समाचारं

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने सुझौ-नगरस्य एकः वृद्धः ग्रामात् त्रिमहलात्मकं विलां प्राप्तवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मे-मासस्य आरम्भे मॉडर्न एक्स्प्रेस् इत्यनेन ज्ञापितं यत् सूझौ-नगरस्य वुजियाङ्ग-मण्डलस्य शेङ्ग्ज़े-नगरस्य हुआङ्गजियाक्सी-ग्रामेण ग्रामिणः मेङ्ग-आइजेन्-इत्यनेन प्रायः ५,००,००० युआन्-मूल्येन त्रिमहलात्मकं स्वनिर्मितं ग्रामीणविला दत्तम् राष्ट्रीयदिवसस्य अवकाशस्य प्रथमदिने अक्टोबर्-मासस्य प्रथमे दिने शेङ्ग्ज़े-नगरस्य पार्टी-समितेः सदस्यः, हुआङ्गजियाक्सी-ग्राम-पार्टी-समितेः सचिवः च चेन् झीमिङ्ग्-इत्यनेन मेङ्ग-आइजेन्-इत्यस्मै नूतनगृहस्य कुञ्जी प्रदत्ता

मेङ्ग ऐझेन् इत्यस्य नवीनः विला

"इदं गृहम् एतावत् सुन्दरम्, यथा १९४९ तमे वर्षे जन्म प्राप्य मेङ्ग ऐजेन् स्वस्य नूतनस्य त्रिमहलाभवनस्य पुरतः स्थितवती, तस्याः नेत्रयोः अश्रुपातः, मुखस्य उपरि च प्रसन्नः स्मितः आसीत्: "एतत् house used to be मौसमः अशांतः अस्ति, अहं च अस्वस्थतां अनुभवामि, ग्रामस्य साहाय्यं विना वयं नूतनं गृहं निर्मातुं न शक्नुमः!”

एषः विषयः २०२३ तमस्य वर्षस्य अन्ते आरभ्यते । तस्मिन् समये हुआङ्गजियाक्सी-ग्रामस्य समितिद्वयेन भ्रमणकाले ज्ञातं यत् मेङ्ग-आइजेन्-परिवारः यस्मिन् गृहे निवसति स्म तत् गृहे अनेकेषु स्थानेषु जलं लीकं भवति स्म at risk of breaking.वयसः कारणेन सम्पूर्णं गृहं विकृतम् आसीत्।

मेङ्ग ऐजेन् इत्यस्याः पत्नी २००० तमे वर्षे स्वर्गं गता, तस्याः स्नुषा अपि २०२३ तमे वर्षे रोगकारणात् स्वर्गं गता ।तस्याः पुत्रः रोगी आसीत्, तस्य विश्रामार्थं प्रतिदिनं औषधं सेवितुं आवश्यकता आसीत्, तस्य श्रमशक्तिः अपि नष्टा अभवत्, तस्य पौत्रः अपि प्राथमिकविद्यालये एव आसीत् विद्यालयः। अतः यस्मिन् वयसि सा शान्तिपूर्वकं वृद्धावस्थां भोक्तुं अर्हति स्म, तस्मिन् वयसि मेङ्ग ऐजेन् अद्यापि प्रातःकाले निर्गच्छति, प्रतिदिनं विलम्बेन गृहम् आगच्छति स्म, ग्रामे एकस्मिन् कारखाने हस्तकर्मीरूपेण कार्यं करोति स्म, मासे प्रायः ३,००० युआन्-रूप्यकाणि अर्जयति स्म सा व्याधिकारणात् स्वपरिवारेण ऋणं गृहीतं विदेशीयऋणं परिशोधितवती, परन्तु पौत्रेण विद्यालयं गत्वा दैनन्दिनव्ययः कर्तव्यः, अतः सा बहु धनं रक्षितुं न शक्नोति "अन्ये १० वर्षेषु अपि अयं परिवारः गृहस्य नवीनीकरणं कर्तुं न शक्नोति" इति तदानीम् अवदत् ।

मेङ्ग ऐजेन् स्वस्य नूतनं विलायां प्रविशति

अन्तिमेषु वर्षेषु हुआङ्गजियाक्सी-ग्रामे सुन्दर-ग्राम्यक्षेत्राणां निर्माणं पूर्णतया प्रचलति । स्वपरिजनस्य स्वयमेव निर्मिताः विलाः भूमौ उत्तिष्ठन्तः दृष्ट्वा मेङ्ग ऐजेन् ईर्ष्याम् अनुभवति स्म, असहायः च अभवत् । एतादृशाः कठिनाः कुटुम्बाः ग्रामः न विस्मृतवान्। अवगम्यते यत् हुआङ्गजियाक्सी ग्रामसमितिः वाणिज्यसङ्घः च प्रतिवर्षं मेङ्ग ऐजेन् सहितं आवश्यकतावशात् परिवारान् गत्वा तेभ्यः बृहत्परिवारस्य उष्णतां प्रेषयन्ति। मेङ्ग ऐझेन् इत्यस्य परिवारस्य वास्तविकस्थितेः विचारं कृत्वा ग्रामः "सामान्यधनकोषम्" सक्रियं कृत्वा स्वपरिवारं त्रिमहलात्मकं स्वनिर्मितं ग्रामीणविला दातुं निश्चयं कृतवान् यस्य अनुमानितव्ययः प्रायः ५,००,००० युआन् भवति

कथ्यते यत् हुआङ्गजियाक्सी ग्रामे सम्प्रति ७० तः अधिकाः निजी उद्यमाः सन्ति २०२३ तमे वर्षे ग्रामस्तरस्य सामूहिकसम्पत्तयः प्रायः १० कोटि युआन् भविष्यति, प्रतिव्यक्तिं आयः ६८,००० युआन् अधिकं भविष्यति स्वस्य सशक्तस्य आर्थिकशक्तेः उपरि अवलम्ब्य ग्रामः २०१२ तमे वर्षे वाणिज्यसङ्घस्य स्थापनां कृतवान्, २०२२ तमे वर्षे डिसेम्बरमासे "साझाधनकोषस्य" स्थापनायै एककोटियुआन्-रूप्यकाणां इन्जेक्शनं कृतवान्

हुआङ्गजियाक्सी ग्रामस्य पार्टीसमितेः उपसचिवः यू युन् इत्यनेन परिचयः कृतः यत् "सामान्यधनकोषः" मुख्यतया द्वयोः वर्गयोः वस्तुनः सहायतां करोति प्रथमं येषां पारिवारिकस्थितयः कठिनाः सन्ति किन्तु परिवारस्य मुख्यसदस्याः कार्यं कर्तुं समर्थाः सन्ति ते आधां प्राप्तुं शक्नुवन्ति गृहस्य नवीनीकरणार्थं 200,000 युआन् अनुदानस्य द्वितीयं, येषां परिवारस्य स्थितिः कठिना अस्ति तथा च परिवारस्य मुख्यसदस्यानां श्रमशक्तिः नष्टा अस्ति, ते गृहपुनर्निर्माणार्थं 500,000 युआन् पूर्णानुदानं प्राप्तुं शक्नुवन्ति। मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता ज्ञातवान् यत् कोषस्य स्थापनायाः अनन्तरं २० तः अधिकेभ्यः योग्यपरिवारेभ्यः स्वगृहस्य नवीनीकरणे सहायता कृता अस्ति। मेङ्ग ऐजेन् इत्यस्य परिवारः प्रथमः तुल्यकालिकः दुर्बलः परिवारः अस्ति यः पूर्णं अनुदानं प्राप्नोति ।

अस्मिन् वर्षे मेमासे आवासनिर्माणपरियोजना आरब्धा, यत्र सर्वाणि मूलगृहभवनानि ध्वस्तं कृत्वा आधारेषु नूतनानि गृहाणि निर्मिताः । नूतनगृहस्य ३ तलाः सन्ति, तस्य कुलक्षेत्रं प्रायः १२० वर्गमीटर् अस्ति । यु युन् इत्यनेन उक्तं यत् गृहस्य ध्वंसनं, पुनर्निर्माणं, निर्माणं च सर्वं हुआङ्गजियाक्सी ग्रामव्यापारसङ्घस्य "सर्वसमावेशी" अस्ति । "तस्य अर्थः अस्ति यत् मेङ्ग ऐजेन् इत्यस्य परिवारस्य किमपि चिन्तायाः आवश्यकता नास्ति, ते केवलं सुखेन स्वस्य नूतनगृहं गन्तुं शक्नुवन्ति!"

साधारणसमृद्धिमार्गे अस्माभिः न केवलं मत्स्यपालनं शिक्षितव्यं, अपितु मत्स्यपालनं कथं करणीयम् इति अपि शिक्षितव्यम् । हुआङ्गजियाक्सी ग्रामसमितिः मेङ्ग ऐझेन् इत्यस्मै "इच्छया समर्थनम्" अपि प्रदास्यति, गृहे एव व्यापारं आरभ्यतुं प्रोत्साहयिष्यति च ऐझेनस्य परिवारः उत्तमं जीवनं यापयति यत् इदं प्रफुल्लितं भवति, अधिकाधिकं आशाजनकं च भवति। "अस्माभिः प्रथमं धनिकः भूत्वा पश्चात् धनिकः भूत्वा हुआङ्गजियाक्सी-नगरस्य बृहत्सामान्यपरिवारस्य निर्माणं कर्तव्यम्" इति चेन् झीमिङ्ग् दृढतया अवदत् ।

आधुनिक एक्सप्रेस/आधुनिक + रिपोर्टर गुंडम संवाददाता शेन जियाली

(चित्रं shengze town द्वारा प्रदत्तम्)