः hud प्रदर्शनसामग्री गतिः, नेविगेशनं, यातायातचिह्नानि अन्यसूचनाः च सन्ति तदतिरिक्तं hud हेड-अप-प्रदर्शनं भिन्न-भिन्न-चालकानाम् आवश्यकतानुसारं अनुकूलतां कृत्वा प्रकाशं, ऊर्ध्वतां, कोण-समायोजनं च समर्थयति ।
2. सॉफ्टवेयर प्रणाली
1. सॉफ्टवेयर पैरामीटर्
२०२४ तमस्य वर्षस्य geely galaxy e5 इत्यस्मिन् galaxy flyme auto कार-प्रणाल्याः सज्जः अस्ति यस्मिन् क्षणे भवन्तः द्वारं उद्घाटयन्ति तस्मिन् क्षणे स्क्रीनः शीघ्रं प्रकाशते, प्रतिक्रिया-वेगः च अतीव द्रुतः भवति । अपि च, तस्य चालू करणानन्तरं भवन्तः पटलं नियन्त्रयितुं वा बुद्धिमान् स्वर-अन्तर्क्रियाम् अपि तत्क्षणमेव विना किमपि पश्चात्तापं कर्तुं शक्नुवन्ति, अनुभवः च उत्तमः भवति मूल्याङ्कनकारस्य वर्तमानं प्रणालीसंस्करणं flyme auto 1.1.0 अस्ति, यत् fota मार्गेण निरन्तरं उन्नयनं कर्तुं शक्यते ।
2. मूलभूतं अनुप्रयोगमूल्यांकनम्
२०२४ तमे वर्षे geely galaxy e5 वाहनप्रणाली-अन्तरफलकं अतीव सुव्यवस्थितम् अस्ति, तथा च स्क्रीनः बहुविध-विभिन्न-क्षेत्रेषु विभक्तः अस्ति, येन विविध-कार्यस्य संचालनं सुलभं भवति स्क्रीन् मध्ये यत् ड्रॉप्-डाउन् पृष्ठं भवति तत् नियन्त्रणकेन्द्रम् अस्ति, उपयोक्तारः व्यक्तिगतप्राथमिकतानुसारं उपयोगाभ्यासानुसारं च प्रदर्शयितुं शॉर्टकट् कार्याणि परिवर्तयितुं शक्नुवन्ति । तदतिरिक्तं नियन्त्रणकेन्द्रेण प्रदत्तस्य अनुकूलनस्य अतिरिक्तं, पटलस्य अधः कार्डपट्टिका भिन्न-भिन्न उपभोक्तृ-उपयोग-अभ्यासानां पूर्तये अनुकूलन-कार्यं अपि प्रदाति
मूल्याङ्कनकारः ३६०-अङ्कस्य विहङ्गमप्रतिबिम्बेन सुसज्जितः अस्ति, बहुकोणदृश्यं, पारदर्शीकारमाडलं, अन्यकार्यं च समर्थयति । वास्तविकमापनानुसारं दिवा पर्याप्तसूर्यप्रकाशस्य परिस्थितौ न केवलं चित्रस्य स्पष्टता उत्तमा भवति, अपितु स्पष्टविकृतिः अपि नास्ति तदतिरिक्तं प्रतिबिम्बपट्टिकायां विपर्ययसहायकरेखा अपि सुसज्जिता अस्ति, या विपर्ययसुरक्षां सुनिश्चित्य अनुसरणं कर्तुं शक्नोति ।
मूल्याङ्कनकारः उपयोक्तृणां दैनिककारप्रयोगपरिदृश्यानां आधारेण विश्रामार्थं शिविरार्थं च प्रमुखौ स्थानौ प्रदाति, तथैव चार्जिंगकाले विश्रामं, शीतलग्रीष्मकाले यात्रां, कार्यात् अवतरितुं च सहितं विविधकारप्रयोगपरिदृश्यानि प्रदाति यथा, यदि भवान् विश्रामस्थानं चिनोति तर्हि चालकस्य आसनस्य पृष्ठाश्रयः स्वयमेव पश्चात् समायोजितः भविष्यति, चालकस्य कृते शीघ्रं आरामदायकं विश्रामस्थानं निर्मास्यति तदतिरिक्तं, प्रदत्ताः कार-उपयोग-परिदृश्याः उपयोक्तृभ्यः नूतनानां निर्माणाय अपि समर्थनं कुर्वन्ति, येन दैनिक-कार-उपयोगस्य आरामः सुधरति ।
3. नक्शा नेविगेशन मूल्याङ्कनम्
मूल्याङ्कनकारस्य अन्तःनिर्मितः मानचित्रप्रकारः अमाप् अस्ति, यः स्पर्शपर्दे, स्वरसक्रियीकरणपद्धतिं च समर्थयति, वास्तविकप्रयोगस्य दृष्ट्या कोऽपि दोषः नास्ति । केषाञ्चन विशेषकार्यस्य दृष्ट्या नेविगेशनप्रणाली परितः अन्वेषणकार्यं प्रदाति, यत्र चार्जिंग्, पार्किङ्ग, होटेल्, आकर्षणानि इत्यादीनि वस्तूनि समाविष्टानि सन्ति । तदतिरिक्तं गन्तव्यस्थानस्य चयनं कुर्वन् उपयोक्तारः मार्गबिन्दून् अपि योजयितुं शक्नुवन्ति, वाहनस्य आगमनानन्तरं अवशिष्टं बैटरीजीवनमपि भिन्नमार्गानुसारं प्रदत्तं भवति, यत् अत्यन्तं व्यावहारिकं भवति तदतिरिक्तं मूल्याङ्कनकारः मोबाईल एपीपीतः कारं प्रति पतां प्रेषयितुं अपि समर्थयति उपयोक्तारः कारमध्ये आरुह्य गन्तुं पूर्वं मोबाईल एपीपी इत्यत्र स्थानं चयनं कर्तुं शक्नुवन्ति तथा च मार्गस्य योजनां कर्तुं शक्नुवन्ति यत् वाहनम् आरुह्य स्वयमेव तत् प्राप्स्यति नित्यप्रयोगाय सुविधां प्रदाति।
4. श्रव्य-दृश्य-मनोरञ्जनस्य मूल्याङ्कनम्
मूल्याङ्कनकारः अनुप्रयोगभण्डारेण सुसज्जितः अस्ति, यः netease cloud music, migu video, national karaoke इत्यादीन् app अनुप्रयोगं प्रदाति । परन्तु एप्प-भण्डारेण सम्प्रति प्रदत्ताः एपीपी-अनुप्रयोगाः प्रकाराः च समृद्धाः न सन्ति ।
समीक्षाकारः flyme sound audio system इत्यनेन सुसज्जितः अस्ति, यत्र 16 स्पीकरः (वैकल्पिकः) अस्ति, तथा च wanos panoramic sound इत्यस्य समर्थनं करोति विन्यासस्य प्रदर्शनं उत्तमम् अस्ति । ध्वनिप्रभावसेटिंग् विभागः द्वौ प्रकारौ स्थानिकध्वनिप्रभावं वर्चुअल् स्थलं च प्रदाति, मुख्यवाहनचालनस्य, पृष्ठपङ्क्तिः, मुक्तस्य च चतुर्णां ध्वनिक्षेत्रविधानानां अतिरिक्तं स्थानिकध्वनिप्रभावाः साझां, वाहनचालनं, निजीं, स्मार्टध्वनिं च प्रदाति इफेक्ट्स्.चतुर्णां मोड्स्, तथा च कस्टम् फ्रीक्वेंसी मॉडुलेशनं समर्थयति, येन इदं अत्यन्तं प्लेयबलं भवति ।
5. वाहनस्य अन्तः परस्परसंयोजनस्य मूल्याङ्कनम्
मूल्याङ्कनकारस्य कार-यन्त्रजालं 4g जालम् अस्ति, वाई-फाई-कार्यं च सुसज्जितम् अस्ति । मोबाईल-फोन-अन्तर-संयोजनस्य दृष्ट्या, एषा प्रणाली flyme link-अन्तर-संयोजन-पद्धतिं समर्थयति, यत् meizu-मोबाइल-फोन-उपयोगिनां उपयोक्तृणां कृते अधिकं मैत्रीपूर्णं भवति । वास्तविकमापनस्य अनुसारं मोबाईलफोनेषु ब्लूटूथस्य अन्वेषणस्य, संयोजनस्य च गतिः अतीव द्रुतगतिः भवति, दैनन्दिनप्रयोगस्य अनुभवः च अतीव उत्तमः भवति तदतिरिक्तं मूल्याङ्कनकारः मोबाईलफोनद्वारा वाहनस्य दूरनियन्त्रणं, वाहनसूचनायाः वास्तविकसमयदर्शनं च समर्थयति ।
6. बुद्धिमान् अन्तरक्रियाशीलं मूल्याङ्कनम्
स्वरपरस्परक्रियायाः दृष्ट्या मूल्याङ्कनकारस्य समग्रप्रदर्शनं उल्लेखनीयम् अस्ति । बुद्धिमान् स्वरः न केवलं अधिकांशकार्यात्मकक्रियाणां साक्षात्कारं कर्तुं शक्नोति, अपितु स्वररहितजागरणशब्दाः, निरन्तरसंवादः, द्वयक्षेत्रजागरणपरिचयः, दृश्यमानसमये वक्तुं च इत्यादीनि कार्याणि अपि सन्ति वास्तविकमापनस्य अनुसारं ध्वनिप्रणाली शीघ्रं सटीकतया च निर्देशान् निष्पादयितुं शक्नोति, यथा "बीजिंगनगरस्य तियानमेन्-चतुष्कं प्रति गच्छन्तु" तथा "यात्री-विण्डो उद्घाटयन्तु", अथवा निरन्तरं वक्तुं शक्नोति यत् "अहं जे चौकस्य गीतं श्रोतुम् इच्छामि, तियानमेन्-चतुष्कं प्रति गच्छतु" इति बीजिंगनगरे यात्रिकजालकं उद्घाटयन्तु" सर्वं सुलभतया प्राप्तुं शक्यते।
तदतिरिक्तं मूल्याङ्कनकारस्य स्वरप्रणाल्या अस्पष्टशब्दार्थविज्ञानस्य परिचयस्य वास्तविकपरीक्षाः अपि वयं कृतवन्तः, चतुर्णां आदेशानां उपयोगेन: "अहं किञ्चित् क्षुधार्तः अस्मि", "अहं किञ्चित् श्रान्तः अस्मि", "अहं न अस्मि स्वस्थः भवति," तथा च "अहं किञ्चित् तृष्णाम् अनुभवामि" इति।वाहनं यन्त्रेण सह अन्तरक्रियां करोति।
वास्तविकपरीक्षणानन्तरं यदा भवान् "किञ्चित् क्षुधार्तः अस्मि" इति वदति तदा प्रणाल्याः प्रतिक्रिया "अत्र आगच्छतु अहं भवन्तं विद्युत्तारं दास्यामि" इति आदेशं परिवर्त्य "किञ्चित् क्षुधार्तः अस्मि" इति स्वयमेव समीपस्थेषु भोजनालयेषु अन्वेषणं करिष्यति यदा भवान् "किञ्चित् क्षुधार्तः अस्मि" इति वदति तदा प्रणाली प्रतिक्रियां दास्यति "अहं किञ्चित् तृष्णाम् अनुभवामि" इति प्रदर्शितस्य अनन्तरं प्रणाली स्वयमेव समीपस्थं सुविधाभण्डारं वा सुपरमार्केट् वा अन्वेषयिष्यति तत्र प्रत्यक्षतया गन्तुं शक्नोति, यत् अतीव सुलभम् अस्ति । "अहं स्वस्थः नास्मि" "किञ्चित् श्रान्तः" इति च वदन् प्रणाली मान्यतायाः अनन्तरं सार्थकं प्रतिक्रियां न दत्तवती, अनुकूलनार्थं स्थानं त्यक्तवती ।
सारांशः - १.
परीक्षण-अनुभवानाम् एकस्याः श्रृङ्खलायाः अनन्तरं २०२४ तमस्य वर्षस्य geely galaxy e5 इत्यस्य कार-मशीन-प्रणाल्याः समग्रं प्रदर्शनं मान्यतां अर्हति । ui अन्तरफलकं सरलं सहजं च भवति, तथा च प्रत्येकं कार्यक्षेत्रं स्पष्टतया विभक्तं भवति यद्यपि भवान् प्रथमवारं तस्य उपयोगं करोति तथापि तस्य परिचयं प्राप्तुं बहुकालः न भवति । तदतिरिक्तं स्क्रीनस्य प्रदर्शनप्रभावः, सुचारुता च उभौ उत्तमौ स्तः । अवश्यं, अस्मिन् प्रणाल्यां अनुकूलनस्य स्थानं अद्यापि अस्ति यथा, मोबाईल-फोन-अन्तर-संयोजनं केवलं flyme link-इत्यस्य समर्थनं करोति, तथा च एप्-भण्डारे डाउनलोड्-करणीय-एपीपी-विविधता पर्याप्तं समृद्धा नास्ति परन्तु समग्रतया दोषाः दोषान् अतिक्रमयन्ति इति मम विश्वासः अस्ति यत् तदनन्तरं fota इत्यस्य उन्नयनेन गैलेक्सी फ्लायम् ऑटो कार-प्रणाल्याः प्रदर्शनं निश्चितरूपेण उत्तमं भविष्यति।