2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बृहत् धनेन साहसिकं कदमः कृतः, अवकाशदिनात् पूर्वं एकस्मिन् व्यवहारे ५०,००० युआन् अधिकं मूल्यं २५ यावत् भागाः अभवन् ।
२४ सितम्बर् दिनाङ्कात् आरभ्य ए-शेयरस्य लेनदेनस्य परिमाणं निरन्तरं उच्छ्रितम् अस्ति, ३० सितम्बर् दिनाङ्के २.६१ खरब युआन् यावत् अभवत्, ए-शेयरस्य इतिहासे "स्वर्गीयराशिः" प्राप्तवान् औसतैकव्यवहारराशितः न्याय्यं चेत्, ३० सितम्बर्, २७ सितम्बर् च २०२४ तः प्रमुखौ व्यापारदिनौ स्तः ।एकलव्यवहारस्य औसतराशिः क्रमशः १४,८५०.७८ युआन्, १३,६०५.१८ युआन् च अस्ति, ययोः द्वयोः अपि अस्मिन् वर्षे १३,००० युआन् व्यापारदिनात् अधिकं औसतैकव्यवहारराशिः अस्ति .
ज्ञातव्यं यत् ३० सितम्बर् दिनाङ्कः अपि वर्षे सर्वाधिकं दैनिकव्यवहारस्य व्यापारदिवसः आसीत्, यत्र एकस्मिन् दिने १७६ मिलियनं लेनदेनं जातम्, यथार्थतया "बहुसंख्यायां लेनदेनं उच्चं एकव्यवहारराशिं च" प्राप्तवान् तदतिरिक्तं २७, २५ सेप्टेम्बर् दिनाङ्केषु क्रमशः १०७ मिलियनं १०५ मिलियनं च लेनदेनस्य संख्या आसीत्, एतयोः द्वयोः अपि वर्षस्य लेनदेनस्य परिमाणस्य दृष्ट्या शीर्षदशसु स्थानेषु स्थानं प्राप्तम्
व्यक्तिगत-स्टॉकस्य दृष्ट्या ३० सितम्बर्-दिनाङ्के २५ यावत् स्टॉक्-समूहस्य एकस्य लेनदेनस्य मूल्यं ५०,००० युआन्-अधिकं आसीत् । तेषु क्वेइचो मौटाई दूरं अग्रे अस्ति, यस्य एकस्य लेनदेनस्य राशिः २४५,६०० युआन् अस्ति, औसतव्यवहारमूल्यं १,७१५.४४ युआन् अस्ति ।
२७ सितम्बर् दिनाङ्के एकलेनदेनराशिस्य तुलने केवलं क्वेइचो मौटाई तथा स्टोन् टेक्नोलॉजी इत्येतयोः किञ्चित् न्यूनता अभवत् । यद्यपि क्वेइचो मौटाई इत्यस्य एकव्यवहारस्य परिमाणं २७ सितम्बर् दिनाङ्कात् ४.६८% किञ्चित् न्यूनीकृतम्, तथापि तस्य कारणं आसीत् यत् क्वेइचो मौटाई इत्यस्य लेनदेनस्य संख्या ३० सितम्बर् दिनाङ्के दुगुणाधिका अभवत्, यदा तु लेनदेनस्य मूल्ये केवलं ९२.४% वृद्धिः अभवत् पाषाणप्रौद्योगिकी अपि एतादृशी एव स्थितिः अस्ति ।
उद्योगानां दृष्ट्या एकलेनदेनमूल्येन शीर्ष २० स्टॉकाः मुख्यतया चतुर्षु प्रमुखक्षेत्रेषु केन्द्रीकृताः सन्ति, यथा औषधविज्ञानक्षेत्रं, यत्र मिण्ड्रे मेडिकल, हुइताई मेडिकल, शुआङ्गचेङ्ग फार्मास्युटिकल् च सन्ति; shanxi fenjiu ;सॉफ्टवेयरविकासक्षेत्रे kingsoft office, flush, compass, dameng data इत्यादयः सन्ति तथा च इलेक्ट्रॉनिक अर्धचालकक्षेत्रे cambrian, haiguang information, northern huachuang च सन्ति
२७ सितम्बर् दिनाङ्के एकव्यवहारराशिः तुलने ३० सितम्बर् दिनाङ्के २०९ स्टॉकानां एकव्यवहारराशिः ५०% अधिका अभवत्, यस्मिन् २१ स्टॉकानां एकव्यवहारराशिः दुगुणा अभवत्
एकलव्यवहारस्य मात्रायां सर्वाधिकं वृद्धिः अभवत्, यत् २४६.९६% इत्येव अधिकम् आसीत्, तदनन्तरं हेजिंग् टेक्नोलॉजी, एपेक्स सॉफ्टवेयर, गोङ्गडा हाई-टेक् च सर्वेषु १२०% अधिकं वृद्धिः अभवत्;
२४ सितम्बर् तः अधुना यावत् व्यक्तिगत-शेयरस्य औसत-लेनदेन-मात्रायाः आधारेण क्वीचोव-मौताई २१७,९०० युआन् इति प्रथमस्थाने अस्ति, यस्मिन् काले कम्पनीयाः स्टॉकस्य औसत-लेनदेन-मूल्यं १,५२८.८४ युआन्/शेयरः अस्ति तदतिरिक्तं c hehe, cambrian, kingsoft office, dameng data च सहितं २० स्टॉक्स् इत्यस्य एकस्य लेनदेनस्य मूल्यं ४०,००० युआन् इत्यस्मात् अधिकं आसीत् । तेषु केवलं शुआङ्गचेङ्ग औषधस्य हैगुआङ्ग इन्फॉर्मेशनस्य च औसतव्यवहारमूल्यं १०० युआन् इत्यस्मात् न्यूनम् आसीत् ।