समाचारं

चाइना ओपन-क्रीडा अराजकतायां वर्तते, शीर्ष-८ मध्ये ७ पूर्वमेव प्रकटिताः, शीर्ष-बीज-क्रीडकः १५ क्रमशः क्रीडासु विजयं प्राप्तवान्, १७ वर्षीयः प्रतिभाशाली च झेङ्ग-किन्वेन्-इत्यस्य उन्नतिं प्रतीक्षते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-टेनिस् ओपन-महिला-एकल-क्रीडायाः १/८-अन्तिम-क्रीडायाः द्वितीय-क्रीडा-दिने कुलम् ४ क्रीडाः अभवन्, अधुना यावत् ३ क्रीडाः समाप्ताः, साबालेन्का-इत्यनेन कीस्-इत्येतत् २-० इति स्कोरेन पराजितम्, मुखोवा-इत्यनेन च बुकेशा-नगरं २-० इति स्कोरेन पराजितम् आन्द्रेवा इत्यनेन लिनेट् २-० इति स्कोरेन निर्वाचितः, साबालेन्का, मुचोवा, मीरा आन्द्रेवा च क्वार्टर्फाइनल्-क्रीडायां सप्त आसनानि निर्मिताः, अन्तिमस्थानं च अवशिष्टम् अस्ति, यत् झेङ्ग किन्वेन् विथ अनिसिमोवा इत्यनेन क्रीडितं भविष्यति ।

पूर्वस्मिन् मैचदिने द्वितीयपर्यन्तं ४ १/८ अन्तिमपक्षे झाङ्ग शुआइ, गौफ्, स्टारो दुब्सेवा, बाडोसा च स्वस्वविरोधिनां पराजयं कृत्वा क्वार्टर् फाइनलपर्यन्तं अग्रतां प्राप्तवन्तः तेषु ३५ वर्षीयाः old zhang shuai इत्यनेन क्रमशः ४ विजयाः प्राप्ताः सः एकं सेट् अपि न हारयित्वा स्वस्य चमत्कारिकं प्रदर्शनं निरन्तरं कृतवान् तथा च स्वस्य करियरस्य तृतीयवारं चाइना ओपनस्य क्वार्टर् फाइनलं प्राप्तवान् ।

अद्य शेषं चत्वारि १/८ अन्तिमपक्षे आरब्धाः प्रथमः शीर्षबीजानां सबलेन्का-कीस्-योः मध्ये द्वन्द्वयुद्धम् आसीत् चाइना ओपन-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां प्रवेशं कृत्वा क्रमशः १५ एकल-विजयं प्राप्तवान्, तस्य करियर-अभिलेखं बद्धवान् ।

सबलेन्का क्वार्टर् फाइनल-पर्यन्तं गमनस्य अनन्तरं तस्याः प्रतिद्वन्द्वी पूर्व-फ्रेञ्च् ओपन-उपविजेता, यूएस ओपन-सेमी-फाइनल्-विजेता च वर्षद्वयं यावत् क्रमशः भविष्यति । प्रथमवारं अन्तिमपक्षे अपि अस्य करियरस्य पञ्चमवारं भवति यत् सः १००० एकल-क्रीडासु शीर्ष-अष्ट-स्थानेषु प्राप्तवान् ।

तदतिरिक्तं १७ वर्षीयः मीरा आन्द्रेवा लिनेट् ६-१, ६-३ इति स्कोरेन पराजितवती, प्रथमवारं चाइना ओपन-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां प्रवेशं कृतवती the 1000 tournament तदनन्तरं सा चुपचापं झेङ्ग किन्वेन्-अनिसिमोवा-योः मध्ये विजेतायाः प्रतीक्षां करिष्यति।

अन्तिमः १/८ अन्तिमः झेङ्ग् किन्वेन्-अनिसिमोवा-योः मध्ये भविष्यति आधिकारिकजालस्थले व्यवस्थापितं यत् क्रीडा रात्रौ ८ वादनात् पूर्वं न आरभ्यते, तथा च पुरुषाणां एकल-अन्तिम-क्रीडा एकस्मिन् एव न्यायालये भविष्यति इति कारणेन स्थगितुं शक्यते।

अस्मिन् वर्षे यू.एस गृहे तस्य विजयः।

सम्प्रति महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां ३ मेलनानि सन्ति : १.

ऊर्ध्वार्धः : १.

सबलेङ्का वि मुचोवा

अधोर्धः : १.

स्टारो दुबत्सेवा वि.स.गौफ

झांग शुआइ वि एस बडोसा