समाचारं

एकः लोकप्रियः अभिनेत्री आपत्कालीनमार्गं धारयति इति उजागरितम् आसीत् प्रसिद्धाः जनाः यातायातस्य उल्लङ्घनस्य "प्रवक्तारः" अभवन् ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

अक्टोबर्-मासस्य द्वितीये दिने एकः मनोरञ्जन-ब्लॉगरः एकं भिडियो स्थापितवान् यत् यदा तियान ज़िवेइ विमानस्थानकात् होटेलम् आगतः तदा चालकः वस्तुतः आपत्कालीन-मार्गं सर्वं मार्गं धारयति स्म, तथा च कारस्य अनुज्ञापत्रं नासीत् "एषः व्यवहारः गम्भीरः" इति यातायातविनियमानाम् उल्लङ्घनं कृत्वा दण्डः, कटौती च भविष्यति” इति ।

तियान ज़िवेई (स्रोतः वेइबो) २.

अन्तर्जालस्य विडियो स्क्रीनशॉट्

अक्टोबर्-मासस्य द्वितीये दिने आपत्कालीनमार्गे स्थितस्य तियान ज़िवेइ इत्यस्य अनुज्ञापत्ररहितस्य कारस्य प्रतिक्रियाम् अददात् कम्पनीयाः कथनमस्ति यत् एतत् वाहनम् तृतीयपक्षस्य कारभाडाकम्पनीद्वारा प्रेषितं अस्थायी अनुज्ञापत्रं युक्तं वाहनम् इति "अस्माकं कम्पनी कलाकारश्च तत्क्षणं वाहनस्य चालनस्य स्थितिं न आविष्कृत्य अतीव दुःखितः अस्ति" इति च उक्तवान् यत् ते यातायातनियन्त्रणविभागस्य अन्वेषणेन सहकार्यं कर्तुं कारभाडाकम्पनीयाः सह कार्यं करिष्यन्ति।

tian xiwei इत्यस्य एजेन्सीतः प्रतिक्रिया (स्रोतः: weibo screenshot)

राजमार्गे जीवनमार्गत्वेन आपत्कालीनमार्गस्य महत्त्वं स्वतः एव अस्ति । आपत्काले एतत् उद्धारवाहनानां कृते द्रुतगतिः सम्भावनां प्रदाति तथा च यातायातदुर्घटनासु आहताः समये एव चिकित्सां प्राप्नुवन्ति इति सुनिश्चित्य कुञ्जी अस्ति यदि साधारणवाहनानि आपत्कालीनमार्गे इच्छानुसारं गृह्णन्ति तर्हि न केवलं उद्धारसमये विलम्बं करिष्यति, अपितु उद्धारकार्यं बाधितुं शक्नोति, येन आहतानाम् उद्धारः वा दुर्घटनास्थलेन सह समये व्यवहारः कर्तुं वा असम्भवं भवति, अतः अधिका हानिः भवति अतः आपत्कालीनमार्गेषु कब्जां कृत्वा यत्किमपि कार्यं जनसुरक्षायाः कृते गम्भीरं खतरा भवति, तस्य कानूनेन घोरदण्डः अवश्यं भवितव्यः ।

यद्यपि अस्मिन् प्रसङ्गे तृतीयपक्षस्य कारभाडाकम्पन्योः चालकः एव नियमस्य उल्लङ्घनं कृतवान्, न तु स्वयं तियान ज़िवेई । परन्तु यतः प्रसिद्धानां कश्चन सामाजिकः प्रभावः भवति तथा तेषां वचनस्य कर्मणां च प्रदर्शनप्रभावः भवति इति न संशयः । स्वयं प्रसिद्धाः स्वदलानि च स्वपर्यावरणे विविधपरिस्थितौ समुचितं ध्यानं सतर्कतां च स्थापयितव्याः, विशेषतः यदा जनसुरक्षासम्बद्धानां विषयाणां विषयः आगच्छति तदा ते न केवलं स्वस्य प्रतिनिधित्वं कुर्वन्ति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिबिम्बस्य प्रतिनिधित्वं कुर्वन्ति, युवानां प्रशंसकानां अपि प्रभावं करिष्यन्ति .

प्रासंगिकप्रतिवेदनानुसारं तियान ज़िवेई यस्मिन् वाहने आसीत् तत् दीर्घकालं यावत् आपत्कालीनमार्गे आसीत् इति द्रष्टुं शक्यते यत् सा वा कर्मचारी वा एतस्याः असामान्यस्थितेः विषये ध्यानं दत्त्वा स्थगितुं च असफलाः अभवन् यद्यपि एषा उपेक्षा इच्छया आसीत् वा अथवा न, तस्याः सुरक्षाजागरूकता साधु नास्ति इति अपि दर्शयति, सार्वजनिकव्यक्तित्वेन स्वकर्तव्यं पूर्णतया कर्तुं असफलः च।

यदा प्रथमवारं एषा घटना भग्नवती तदा केचन जनाः अनुमानं कृतवन्तः यत् सा चालकं चलच्चित्रं कर्तुं त्वरितवती इति कारणेन एतत् कर्तुं अनुमन्यते इति द्रष्टुं शक्यते यत् प्रसिद्धैः सह सम्बद्धानि अवैधक्रियाकलापाः जन आक्रोशं जनयितुं अधिकं सम्भावनाः सन्ति, यतः एतेन गलतविचारः ज्ञायते, यत् is, सेलिब्रिटीजः व्यक्तिगतसुविधायै जनहितस्य अवहेलनां कर्तुं शक्नुवन्ति इति निःसंदेहं समाजस्य निष्पक्षतायाः न्यायस्य च अपेक्षायाः अनुरूपं नास्ति, जनसमूहस्य मान्यतां कानूनव्यवस्थानां अनुपालनस्य इच्छां च प्रभावितं करोति, निर्माणे च नकारात्मकप्रभावस्य अधिका सम्भावना वर्तते समग्रसमाजस्य विधिराज्यस्य।

वस्तुतः यातायातनियमानाम् उल्लङ्घनं प्रसिद्धानां जनानां एकान्तप्रकरणं नास्ति । पूर्वं अभिनेत्री यू शुक्सिन् इत्यस्याः चालकः राजमार्गस्य आपत्कालीनमार्गे अवैधरूपेण विपर्यस्तः अभवत् यतः सा निर्गमं त्यक्तवती मा सिचुन् इत्यस्याः अन्वेषणं यातायातपुलिसैः कृतम् यतः सः विपरीतदिशि वाहनचालनं कृतवान् तस्य वेश्यावृत्तिः, सेतुघाटे अपि दुर्घटनाम् अकरोत् सः पुलिसं न आहूय पलायितवान्, यातायातपुलिसैः च दण्डितः अभवत् । यतो हि प्रसिद्धाः जनाः जनस्य ध्यानस्य केन्द्रं भवन्ति, तेषां व्यवहारः जनसमूहेन वर्धितः व्याख्या च अनिवार्यतया भविष्यति, अयं जनानां समूहः बहुधा यातायातविनियमानाम् उल्लङ्घनं करोति, येन निःसंदेहं जनानां कृते कानूनस्य अवहेलना, अभिमानी च इति दुर्भावना भविष्यति

एतादृशस्य दुर्भावनायाः सञ्चयः न केवलं प्रसिद्धानां व्यक्तिगतप्रतिबिम्बस्य क्षतिं करोति, अपितु सामाजिकवातावरणे अपि नकारात्मकं प्रभावं जनयति । एतेन केचन प्रशंसकाः जनसमूहः वा प्रसिद्धानां दुर्व्यवहारस्य अनुकरणं कर्तुं शक्नोति, तस्मात् यातायातस्य उल्लङ्घनस्य घटना अधिका भवति । अतः प्रसिद्धानां जनानां तेषां दलानाञ्च गभीरं चिन्तनं करणीयम्, कठोर-आत्म-अनुशासनं करणीयम्, यातायात-सुरक्षा-जागरूकतां प्रभावीरूपेण वर्धयितुं, व्यावहारिक-क्रियाभिः जनसामान्यस्य कृते उदाहरणं स्थापनीयम् |.

प्रसिद्धाः जनाः जनस्य ध्यानं आकर्षयन्ति, करियर-सफलतां च प्राप्नुवन्ति इति कारणं अवश्यमेव प्रथमं तेषां उत्कृष्टप्रतिभानां, सुन्दररूपस्य, उत्तमकार्यस्य इत्यादीनां कारणात् अस्ति परन्तु ते अभिनयमार्गे कियत् दूरं गन्तुं शक्नुवन्ति इति अद्यापि स्वस्य चरित्रस्य उपरि निर्भरं भवति संवर्धनं च । जनसमूहः अपेक्षते यत् प्रसिद्धाः जनाः अवैधव्यवहारस्य "प्रवक्तारः" न भवेयुः, अपितु कानूनस्य पालनाय, सुरक्षां च निर्वाहयितुम् आदर्शं स्थापयित्वा आदर्शाः भवेयुः

अहं निश्छलतया आशासे यत् प्रसिद्धाः जनाः सार्वजनिकव्यक्तिनां जागरूकतां धारयितुं शक्नुवन्ति, सामाजिकदायित्वस्य भावः सर्वदा मनसि धारयितुं शक्नुवन्ति, अवैधव्यवहारेषु न्यूनतया संलग्नाः भवितुम् अर्हन्ति च। प्रासंगिकविभागैः निष्पक्षतया निष्पक्षतया च पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनानुसारं प्रसिद्धानां अवैधक्रियाकलापानाम् निवारणं सार्वजनिकरूपेण च उजागरीकरणं च करणीयम्, अन्येषां कृते चेतावनीरूपेण कार्यं कर्तव्यं च तेषां कृते प्रसिद्धानां तेषां दलानाम् च कानूनीशिक्षां मार्गदर्शनं च सुदृढं कर्तव्यम्। स्वस्य कानूनीजागरूकतां कानूनीसाक्षरतां च सुधारयन्तु, तथा च "प्रशंसकाः" “अधिकेन सह, अधिका उत्तरदायित्वं आगच्छति” इति सर्वेषां सार्वजनिकव्यक्तिनां आदर्शवाक्यं जातम्।