समाचारं

वेई क्षियाओडोङ्गः अन्तर्राष्ट्रीयव्यावसायिकटेनिससङ्घस्य मुख्यकार्यकारीणां सह मिलति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य २ दिनाङ्के सीपीपीसीसी-राष्ट्रीयसमितेः अध्यक्षः चीन-मुक्त-आयोजक-समितेः मानदनिदेशकः च वी क्षियाओडोङ्ग्-इत्यनेन अन्तर्राष्ट्रीय-व्यावसायिक-टेनिस्-सङ्घेन सह मिलितम्(atp) ceo massimo calvery तस्य दलं च।
वी क्षियाओडोङ्ग् इत्यनेन उक्तं यत् चाइना ओपन एटीपी च २० वर्षाणि यावत् एकत्र कार्यं कुर्वतः, चीनस्य टेनिस् उद्योगस्य वृद्धिं च संयुक्तरूपेण दृष्टवन्तौ।बीजिंग-नगरे विशालः सक्रियः टेनिस्-जनसंख्या अस्ति, युवानां टेनिस-जनसंख्या च तीव्रगत्या वर्धमाना अस्ति, यस्मिन् विशाल-क्षमता, विपण्यं च अस्ति । नगरपालिकादलसमितेः, सर्वकारस्य च पूर्णसमर्थनेन चाइना ओपन-क्रीडायाः लोकप्रियता निरन्तरं वर्तते, यत्र उत्कृष्टाः क्रीडकाः क्रमेण उद्भवन्ति अहं चाइना ओपन तथा एटीपी इत्यस्य आयोजनानां कृते गहनतरं उच्चस्तरीयं रणनीतिकसहकार्यं प्राप्तुं प्रतीक्षामि अहम् अपि आशासे यत् एटीपी चाइना ओपन इवेण्ट् इत्यस्य समर्थनं निरन्तरं करिष्यति, चीनदेशे एशिया-प्रशांतक्षेत्रे च पुरुषव्यावसायिकक्रीडकानां विकासं निरन्तरं प्रवर्तयिष्यति , तथा च अधिकान् युवान् टेनिस्-प्रेमार्थं, टेनिस्-क्रीडायां भागं ग्रहीतुं, टेनिस्-क्रीडायां च योगदानं दातुं प्रोत्साहयन्तु ।
मास्सिमो इत्यनेन उक्तं यत् चाइना ओपन-क्रीडायाः उत्तमं संगठनं, संचालनं च अस्ति, चीनदेशस्य उत्कृष्टाः क्रीडकाः च उद्भूताः सन्ति ।चीनीय-टेनिस-विपण्ये अस्माकं पूर्णः विश्वासः अस्ति तथा च उच्चस्तरीय-कार्यक्रमानाम् आतिथ्यं कर्तुं, आयोजनस्य प्रभावं निरन्तरं वर्धयितुं, चीनस्य टेनिस-उद्योगस्य विकासे च सहायतां कर्तुं चाइना ओपन-सङ्गठनेन सह सहकार्यं सुदृढं कर्तुं प्रतीक्षामहे |.
सीपीपीसीसी-राष्ट्रीयसमितेः उपाध्यक्षः चीन-मुक्त-आयोजक-समितेः निदेशकः च झाङ्ग-जिआमिङ्ग्, चीन-मुक्त-आयोजक-समितेः उपनिदेशकः च बाई-झिलिन् च सभायां भागं गृहीतवन्तौ
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वू होङ्गली
प्रतिवेदन/प्रतिक्रिया