होङ्गशान्-नगरस्य युएपु-उद्यानस्य एकः बालवाड़ी राष्ट्रियदिवसस्य क्रियाकलापानाम् आरम्भं करोति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
jingchu net (hubei daily net) news (reporter xu wenxiu, correspondent xia dan) अद्यैव हाङ्गशानमण्डलस्य प्रथमः बालवाड़ी युएपु उद्यानं सशक्तेन उत्सवस्य वातावरणेन परिपूर्णम् आसीत्।
लघुध्वजारोहकाः उज्ज्वलं पञ्चतारकं रक्तध्वजं धारयित्वा ध्वनितपदैः सह ध्वजारोहणमञ्चं प्रति गतवन्तः । भव्ये राष्ट्रगीते पञ्चतारकं रक्तध्वजः शनैः शनैः उत्थितः प्रेक्षकाणां मध्ये शिक्षकाः छात्राः च मौने स्थिताः, एतत् गम्भीरं क्षणं पश्यन्तः, तेषां हृदयं मातृभूमिं प्रति अनन्तसम्मानेन पूरितम् आसीत्।
बालानाम् मातृभूमिविषये ज्ञानं, अवगमनं च गभीरं कर्तुं शिक्षकाः सावधानीपूर्वकं विविधानि शैक्षिककार्याणि सज्जीकृतवन्तः । चित्राणां, भिडियोनां, कथानां च माध्यमेन बालकाः राष्ट्रदिवसस्य अर्थं उत्पत्तिं च ज्ञातवन्तः, राष्ट्रध्वजस्य, राष्ट्रचिह्नस्य च विषये, मातृभूमिस्य विशालतां विज्ञानप्रौद्योगिक्यां च तीव्रपरिवर्तनं च अनुभवन्ति स्म बालानां युवानां मनसि रोपितानि देशभक्तिबीजानि इव एतानि कार्याणि ।
बालाः अपि स्वकुशलहस्तेन स्वमातृभूमिस्य कृते उपहाराः, जन्मदिवसस्य पत्तकानि च निर्मान्ति स्म । प्रत्येकं उपहारे बालानाम् अगाधः आशीर्वादः, मातृभूमिं प्रति अनन्तः प्रेम च भवति । तेषां हृदये मातृभूमिं, भव्यं महाप्राचीरं, भव्यं तियानमेन्-चतुष्कं, उड्डयनं पञ्चतारकं रक्तध्वजं... प्रत्येकं कल्पनाशीलं कृतिं मातृभूमिं प्रति बालानाम् शुभकामनाः दर्शयति स्म
"अहं राष्ट्रध्वजेन सह फोटो गृहीतवान्" इति सत्रे बालकाः पञ्चतारक-रक्तध्वजेन सह निकटतया सम्पर्कं कृत्वा सुन्दरतम-क्षणं गृहीतवन्तः, तेषां मुखं गर्वित-हासैः पूरितम् आसीत्