2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के २०२४ तमस्य वर्षस्य चाइना ओपन-क्रीडायाः महिलानां एकल-क्रीडायाः चतुर्थ-परिक्रमे पञ्चम-बीज-क्रीडकः चीन-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन अमेरिकन-क्रीडिकां अनिसिमोवा-इत्यस्य विपर्ययः कृत्वा महिलानां एकल-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां प्रवेशः कृतः
बीजक्रीडकत्वेन झेङ्ग किन्वेन्, अनिसिमोवा च चाइना ओपन महिला एकलस्य प्रथमपरिक्रमे बाय प्राप्तवन्तौ । ततः परं झेङ्ग किन्वेन् इत्यनेन राहिमोवा, पोडोरोस्का च द्वयोः क्रीडायोः एकं सेट् अपि न हारितवन्तौ । अनिसिमोवा ओसोरिओ, ९ क्रमाङ्कस्य कासात्किना च पराजय्य अग्रे गतः, अपि च सः उत्तमरूपेण अस्ति ।
झेङ्ग किन्वेन्-अनिसिमोवा-योः मध्ये पूर्वं एकमात्रं टकरावः अस्मिन् वर्षे यू.एस.
अस्य क्रीडायाः प्रथमे अर्धे झेङ्ग् किन्वेन् इत्यस्य प्रथमे सर्व्-मध्ये बहु उतार-चढावः अभवत् सः न केवलं उच्चगुणवत्तायुक्तानि एसीई-कन्दुकं प्रेषितवान् अपितु द्विगुणदोषान् अपि कृतवान्, येन तस्य प्रतिद्वन्द्वी आक्रमणस्य अवसरः प्राप्तः सौभाग्येन प्रथमत्रिषु सेवाक्रीडासु झेङ्ग किन्वेन् सफलतया सेवां निर्वाहितवान् । परन्तु चतुर्थे सेवाक्रीडायां झेङ्ग किन्वेन् विरामं प्राप्य अनिसिमोवा भग्नवती, प्रथमं सेट् ६-३ इति स्कोरेन जित्वा धारितवती ।
द्वितीयसेट् मध्ये झेङ्ग किन्वेन् बहु अधिकं उत्साहितस्थितौ आसीत्, सः द्विवारं सर्व् भङ्गं कृत्वा ५-० अग्रतां प्राप्तवान् । ७ तमे क्रीडायां झेङ्ग् किन्वेन् शीघ्रमेव स्वस्य गणनां पूर्णं कृत्वा ६-१ इति अनुग्रहं प्रत्यागच्छत् ।
निर्णायकसेट् मध्ये झेङ्ग किन्वेन् द्विवारं सर्व् भङ्गं कृत्वा ५-१ अग्रतां प्राप्तवान् । क्रीडां जितुम् सेवायां झेङ्ग् किन्वेन् उच्चगुणवत्तायुक्तेन सेवां कुर्वन् आसीत्, विरामबिन्दुं रक्षित्वा सः ६-२ इति स्कोरेन विजयं प्राप्तवान् ।
झेङ्ग किन्वेन् इत्यस्य अग्रिमः प्रतिद्वन्द्वी १७ वर्षीयः उदयमानः तारा मीरा आन्द्रेवा अस्ति ।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाताः - झूओ रान्, डेङ्ग फाङ्गजिया