समाचारं

डोङ्गिंग् व्यावसायिकमहाविद्यालयः : नवीनतायाः उद्यमशीलतायाश्च उष्णस्थानम्, एकं आकाशं यत्र स्वप्नाः उड्डीयन्ते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समयस्य तरङ्गे डोङ्गिंग् व्यावसायिकमहाविद्यालयेन उत्तमशैक्षिकसंकल्पनाभिः, अग्रे-दृष्टि-रणनीतिक-विन्यासेन च अवसरैः, जीवनशक्तिभिः च परिपूर्णा अभिनव-उद्यमी-भूमिः निर्मितवती अस्ति अन्तिमेषु वर्षेषु महाविद्यालयेन रोजगारस्य उद्यमशीलतायाश्च क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः, स्नातकानाम् रोजगारस्य दरः, रोजगारस्य गुणवत्ता च निरन्तरं सुधारः अभवत्, येन उच्चशिक्षाक्षेत्रे अग्रणीस्थानं प्रदर्शितम्
रोजगारस्य उद्यमशीलतायाः च तेजस्वी उपलब्धयः। dongying vocational college "शीर्षनेता" परियोजनां कार्यान्वितं करोति तथा च "नेतृत्वं, विभागसमन्वयः, महाविद्यालयविषयः, पूर्णभागीदारी च" इति रोजगारकार्यतन्त्रस्य निर्माणं करोति महाविद्यालयेन स्नातकानाम् नियोजने बहुविधाः उपायाः कृताः, फलप्रदं परिणामं च प्राप्तम् अस्ति । राष्ट्रीयकौशलप्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवन्तः १४ स्नातकाः तेषां उत्कृष्टप्रदर्शनस्य कृते चीन-इञ्जिनीयरिङ्ग-भौतिकशास्त्र-अकादमीद्वारा नियुक्ताः, उच्चस्तरीयं रोजगारं च प्राप्तवन्तः; in shandong province" for six consecutive years. उद्यमितातारकः", "शाण्डोङ्ग उत्कृष्टः महाविद्यालयस्य छात्रः उद्यमी" इत्यादयः सम्मानाः। "top ten national college students returning to hometown entrepreneurship" तथा "national college graduates grassroots employment excellence awards" इत्यत्र राष्ट्रियप्रभावयुक्ताः बहवः रोजगारस्य उद्यमशीलतायाश्च आदर्शाः उद्भूताः, येन अग्रे सिद्धं भवति यत् dongying vocational college उच्चगुणवत्तायुक्तं, अभिनवं the प्रतिभानां दृष्ट्या बलम्।
एकं व्यापकं रोजगारमार्गदर्शनं सेवाव्यवस्था च। डोङ्गिंग् व्यावसायिकमहाविद्यालयः छात्राणां दीर्घकालीनविकासाय आजीवनं करियरनियोजनाय च महत् महत्त्वं ददाति, तथा च व्यापकं बहुस्तरीयं च रोजगारमार्गदर्शनं सेवाव्यवस्थां च निर्मितवान् अस्ति। महाविद्यालयः न केवलं महाविद्यालयस्य छात्राणां कृते रोजगारमार्गदर्शनपाठ्यक्रमं प्रदाति, अपितु महाविद्यालयस्य छात्राणां कृते रोजगार-उद्यम-मार्गदर्शन-केन्द्रं अपि स्थापयति, तथा च, करियर-नियोजन-मूल्यांकन-कक्षः, रोजगार-उद्यम-प्रशिक्षण-कक्षः, करियरं च इत्यादीनि बहु-सेवा-मञ्चानि स्थापितानि सन्ति नवीनता तथा प्रशिक्षण सेवा कार्यस्थान। "कार्यस्थले स्पर्धा, प्रमाणीकरणं, नवीनता च" इत्यस्य गहनं एकीकरणस्य माध्यमेन महाविद्यालयः छात्राणां सक्रियरूपेण आयोजनं करोति यत् ते विभिन्नेषु नवीनता-उद्यम-प्रतियोगितासु तथा च करियर-नियोजन-प्रतियोगितासु भागं गृह्णन्ति, येन शिक्षकाणां छात्राणां च नवीनता-उद्यम-क्षमता-स्तरं च वर्धयितुं शक्यते तस्मिन् एव काले महाविद्यालयेन उद्यमैः सह सहकार्यं कृत्वा रोजगारस्य उद्यमशीलतायाश्च ३० व्यावहारिकप्रशिक्षणमञ्चानां निर्माणं कृतम्, विद्यालय-उद्यमसहकार्यं प्रवर्तयति तथा च उद्योगस्य शिक्षायाः च एकीकरणं, छात्राणां कृते व्यावहारिकावकाशान् प्रदाति ये विपण्यमागधायाः समीपे सन्ति, निरन्तरं च सुधारं कुर्वन्ति प्रतिभाप्रशिक्षणस्य गुणवत्ता।
सूचना-आधारित-सटीक-रोजगार-सेवाः। सूचनायुगे डोङ्गिंग् व्यावसायिकमहाविद्यालयः समयस्य तालमेलं धारयति तथा च स्नातकानाम् बुद्धिमान् सटीकं च रोजगारसेवाः प्रदातुं "रोजगार + अन्तर्जाल"-प्रतिरूपस्य पूर्णं उपयोगं करोति महाविद्यालयेन शून्य- रोजगारसूचनायाः दूरीगोदी। तदतिरिक्तं, महाविद्यालयेन कम्पनीनां भ्रमणं कर्तुं, कार्याणि अन्वेष्टुं, सक्रियरूपेण रोजगारसेतुनिर्माणं कर्तुं, अधिकानि उच्चगुणवत्तायुक्तानि कार्याणि च प्रदातुं विशेषाणि कार्याणि कृत्वा शतशः संस्थाभिः, सहस्राणि कम्पनीभिः, दशसहस्राणि पूर्वविद्यार्थिभिः च निकटसम्बन्धाः अपि स्थापिताः सन्ति स्नातकाः भवन्ति।
सभ्यपरिसरस्य मानसिकस्वास्थ्यस्य च सामञ्जस्यपूर्णं सहअस्तित्वम्। छात्राणां व्यावसायिकवृद्धौ ध्यानं दत्त्वा डोङ्गिंग् व्यावसायिकमहाविद्यालयः परिसरसंस्कृतेः मानसिकस्वास्थ्यनिर्माणस्य च महत्त्वं ददाति। महाविद्यालयः सभ्यपरिसरनिर्माणक्रियाकलापानाम् सक्रियरूपेण प्रचारं करोति तथा च सामञ्जस्यपूर्णं सभ्यं च शिक्षणजीवनवातावरणं निर्माति। तस्मिन् एव काले महाविद्यालयः मानसिकस्वास्थ्यशिक्षायाः सक्रियरूपेण प्रचारं करोति, "चतुर्स्तरीयं" पूर्वचेतावनीनिवारणव्यवस्थां स्थापयति, छात्राणां शारीरिकमानसिकस्वास्थ्यं सुनिश्चित्य ऑनलाइन-अफलाइन-मनोवैज्ञानिकपरामर्शसेवाः च प्रदाति परिसरस्य विविधानि सांस्कृतिकक्रियाकलापाः मानसिकस्वास्थ्यशिक्षणक्रियाकलापाः च कृत्वा महाविद्यालयः छात्राणां सर्वतोमुखविकासाय दृढं गारण्टीं प्रदाति
दूरदृष्टियुक्ता सामरिकदृष्टिः ठोसप्रभाविणी कार्यपरिपाटैः च डोङ्गिङ्गव्यावसायिकमहाविद्यालयेन जीवनशक्तिः अवसरैः च परिपूर्णा अभिनवः उद्यमशीलः च भूमिः निर्मितवती अस्ति। अत्र स्वप्नयुक्तः प्रत्येकः युवा छात्रः स्वकीयं मञ्चं अन्विष्य भविष्यस्य भव्यं खाचित्रं निर्मातुं मिलित्वा कार्यं कर्तुं शक्नोति। डोंगिंग व्यावसायिकमहाविद्यालयः “नैतिक-अखण्डतायुक्तानां जनानां संवर्धनम्” इति शैक्षिकदर्शनस्य पालनं निरन्तरं करिष्यति तथा च क्षेत्रीय-आर्थिक-सामाजिक-विकासे अधिकं योगदानं दातुं अधिक-उच्चगुणवत्तायुक्तानां अभिनव-प्रतिभानां संवर्धनार्थं प्रतिबद्धः अस्ति |. (चित्रं li zhihui, dongying vocational college द्वारा प्रदत्तम्)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया