समाचारं

राष्ट्रीयफैशनवस्त्रस्य लोकप्रियं विपण्यं - अवकाशविपण्ये उष्णस्थानानां अन्वेषणं 2

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले रेशमस्य दुपट्टाः, अश्वमुखाः स्कर्टाः, चेओङ्गसाम्, सोङ्गवंशस्य वस्त्राणि च धारयन्तः पर्यटकाः सर्वत्र हाङ्गझौ, झेजियांग-नगरस्य वीथिषु दृश्यन्ते रेशमेन प्रतिनिधित्वं कृतः पारम्परिकः उद्योगः राष्ट्रियफैशन, राष्ट्रियहास्यकथाः, राष्ट्रियशैली इत्यादीनां "नवीनचीनी"प्रवृत्तितत्त्वानां गहनतया एकीकरणं करोति, सर्वविधवस्त्रं परिधानं च उद्योगात् बहिः आगन्तुं चालयति, राष्ट्रियदिवसस्य उपभोक्तृविपण्यं च प्रज्वलयति
झेजियांग-प्रान्तस्य अमूर्तसांस्कृतिकविरासतां रूपेण पु रेशमस्य "विश्वस्य सर्वोत्तमरेशमस्य" प्रतिष्ठा अस्ति । राष्ट्रीयदिवसस्य पूर्वसंध्यायां झेजियांग-नगरस्य टोङ्गक्सियाङ्ग-नगरे पु-रेशम-बुनन-कौशलस्य अमूर्त-वारिसः फेङ्ग-जियान्-इत्यनेन विकसितं डिजाइनं च कृतं पु रेशम-वेस्ट्-इत्येतत् युवाभिः अन्विष्यमाणं "राष्ट्रीय-प्रवृत्ति"-वस्तु अभवत्, विक्रयः च अतीव अस्ति उष्णः।
साधारणस्य बनियानानां तुलने पु रेशमस्य बनियानानां डिजाइनं "शतपुत्रचित्रं, रेशममार्गः, पुचुआनस्य अष्टदृश्यानि च" इत्यादीनां पारम्परिकसंस्कृतेः सारं समावेशितम् अस्ति clothing, and is more fashionable , प्रत्येकं वस्तु कलाकृतिः इव अस्ति।
राष्ट्रदिवसस्य समये पु रेशमस्य व्युत्पन्नं अपि उष्णविक्रयणं जातम् अस्ति । एकं लोकप्रियं "पु रेशममास्क" पुयुआन् फैशन प्राचीननगरे, टोङ्गक्सियाङ्ग्, जियाक्सिङ्ग् इत्यस्मिन् वानजिन्टाङ्ग् जीवनकेन्द्रे विक्रीतम् । "एतत् नूतनं उत्पादं अस्माभिः अस्मिन् वर्षे प्रक्षेपितम्, परीक्षणप्रचारकाले च एकलक्षं टुकडयः विक्रीताः सन्ति।" वैश्विकं गच्छतु।
राष्ट्रीयदिवसस्य पूर्वसंध्यायां ताइझोउनगरस्य जियाओजियाङ्गमण्डलस्य जियाजुन् पुरातनमार्गे चीनीशैल्याः कैटवॉक् मञ्चितः, ताइवानकशीदाकारस्य अमूर्तसांस्कृतिकविरासतां वेषभूषाणां प्रदर्शनं कृत्वा "ताइवानकशीदाकार-अकादमी" एकत्रैव उद्घाटिता पुरातनवीथिस्य रेट्रोवास्तुकलाभिः सह कशीदाकारः आधुनिकवस्त्राणि च परस्परं मिश्रयन्ति । "अहं पूर्वं चिन्तयन् आसीत् यत् कशीदाकारवस्त्रं दैनन्दिनजीवनात् दूरम् अस्ति। कैटवॉक् पश्यन् अहं ज्ञातवान् यत् बहवः वस्त्राणि अतीव जीवनानुकूलानि सन्ति, अपि च जियाओजियाङ्ग-नगरस्य निवासी लियू यिनी इत्यनेन क्रीतस्य अन्यः विकल्पः अस्ति तस्मिन् दिने तस्याः प्रियः ताइवानदेशीयः कशीदाकारः चीनीयशैल्याः परिधानः ।
"ताइवान-कशीदाकार-संस्था न केवलं ताइवान-कशीदाकार-वस्त्रं विक्रयति, अपितु समये समये फैशन-प्रदर्शनानि, ताइवान-कशीदाकार-diy-क्रियाकलापाः च आयोजयति, येन अधिकाः जनाः ताइवान-कशीदाकारस्य आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति । अस्मिन् वर्षे प्रथमार्धे ताइवान-कशीदाकारस्य विक्रयः भवति specialty gifts increased by about 50% year-on-year." चाइनीज क्राफ्ट्स् इत्यनेन उक्तं यत् झेजियांग ताइक्सिउ क्लोथिङ्ग् कम्पनी लिमिटेड् इत्यस्य कलामास्टरः, अध्यक्षः, कलाडिजाइननिर्देशकः च लिन् ज़िया इत्यनेन उक्तम्।
नियमितवस्त्रस्य अतिरिक्तं राष्ट्रियफैशनमोजानां लोकप्रियता अपि दृष्टिगोचरम् अस्ति । राष्ट्रीयदिवसस्य अवकाशात् पूर्वं झेजियांग-नगरस्य तियानटाई-मण्डलस्य बैहे-टाउन-मोजा-नगरे राष्ट्रिय-फैशन-मोजानां विक्रय-पूर्व-मात्रा ५,००,००० युग्मानि अतिक्रान्तवती, उपभोक्तृ-बाजारः च निरन्तरं तापयति
यदा बैहे मोजानगरम् आगच्छति स्म, तदा नाजुकपारम्परिककशीदाकारात् स्मार्टकार्टुन्प्रतिमानपर्यन्तं चीनीयशास्त्रीयआकर्षणं एकीकृत्य अभिनवविन्यासपर्यन्तं, संवाददाता राष्ट्रियप्रवृत्तीनां रङ्गिणीजगति पदानि स्थापयति इव आसीत् जिन् मियाओफेइ इत्यनेन उद्घाटिते लघुभण्डारे राष्ट्रियफैशनमोजानां चकाचौंधं जनयति यथा राशीप्रतिमानाः, चीनीवर्णाः, पञ्च आशीर्वादाः, शुभमेघाः, शुभक्रेनानि च आधुनिकविन्यासैः सह चतुराईपूर्वकं एकीकृताः सन्ति।
राष्ट्रीयफैशनवस्त्रं नूतनैः उत्पादैः सह प्रवर्तते, भण्डारस्य डिजाइनः अपि समयेन सह तालमेलं धारयति । राष्ट्रीयदिवसस्य अवकाशस्य समये शाओक्सिङ्ग-नगरस्य केकियाओ-मण्डले "माइक किउफु"-इत्यस्य आला-वस्त्र-ब्राण्डस्य संस्थापकः चेन्-होङ्गक्सिया देशे सर्वत्र खिडकी-प्रदर्शनात् आरभ्य भण्डार-अन्तर्गत-साज-सज्जापर्यन्तं, तत्त्वानि योजयित्वा, ए-वर्गस्य मताधिकार-भण्डारस्य "नवीनीकरणे" व्यस्तः आसीत् of national style to attract consumers आगन्तुकाः भण्डारं प्रविशन्ते सति प्रबलं प्राच्य आकर्षणं अनुभवितुं शक्नुवन्ति।
यथा यथा राष्ट्रियशैल्याः फैशनं अधिकाधिकं लोकप्रियं भवति तथा तथा तत्सम्बद्धानां प्रौद्योगिकीनां अनुसन्धानं विकासं च निरन्तरं प्रगतिशीलं भवति । बहुकालपूर्वं झेजियांग-प्रान्तीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-विभागेन, झेजियांग-प्रान्तीय-सांस्कृतिक-उद्योग-निवेश-समूहेन इत्यादिभिः संयुक्तरूपेण विकसितस्य रेशम-वस्त्रस्य राष्ट्रिय-शैल्याः प्रशासनिक-श्रृङ्खलायाः अनावरणं २४ तमे चीन-अन्तर्राष्ट्रीय-निवेश-व्यापार-मेलायां कृतम् आसीत् प्रतिमानं बटनं च शास्त्रीयतत्त्वेषु बहु ध्यानं प्राप्तम् अस्ति। तदतिरिक्तं, झेजियांग विज्ञान-प्रौद्योगिकी विश्वविद्यालयस्य फैशनविद्यालयस्य डिजाइनदलस्य तथा झेजियांग विज्ञान-प्रौद्योगिकी विश्वविद्यालयस्य हुझौ शोध संस्थानस्य अपि एआइजीसी-प्रौद्योगिक्याः उपयोगेन विषयगत-रेशम-प्रतिमानानाम् विकासाय डिजाइनेन च उपयोगः कृतः यत् चीनीय-सांस्कृतिक-ip यथा "झेजियांग सभ्यता" इत्यादीन् प्रकाशयति । तथा "रेशममार्गसभ्यता" आँकडाधारस्य आधारेण उपभोक्तारः एकं विषयं चयनं कर्तुं शक्नुवन्ति, भित्तिचित्रलेखनेन वा डिजाइनचिह्नानि कृत्वा एकं अद्वितीयं रेशम-दुपट्टा-प्रतिमानं जनयितुं शक्नुवन्ति, डिजिटल-नवाचारस्य माध्यमेन रेशम-उद्योगे नूतन-जीवनशक्तिं प्रविष्टुं शक्नुवन्ति (आर्थिक दैनिक संवाददाता ली जिंग)
प्रतिवेदन/प्रतिक्रिया