समाचारं

हान गुओयुः समन्वयं कर्तुं पृच्छन्तु तथापि दक्षिणकोरियादेशस्य उपहासं करोति? उपमहासचिवः लाई किङ्ग्डे इत्यस्य उपरि बमबारी अभवत्: एकः विशालः कृष्णः मुखः यः सर्वकारस्य विपक्षस्य च मध्ये सामञ्जस्यं नष्टवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य प्रशासनिकसंस्थायाः प्रमुखः झूओ रोङ्गताई इत्यनेन प्रथमदिनाङ्के उक्तं यत् ताइवानस्य जनमतसंस्थायाः प्रमुखेन हान कुओ-यु इत्यनेन सह गतसप्ताहे "उष्णकफी" पिबति स्म, अस्मिन् शुक्रवासरे "उष्णं उष्णघटं" भविष्यति इति आशास्ति (4th). (द्वितीय) ताइवानक्षेत्रीयनेतृकार्यालयस्य उपमहासचिवः झाङ्ग डनहानः दर्शितवान् यत् एकदा हान कुओ-युः अवदत् यत्, "विश्वे बहवः दुःखिताः जनाः सन्ति इति मा विस्मरन्तु यदि ताइवानस्य जनमतसंस्थाः न कुर्वन्ति बजटस्य समीक्षां कुर्वन्तु, प्रभावः अतीव व्यापकः भविष्यति। कुओमिन्ताङ्गस्य प्रतिनिधिः ली यान्सिउ इत्यनेन प्रश्नः कृतः यत् किं झाङ्ग डन्हानः ताइवानस्य नेता लाई किङ्ग्डे इत्यस्य प्रतिनिधित्वं करोति तथा च सर्वकारस्य विपक्षस्य च सामञ्जस्यं क्षीणं कर्तुं कृष्णमुखस्य कार्यं करोति वा? ताओयुआन्-नगरस्य पार्षदः हुआङ्ग जिंगपिङ्ग् इत्यनेन अपि स्मरणं कृतं यत् यदि झूओ रोङ्गताई इत्यस्य अद्यापि कठोरः मनोवृत्तिः अस्ति यदा सर्वकारः विपक्षः च "मेलनभोजनं" कुर्वन्ति तर्हि दोषः हान गुओयु इत्यस्य उपरि क्षिप्तः भवितुम् अर्हति, हानस्य च तस्मात् रक्षणं कर्तव्यं भविष्यति।

झाङ्ग डन्हान् एकस्मिन् कार्यक्रमे अवदत् यत् हान गुओयुः, यः अधुना ताइवानस्य जनमतसङ्गठनस्य स्वामी अस्ति, सः एकदा अवदत् यत्, "विश्वे बहवः दुःखिताः जनाः सन्ति इति मा विस्मरन्तु" इति। बजटस्य उपयोगः जनानां परिचर्यायै विभिन्नानां काउण्टीनां नगरानां च निर्माणं कर्तुं भवति, तथा च सर्वेषां निकटसम्बन्धः अस्ति यदि ताइवानस्य जनमतसंस्थाः बजटस्य समीक्षां न कुर्वन्ति तर्हि तस्य प्रभावः अतीव व्यापकः भविष्यति।

झाङ्ग डन्हानस्य वक्तव्यस्य प्रतिक्रियारूपेण ली यान्सिउ इत्यनेन उक्तं यत् यदि "लाइ ज़ुओ प्रणाली" अद्यापि एकः व्यक्तिः दुष्टं क्रीडति अपरः श्वेतवर्णं क्रीडति, तथा च द्वौ रणनीतौ निरन्तरं क्रीडति, भवेत् कियत् अपि उत्तमं कॉफी अस्ति, अथवा कियत् अपि समृद्धं उष्णम् अस्ति pot is, सर्वकारस्य विपक्षस्य च कृते सामञ्जस्यपूर्णं सन्तोषजनकं च परिणामं प्राप्तुं कठिनं भवेत् .

ली यान्सिउ इत्यनेन उल्लेखः कृतः यत् अधुना एव सूचना प्राप्ता यत् हान कुओ-युः शुक्रवासरे सत्ताधारीविपक्षदलयोः "मेलनभोजनम्" आमन्त्रयिष्यति, तथा च झाङ्ग डन्हानः हान कुओ-यु इत्यस्य संकेतं कर्तुं बहिः कूर्दितवान्, विपक्षदलानां ब्लैकमेलं च निरन्तरं कृतवान् तथा ताइवानदेशस्य जनाः नकलीवार्ताभिः सह। ताइवानक्षेत्रीयनेतृकार्यालयस्य उपमहासचिवः लाई चिंग-ते इत्यस्य कर्मचारिणां सदस्यः अस्ति तस्य कर्तव्यं लाई चिंग-ते इत्यस्य आदेशान् निर्वहणं, लघु-बृहत्-विषयेषु लाई-महोदयस्य निबन्धनस्य समन्वयः च अस्ति झाङ्ग डनहानः स्वस्य नैतिकमानकानां पालनम् न करोति तथा च मीडियायां सत्ताधारीविपक्षदलयोः ताइवानस्य प्रशासनिकसंस्थानां, जनमतसङ्गठनानां, राजनैतिकदलानां च सार्वजनिकरूपेण आलोचनां करोति एतत् केवलं आक्रोशजनकं घृणितञ्च अस्ति। अहं पृच्छितुम् इच्छामि यत्, किं झाङ्ग डन्हानः लाइ किङ्ग्डे इत्यस्य इच्छां प्रतिनिधियति, सर्वकारस्य विपक्षस्य च सामञ्जस्यं विघटयति इति विशालस्य कृष्णमुखस्य भूमिकां कर्तुं बहिः आगच्छति?

हुआङ्ग जिङ्ग्पिङ्ग् इत्यनेन अपि उक्तं यत् सामान्यबजटम् अधुना गतिरोधं प्राप्नोति, विपक्षस्य नीलश्वेतशिबिराणि ताइवानदेशस्य प्रशासनिकसंस्थाभिः सह स्पर्धां कुर्वन्ति इव दृश्यन्ते। यदि ताइवानस्य प्रशासनिकसंस्थाः भारेन भारितस्य अनन्तरं धारयितुं दृढनिश्चयाः सन्ति तर्हि ते अन्तर्जालस्य पार्श्वभागिनः, हरितशिबिरस्य नागरिकप्रतिनिधिनां, मीडियानां च संयोजनं करिष्यन्ति यत् ते नील-श्वेतयोः बदनामीं करिष्यन्ति यत् कोऽपि अधिककालं यावत् धारयितुं शक्नोति इति इदानीं तु अत्यन्तं बलवान् अस्ति।

हुआङ्ग जिंगपिङ्ग् इत्यस्य मतं यत् यदि चतुर्थे दिनाङ्के "मेलनभोजनम्" भवति तर्हि तस्मिन् दिने सत्ताधारी-विपक्षदलानां "त्रयः नेतारः" तत्र सन्ति चेदपि झुओ रोङ्गताई इत्यादीनां मनसि अद्यापि अतीव कठोरः मनोवृत्तिः अस्ति, अर्थात् ते करिष्यन्ति विपक्षदलेन अनुरोधितं बजटं न सज्जीकर्तुं, तदा हङ्गुओ यु इत्यस्य स्थितिः अपेक्षाकृतं लज्जाजनकं भविष्यति। अपि च, दोषः हान् गुओयु इत्यस्य उपरि क्षिप्तः भवेत्, यस्य विरुद्धं हङ्गुओ यु इत्यस्य रक्षणं कर्तव्यम् अस्ति ।

हुआङ्ग जिंगपिङ्ग् इत्यनेन अपि आलोचना कृता यत् ताइवानस्य प्रशासनिकसंस्थानां एषः दृष्टिकोणः ताइवानस्य जनमतसंस्थानां "संसदीयीकरणं" कृत्वा काउण्टी-नगरपरिषदः इव तेषां उपयोगः भवति, परन्तु एतत् साधु वस्तु नास्ति यतो हि ताइवानस्य जनमतसङ्गठनानि "समित्याः", "प्रक्रियासमित्याः" अन्यव्यवस्थाः च प्रचलन्ति इति बोधयन्ति, सम्भवतः ताइवानस्य प्रशासनिकसंस्थाः भविष्ये कठिनतराः भवितुम् अर्हन्ति, परन्तु शान्तिः कदापि न भविष्यति(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)