समाचारं

चीन ओपन व्यापकम् : अल्काराज् पुरुषाणां एकलस्य उपाधिं प्राप्तवान् तथा च झेङ्ग किन्वेन् महिलानां एकलस्य क्वार्टर्फाइनल् मध्ये प्रविष्टवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अक्टोबर् २ (रिपोर्टरः गुओक्सुआन्) २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन ("चाइना ओपन" इति उच्यते) बीजिंगनगरे द्वितीयदिने अपि निरन्तरं भविष्यति। प्रतियोगितायाः द्वितीयक्रमाङ्कस्य बीजः चतुर्वारं ग्राण्डस्लैम्-विजेता च अल्काराज् विश्वस्य प्रथमक्रमाङ्कस्य पापीं पराजय्य प्रथमवारं चाइना ओपन-पुरुष-एकल-विजेता इति अभिषिक्तः अभवत् ओलम्पिकविजेता झेङ्ग किन्वेन् अमेरिकनक्रीडकं अनिसिमोवा इत्यस्याः पुनरागमने पराजयं कृत्वा महिलानां एकलक्रीडायाः क्वार्टर्फाइनल्-क्रीडायां प्रविष्टवान् ।

"पोस्ट-२०००" सिनर्, अल्काराज् च सम्प्रति पुरुषाणां टेनिस्-क्रीडायां अग्रणीः सन्ति । अयं चाइना ओपन-क्रीडायाः करियर-क्रीडायां दशमवारं मिलितवन्तौ पूर्वस्मिन् ९ सङ्घर्षेषु अल्काराज्-क्लबस्य ५ विजयाः ४ हाराः च आसन् ।

अक्टोबर्-मासस्य २ दिनाङ्के २०२४ तमे वर्षे चीन-टेनिस्-ओपन-क्रीडा ("चाइना-ओपन" इति उच्यते) बीजिंग-नगरे अपि अभवत् । प्रतियोगितायाः द्वितीयक्रमाङ्कस्य बीजः चतुर्वारं ग्राण्डस्लैम्-विजेता च अल्काराज् विश्वस्य प्रथमक्रमाङ्कस्य सिनर्-इत्यस्य पराजयं कृत्वा प्रथमवारं चाइना ओपन-पुरुष-एकल-विजेतृत्वं प्राप्तवान् चित्रे अल्काराज् क्रीडायाः अनन्तरं स्वस्य विजयस्य उत्सवं कुर्वन् दृश्यते । (चित्रं चीन मुक्त आयोजकसमित्या प्रदत्तम्)

अस्मिन् वर्षे चाइना ओपन-पुरुष-एकल-अन्तिम-क्रीडायां अल्काराज्-इत्यनेन चतुर्थे क्रीडायां प्रथमं सर्व्-भङ्गः कृतः तथापि विश्वस्य प्रथम-क्रमाङ्कस्य सिनर्-इत्यस्य सर्व्वः क्रीडां जित्वा क्रीडां भङ्गं कृतवान् a halt. "टाई-ब्रेक" क्रीडायां प्रवेशः। पापी प्रथमं सेट् ७:६(६) गृहीतवान् । द्वितीयसेट् मध्ये ८ तमे क्रीडायां सर्व् धारयितुं संघर्षं कृत्वा अल्काराज् ९ तमे क्रीडायां सर्व् भङ्गं कृत्वा परिस्थितेः लाभं गृहीत्वा ६:४ इति समये सेट् पुनः प्राप्तवान् अन्तिमसेट् पुनः "टाईब्रेक्" इत्यस्य आरम्भं कृतवान् ।